Kāśikāvṛttī1:
abhiśabāduttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati. abhyarṇā s
See More
abhiśabāduttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati. abhyarṇā senā.
abhyārṇā śarat. āvidūrye iti kim? abhyardito vṛṣalaḥ. śītena pīḍitaḥ ityarthaḥ.
vidūram viprakṛṣṭam, tato 'nyadavidūram, tasya bhāvaḥ āvidūryam. etasmādeva
nipātanāt na nañpūrvāt tatpuruṣāt 5-1-121 ityuttarasya bhāvapratyayasya
pratiṣedho na bhavati.
Kāśikāvṛttī2:
abheś ca āvidūrye 7.2.25 abhiśabāduttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāg
See More
abheś ca āvidūrye 7.2.25 abhiśabāduttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati. abhyarṇā senā. abhyārṇā śarat. āvidūrye iti kim? abhyardito vṛṣalaḥ. śītena pīḍitaḥ ityarthaḥ. vidūram viprakṛṣṭam, tato 'nyadavidūram, tasya bhāvaḥ āvidūryam. etasmādeva nipātanāt na nañpūrvāt tatpuruṣāt 5.1.120 ityuttarasya bhāvapratyayasya pratiṣedho na bhavati.
Nyāsa2:
abheścāvidūrye. , 7.2.25 "vidūraṃ viprakṛṣṭam()" iti. viśeṣeṇātiśayena
See More
abheścāvidūrye. , 7.2.25 "vidūraṃ viprakṛṣṭam()" iti. viśeṣeṇātiśayena dūraṃ vidūramiti kṛtvā, tato'nyadavidūram(). tat? punaryadāsannaṃ yaccādūraṃ na tvativiprakṛṣṭaṃ taditi veditavyam(). "tasya bhāva ādidūryam()" iti. brāāhṛṇāditvāt? 5.1.123 ṣyañ(). nanu ca "na nañpūrvāt? tatpuruṣāt()" (5.1.121) ityuttarasya bhāvapratyayasya pratiṣiddhatvāt? ṣyañā na bhavitavyam()? ityata āha--"etasmādeva" ityādi. uttaratvaṃ tu bhāvapratyayasya tvatalāpekṣayā veditavyam()॥
Bālamanoramā1:
abheścāvidūrye. avidūrasya bhāva āvidūryam. tasmin gamye abheḥ
paro'rdiraniṭka Sū #872
See More
abheścāvidūrye. avidūrasya bhāva āvidūryam. tasmin gamye abheḥ
paro'rdiraniṭka ityarthaḥ. sāmīpya ityeva tu noktam, anatidūrasya asaṅgrahāpatteḥ.
tatsūcayannāha– nātidūramiti.
Bālamanoramā2:
abheścā''vidūrye 872, 7.2.25 abheścāvidūrye. avidūrasya bhāva āvidūryam. tasmin
See More
abheścā''vidūrye 872, 7.2.25 abheścāvidūrye. avidūrasya bhāva āvidūryam. tasmin gamye abheḥ paro'rdiraniṭka ityarthaḥ. sāmīpya ityeva tu noktam, anatidūrasya asaṅgrahāpatteḥ. tatsūcayannāha-- nātidūramiti.
Tattvabodhinī1:
abheḥ. viśeṣeṇa dūraṃ vidūraṃ, tato'nyavidūraṃ, tasya bhāva āvidūryam.
brāāhṛṇā Sū #716
See More
abheḥ. viśeṣeṇa dūraṃ vidūraṃ, tato'nyavidūraṃ, tasya bhāva āvidūryam.
brāāhṛṇāditvātṣyañ. asmādeva nirdeśāt na nañpūrvāttatpuruṣā'diti niṣedho
na bhavati. sāmīpya ityeva tu noktaṃ, nātidūrasyā'saṅgrahāpatteḥ,
tadetaddhvanayanvyācaṣṭe– nātidūramāsannaṃ veti. evaṃ ca sāmīpya iti
prācīnavyākhyānamupalakṣaṇatayā neyamitayāhuḥ.
Tattvabodhinī2:
abheścā''vidūrye 716, 7.2.25 abheḥ. viśeṣeṇa dūraṃ vidūraṃ, tato'nyavidūraṃ, ta
See More
abheścā''vidūrye 716, 7.2.25 abheḥ. viśeṣeṇa dūraṃ vidūraṃ, tato'nyavidūraṃ, tasya bhāva āvidūryam. brāāhṛṇāditvātṣyañ. asmādeva nirdeśāt na nañpūrvāttatpuruṣā"diti niṣedho na bhavati. sāmīpya ityeva tu noktaṃ, nātidūrasyā'saṅgrahāpatteḥ, tadetaddhvanayanvyācaṣṭe-- nātidūramāsannaṃ veti. evaṃ ca sāmīpya iti prācīnavyākhyānamupalakṣaṇatayā neyamitayāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents