Kāśikāvṛttī1: asarvanāmasthānārtham ārambhaḥ. striyāṃ ca kroṣtuśabdasya tṛjvad bhavati.
kroṣṭr See More
asarvanāmasthānārtham ārambhaḥ. striyāṃ ca kroṣtuśabdasya tṛjvad bhavati.
kroṣṭrī. kroṣṭrībhyām. kroṣṭrībhiḥ. kroṣṭuśabdaṃ kecid gaurādiṣu
paṭhanti, te ṅīṣi pratyaye tṛjvadbhāvaṃ kurvanti. teṣāṃ pañcabhiḥ kroṣṭrībhiḥ
krītaiḥ pañcakroṣṭṛbhī rathaiḥ iti strīśabdasya luki kṛte na sidhyati, tatra
pratividheyam. ye tu gaurādiṣu na paṭhanti, teṣāṃ striyām ityarthanirdeśaḥ,
striyāṃ vartamānaḥ kroṣṭuśabdaḥ tṛjvad bhavati. kṛte 'tideśe ṛnnebhyo ṅīp
4-1-5) iti ṅīppratyayaḥ. tatra udāttayaṇo halpūrvāt (*6,1.174 ityantodātta
eva kroṣṭrīśabdo bhavati.
Kāśikāvṛttī2: striyāṃ ca 7.1.96 asarvanāmasthānārtham ārambhaḥ. striyāṃ ca kroṣtuśabdasya tṛj See More
striyāṃ ca 7.1.96 asarvanāmasthānārtham ārambhaḥ. striyāṃ ca kroṣtuśabdasya tṛjvad bhavati. kroṣṭrī. kroṣṭrībhyām. kroṣṭrībhiḥ. kroṣṭuśabdaṃ kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tṛjvadbhāvaṃ kurvanti. teṣāṃ pañcabhiḥ kroṣṭrībhiḥ krītaiḥ pañcakroṣṭṛbhī rathaiḥ iti strīśabdasya luki kṛte na sidhyati, tatra pratividheyam. ye tu gaurādiṣu na paṭhanti, teṣāṃ striyām ityarthanirdeśaḥ, striyāṃ vartamānaḥ kroṣṭuśabdaḥ tṛjvad bhavati. kṛte 'tideśe ṛnnebhyo ṅīp 4.1.5 iti ṅīppratyayaḥ. tatra udāttayaṇo halpūrvāt 6.1.168 ityantodātta eva kroṣṭrīśabdo bhavati.
Nyāsa2: striyāñca. , 7.1.96 "krīṣṭrībhiḥ" iti. tṛjvadbhāve kṛte yaṇādeśaḥ.
ke See More
striyāñca. , 7.1.96 "krīṣṭrībhiḥ" iti. tṛjvadbhāve kṛte yaṇādeśaḥ.
kena punaḥ kroṣṭuśabdādīkāraḥ, tṛjvadbhāve kṛte "ṛnnebhyo ṅīp()" (4.1.5) ityaneneti cet()? na; anudāttatvaprasaṅgādityata āha--"kroṣṭuśabdaṃ kecit()" ityādi. "pañcabhiḥ kroṣṭrībhiḥ krītaiḥ" iti. "taddhitārthottarapadasamāhāre ca" 2.1.50 iti samāsaḥ. "ārhādagopuccha" 5.1.19 ityādinā ṭhak(), tasya "adhyadrdhapūrva" 5.1.28 ityādinā lak(), "luktaddhitaluki" 1.2.49 iti strīpratyayasya luk(), ta()smallupte ye ṅīṣpratyaye kṛte tṛjvadbhāvaṃ kurvanti teṣāṃ tṛjavadbhāvo na bhavati, tasmāt? "prativiṣeyam()" iti. pratividhānaṃ katrtavyamityarthaḥ. tatredaṃ pratividhānam()--cakāro'tra kriyate, sa cānuktasamuccayārthaḥ, tena lupte'pi strīpratyaye bhaviṣyati.
ye tarhi gaurādiṣu na paṭhanti teṣāmīkāraḥ katham()? ityāha--"gaurādiṣu" ityādi. teṣāṃ pañcakroṣṭubhirityatra na kiñcit? pratividheyam(); parasya strīpratyayasya nimittatvenānāśritatvāt(). nanu ca teṣāmapi strīpratyayasya luptatvādasasyāmaṅgasaṃjñāyāmaṅgasyocyamānastṛṇvadbhāvo na prāpnotīti pratividheyameva? naitadasti; lupte hi strīpratyaye pratyayalakṣaṇenāṅgasaṃjñā bhavatyeva. "na lumatāṅgasya" 1.1.62 iti yaḥ pratiṣedhaḥ so'ṅgādhikāra vihitasyaiva kāryasya. na cāṅgasaṃjñā'ṅgādhikāre vihitā. "kṛte'tideśe" ityādi. "iko'ci vibhaktau 7.1.73 ityanuvṛttervibhaktāvutpannāyāṃ tadāśrayāyāñcāṅgasaṃjñāyāṃ striyāṃ vatrtamānasya kroṣṭuśabdasyātideśaḥ kriyate. tasmin? kṛte ṛkārāntatvāt? "ṛnnebhyo ṅīp()" 4.1.5 iti ṅībbhavati. nanu ca ṅīppratyaye kṛte'ntodāttaḥ kroṣṭrīśabdo na sidhyati? ityāha--"tatra" ityādi. kroṣṭrīśabdo'ntodātto'tidiśyata iti tṛsambandhina ṛkārasya sthāne yaṇādeśo bhavannudāttayaṇ? bhavati, tataśca "śaturanumo nadyajādī" 6.1.167 ityanuvatrtamāne "udāttayaṇo halpūrvāt()" 6.1.168 ityantodātto bhavati kroṣṭrīśabdaḥ॥
Laghusiddhāntakaumudī1: strīvācī kroṣṭuśabdastṛjantavadrūpaṃ labhate.. Sū #232
Laghusiddhāntakaumudī2: striyāṃ ca 232, 7.1.96 strīvācī kroṣṭuśabdastṛjantavadrūpaṃ labhate॥
Bālamanoramā1: atha kroṣṭuśabdasya striyāṃ viśeṣamāha–striyāṃ ca. `tṛjvatkroṣṭuḥ9;
ityanuv Sū #303 See More
atha kroṣṭuśabdasya striyāṃ viśeṣamāha–striyāṃ ca. `tṛjvatkroṣṭuḥ'
ityanuvartate. rūpātideśo'yamityuktam. tadāha–strīvācītyādinā. tathāca
striyāmudantaḥ kroṣṭuśabdo nāstyeva. kintu kroṣṭṛ iti ṛdanta eveti
phalitam.
Bālamanoramā2: striyāṃ ca 303, 7.1.96 atha kroṣṭuśabdasya striyāṃ viśeṣamāha--striyāṃ ca. " See More
striyāṃ ca 303, 7.1.96 atha kroṣṭuśabdasya striyāṃ viśeṣamāha--striyāṃ ca. "tṛjvatkroṣṭuḥ" ityanuvartate. rūpātideśo'yamityuktam. tadāha--strīvācītyādinā. tathāca striyāmudantaḥ kroṣṭuśabdo nāstyeva. kintu kroṣṭṛ iti ṛdanta eveti phalitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents