Kāśikāvṛttī1:
kṛcchra gahana ityetayorarthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati. kaṣṭ
See More
kṛcchra gahana ityetayorarthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati. kaṣṭo 'gniḥ.
kaṣṭaṃ vyākaraṇam. tato 'pi kaṣṭatarāṇi sāmāni. kṛcchraṃ duḥkham, tatkāraṇam
apyagnyādikaṃ kṛcchram ityucyate. gahane kaṣṭāni vanāni. kaṣṭāḥ parvatāḥ.
kṛcchragahanayoḥ iti kim? kaṣitaṃ suvarṇam.
Kāśikāvṛttī2:
kṛcchragahanayoḥ kaṣaḥ 7.2.22 kṛcchra gahana ityetayorarthayoḥ kaṣer dhātoḥ niṣ
See More
kṛcchragahanayoḥ kaṣaḥ 7.2.22 kṛcchra gahana ityetayorarthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati. kaṣṭo 'gniḥ. kaṣṭaṃ vyākaraṇam. tato 'pi kaṣṭatarāṇi sāmāni. kṛcchraṃ duḥkham, tatkāraṇam apyagnyādikaṃ kṛcchram ityucyate. gahane kaṣṭāni vanāni. kaṣṭāḥ parvatāḥ. kṛcchragahanayoḥ iti kim? kaṣitaṃ suvarṇam.
Nyāsa2:
kṛcchragahanayoḥ kaṣaḥ. , 7.2.22 "kaṣṭaḥ" iti. kaṣiśiṣītyādihiṃsārthad
See More
kṛcchragahanayoḥ kaṣaḥ. , 7.2.22 "kaṣṭaḥ" iti. kaṣiśiṣītyādihiṃsārthadhātuvarge kaṣiḥ paṭha()te. kiṃ punaḥ kṛcchraṃ nāma? ityāha--"kṛcchraṃ duḥkham()" iti. yadyevam(), duḥkhe prāṇidharme pratiṣedha ucyamāno'gnyādau na sidhyate? ityāha--"tatkāraṇamapyagnyādikaṃ kṛcchramucyate" iti. kāraṇe kāryopacārāt(), yathā--naṅvalodakaṃ pādaroga iti. cintyaṃ punaretat? kiṃ mukhye sati gauṇasya grahaṇaṃ yuktam()? uta neti? yadi tu kṛcchraśabdāṇṇijantāt? pacādyacamutvādya kṛcchrayatīti kṛcchra ityevaṃ vyutpādyate, tadā kṛcchraśabdo'pi mukhye'ganyādāvapīti na kiñciccintyam(); na cāsyāṃ vyutpattau tatkāraṇamapyaganyādikaṃ kṛcchramityucyata ityetadvirudhyate. yaddhi kṛcchrayati tanniyogata eva duḥkhasya kāraṇaṃ bhavati॥
Bālamanoramā1:
kṛcchragahanayoḥ. kṛcchraśabdo duḥkhe, tatkāraṇe ca vartate. kaṣṭaṃ duḥkhaṃ, ta Sū #869
See More
kṛcchragahanayoḥ. kṛcchraśabdo duḥkhe, tatkāraṇe ca vartate. kaṣṭaṃ duḥkhaṃ, tatkāraṇaṃ
ceti. `syātkaṣṭaṃ kṛcchramābhīla'mityamarakośavākyam. duḥkhakāraṇe udāharati– kaṣṭo
moha iti. gahane udāharati– kaṣṭaṃ śāstramiti. gahanaśabdaṃ vivṛṇoti– duravagāhamiti.
Bālamanoramā2:
kṛcchragahanayoḥ kaṣaḥ 869, 7.2.22 kṛcchragahanayoḥ. kṛcchraśabdo duḥkhe, tatkār
See More
kṛcchragahanayoḥ kaṣaḥ 869, 7.2.22 kṛcchragahanayoḥ. kṛcchraśabdo duḥkhe, tatkāraṇe ca vartate. kaṣṭaṃ duḥkhaṃ, tatkāraṇaṃ ceti. "syātkaṣṭaṃ kṛcchramābhīla"mityamarakośavākyam. duḥkhakāraṇe udāharati-- kaṣṭo moha iti. gahane udāharati-- kaṣṭaṃ śāstramiti. gahanaśabdaṃ vivṛṇoti-- duravagāhamiti.
Tattvabodhinī1:
kṛcchragahanayoḥ. kṛcchraṃ duḥkhaṃ, tatkāraṇaṃ ca lakṣaṇayā gṛhrate. kaṣatihiṃs Sū #714
See More
kṛcchragahanayoḥ. kṛcchraṃ duḥkhaṃ, tatkāraṇaṃ ca lakṣaṇayā gṛhrate. kaṣatihiṃsārthaḥ.
kaṣṭo moha iti. duḥkhaheturityarthaḥ.
Tattvabodhinī2:
kṛcchragahanayoḥ kaṣaḥ 714, 7.2.22 kṛcchragahanayoḥ. kṛcchraṃ duḥkhaṃ, tatkāraṇa
See More
kṛcchragahanayoḥ kaṣaḥ 714, 7.2.22 kṛcchragahanayoḥ. kṛcchraṃ duḥkhaṃ, tatkāraṇaṃ ca lakṣaṇayā gṛhrate. kaṣatihiṃsārthaḥ. kaṣṭo moha iti. duḥkhaheturityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents