Kāśikāvṛttī1:
śvayaterīditaśca niṣṭhāyām iḍāgamo na bhavati. śūnaḥ. śūnavān. īditaḥ olajī lagn
See More
śvayaterīditaśca niṣṭhāyām iḍāgamo na bhavati. śūnaḥ. śūnavān. īditaḥ olajī lagnaḥ.
lagnavān. ovijī udvignaḥ. udvignavān. oditaśca 8-2-45 iti niṣthātakārasya
nakāraḥ. dīpī dīptaḥ. dīptavān. ḍīṅastvoditāṃ madhye pāṭho jñāpako
niṣṭhāyāmaniṭtvasya. sa hi natvārthaḥ, natvaṃ ca niṣthāto 'nantarasya vidhīyate.
uḍḍīnaḥ. uḍḍīnavān. niṣṭhāyām ityadhikāraḥ ārdhadhātukasya iḍvalādeḥ 7-2-35 iti
yāvat.
Kāśikāvṛttī2:
śvīdito niṣthāyām 7.2.14 śvayateḥ īditaśaniṣthāyām iḍāgamo na bhavati. śūnaḥ. ś
See More
śvīdito niṣthāyām 7.2.14 śvayateḥ īditaśaniṣthāyām iḍāgamo na bhavati. śūnaḥ. śūnavān. īditaḥ olajī lagnaḥ. lagnavān. ovijī udvignaḥ. udvignavān. oditaśca 8.2.45 iti niṣthātakārasya nakāraḥ. dīpī dīptaḥ. dīptavān. ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya. sa hi natvārthaḥ, natvaṃ ca niṣthāto 'nantarasya vidhīyate. uḍḍīnaḥ. uḍḍīnavān. niṣṭhāyām ityadhikāraḥ ārdhadhātukasya iḍvalādeḥ 7.2.35 iti yāvat.
Nyāsa2:
�āīdito niṣṭhāyām?. , 7.2.14 "śūnaḥ" iti. vacyādi 6.1.15 sūtreṇa sampr
See More
�āīdito niṣṭhāyām?. , 7.2.14 "śūnaḥ" iti. vacyādi 6.1.15 sūtreṇa samprasāraṇam(), "halaḥ" 6.4.2 iti dīrghaḥ. "lagnaḥ" iti. natvasyāsiddhatvāt? "coḥ kuḥ" 8.2.30 iti kutvam(). "uḍḍīnaḥ" iti. "ṅiṅ? vihāyasā gatau" (dhā.pā.1135).
"nanu ṅīṅa udāttatvānniṣṭhāyāmiṭ prāpnoti, tasya pratiṣedho vaktavyaḥ; hi uḍḍayita ityaniṣṭaṃ rūpaṃ syāditi yo manyeta, taṃ pratyāha--"ṅīṅaḥ" ityādi. "oditām()" iti. svādīnāmityarthaḥ. "svādaya oditaḥ" iti vacanāta. svādayaḥ "ṣūṅ? prāṇigarbhavimocane" (dhā.pā.1031) ityādayaḥ. kathaṃ kṛtvā jñāpakaḥ? ityāha--"sa hi" ityādi. svadīnāṃ hroditāṃ madhye tasyaivamarthaḥ pāṭhaḥ--niṣṭhātakārasyaudita uttarasya natvaṃ yathā syāt(). syādetat()--iṭa()pi kṛte natvaṃ bhaviṣyati? ityāha--"natavaṃ ca" ityādi. "tasmādityuttarasya" 1.1.66 ityatra nirdiṣṭagrahaṇasyānantaryārthasyānuvṛtterodito dhātoranantarasya niṣṭhātakārasya natvaṃ vidhīyate. tatra yadi ṅīṅa parasyā niṣṭhāyā iṭ? syāt(), tadā satyapyodittve iṭā vyavahitatvānnatvena na bhavitavyam(). nityoditāṃ madhye tasya pāṭho'narthakatvānna kṛtaḥ syāt(), sa cāsti; tasmāt? sa eva pāṭho jñāpakaḥ? naitadasti; evaṃ hrānantaryaparibhāṣā bādhitā bhavati, śāstraṃ cāniṣṭaṃ syāt(), etaccāyuktam(); na hraniṣṭārthā śāstre praklṛpti(bho pa.sū.107) rasti. tasmādyathānantaryaparibhāṣā na bādhyate śāstrañca nāniṣṭaṃ bhavati, oda#itāṃ madhye ṅīṅa pāṭhaśca saphalo bhavati--sa prakaro'bhyupagantavyaḥ. tataścauditāṃ madhye ṅīṅaḥ pāṭo jñāpaka eva. aparaḥ prakāraḥ--"oditaśca" 8.2.45 ityatraudita ityetad()dvirāvatrtayiṣyate "tasmādityuttarasya" 1.1.66 ityasyāḥ paribhāṣāyā dvirupasthānārtham(), tatrāsyā yad()dvitauyamupasthānaṃ tasyaitat? prayojanam()--ṅīṅo'pyanantarasyaiva niṣṭhātakārasya natvaṃ yathā syāditi. yadi ca ṅīṅo niṣṭhāyāmiṭ? syāt? iṭā vyavahitatvānnatvaṃ na syāt(). na ca śakyate vaktum()--vyavadhāne'pi pāṭhasāmathryādbhaviṣyatīti. evaṃ hi paribhāṣāyā dvirupasthānamanarthakaṃ syāt? etaccāyuktam(); tasmādoditāṃ madhye ṅīṅaḥ pāṭho jñāpaka eva.
()iāgrahaṇaṃ śakyamakartum(), oditkaraṇādeva niṣṭhāyāmiṇna bhaviṣyati, odittvaṃ hi natvārthaṃ kriyate, natvaṃ ca niṣṭhāto'nantarasya vidhīyate; yadi ca tataḥ parasyā niṣṭhāyā iṭ? syāt? odittvamanarthakaṃ syāt()? vaicitryārthaṃ ()iāgrahaṇaṃ veditavyam()॥
Bālamanoramā1:
\ufffdāīdito niṣṭhāyām. \ufffdiā, īdit anayoḥ samāhāradvandvātpañcamī.
`neḍvaśī Sū #845
See More
\ufffdāīdito niṣṭhāyām. \ufffdiā, īdit anayoḥ samāhāradvandvātpañcamī.
`neḍvaśī'tyato neḍityanivartate. tadāha—\ufffdāyateriti.
Bālamanoramā2:
�āīdito niṣṭhāyām 845, 7.2.14 ()āīdito niṣṭhāyām. ()iā, īdit anayoḥ samāhāradvan
See More
�āīdito niṣṭhāyām 845, 7.2.14 ()āīdito niṣṭhāyām. ()iā, īdit anayoḥ samāhāradvandvātpañcamī. "neḍvaśī"tyato neḍityanivartate. tadāha---()āyateriti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents