Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अभेश्चाविदूर्ये abheścāvidūrye
Individual Word Components: abheḥ ca āvidūrye
Sūtra with anuvṛtti words: abheḥ ca āvidūrye aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8), niṣṭhāyām (7.2.14), ardeḥ (7.2.24)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The Participial affix does not take the ((iṭ)), after ((ard)) preceded by ((abhi)), when the meaning is that of 'near'. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is not inserted 8 at the head of niṣṭhā 14 affixes 3.1.1 introduced after 3.1.2 the verbal áṅga 6.4.1 árd- `beg, request, ask' (I 56) 24] co-occurring with the preverb abhí-° to denote `proximity' (ā-vi-dūr-y-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8, 7.2.14, 7.2.24


Commentaries:

Kāśikāvṛttī1: abhiśabāduttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati. abhyarṇā s   See More

Kāśikāvṛttī2: abheś ca āvidūrye 7.2.25 abhiśabāduttarasya ardeḥ āvidūrye 'rthe niṣṭm iḍāg   See More

Nyāsa2: abheścāvidūrye. , 7.2.25 "vidūraṃ viprakṛṣṭam()" iti. viśeṣeṇātiśayena   See More

Bālamanoramā1: abheścāvidūrye. avidūrasya bhāva āvidūryam. tasmin gamye abheḥ paro'rdiraniṭka Sū #872   See More

Bālamanoramā2: abheścā'‌'vidūrye 872, 7.2.25 abheścāvidūrye. avidūrasya bhāva āvidūryam. tasmin   See More

Tattvabodhinī1: abheḥ. viśeṣeṇa dūraṃ vidūraṃ, tato'nyavidūraṃ, tasya bhāva āvidūryam. brāāhṛṇā Sū #716   See More

Tattvabodhinī2: abheścā'‌'vidūrye 716, 7.2.25 abheḥ. viśeṣeṇa dūraṃ vidūraṃ, tato'nyavidūraṃ, ta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions