Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्त्रियां च striyāṃ ca
Individual Word Components: striyām ca
Sūtra with anuvṛtti words: striyām ca aṅgasya (6.4.1), sarvanāmasthāne (7.1.86), tṛjvat (7.1.95), kroṣṭuḥ (7.1.95)
Type of Rule: atideśa
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The word ((kroṣṭu)) is treated as if it ended in ((tṛc)), in the feminine, before all case-endings. Source: Aṣṭādhyāyī 2.0

[Before 1.1.66] a feminine [affix 4.1.3ff.] also (ca) [the nominal 4.1.1 áṅga 6.4.1 króṣ-ṭu- `jackal' 95 is treated like one ending in 1.1.72 the affix 3.1.1 tŕC 95]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.95


Commentaries:

Kāśikāvṛttī1: asarvanāmasthānārtham ārambhaḥ. striyāṃ ca kroṣtuśabdasya tṛjvad bhavati. kroṣṭr   See More

Kāśikāvṛttī2: striyāṃ ca 7.1.96 asarvanāmasthānārtham ārambhaḥ. striyāṃ ca kroṣtuśabdasya tṛj   See More

Nyāsa2: striyāñca. , 7.1.96 "krīṣṭrībhiḥ" iti. tṛjvadbhāve kṛte yaṇādeśaḥ. ke   See More

Laghusiddhāntakaumudī1: strīvācī kroṣṭuśabdastṛjantavadrūpaṃ labhate.. Sū #232

Laghusiddhāntakaumudī2: striyāṃ ca 232, 7.1.96 strīvācī kroṣṭuśabdastṛjantavadrūpaṃ labhate

Bālamanoramā1: atha kroṣṭuśabdasya striyāṃ viśeṣamāha–striyāṃ ca. `tṛjvatkroṣṭuḥ9; ityanuv Sū #303   See More

Bālamanoramā2: striyāṃ ca 303, 7.1.96 atha kroṣṭuśabdasya striyāṃ viśeṣamāha--striyāṃ ca. &quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions