Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुंसोऽसुङ् puṃso'suṅ
Individual Word Components: puṃsaḥ asuṅ
Sūtra with anuvṛtti words: puṃsaḥ asuṅ aṅgasya (6.4.1), sarvanāmasthāne (7.1.86)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((asuṅ)) (((as))) is substituted for the final of ((puAs)) in the strong cases. Source: Aṣṭādhyāyī 2.0

The substitute element asUṄ replaces [the áṅga 6.4.1 final 1.1.53 phoneme of the nominal stem 4.1.1] púṁs- `man, male' [before 1.1.66 the strong sUP triplets (1.1.42-43) 86]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.86

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:asuṅi upadeśivadvacanam svarasiddhyartham bahiraṅgalakṣaṇatvāt |*
2/21:asuṅi upadeśivadbhāvaḥ vaktavyaḥ |
3/21:upadeśāvasthāyām eva asuṅ bhavati iti vaktavyam |
4/21:kim prayojanam |
5/21:svarasiddhyartham |
See More


Kielhorn/Abhyankar (III,271.10-20) Rohatak (V,78.-79)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: puṃsa ityetasya sarvanāmasthāne parato 'suṅityayam ādeśo bhavati. pumān, pumāṃsa   See More

Kāśikāvṛttī2: puṃso 'suṅ 7.1.89 puṃsa ityetasya sarvanāmasthāne parato 'suṅityayam ādo bhav   See More

Nyāsa2: puṃso'suṅ?. , 7.1.89 asuṅo ṅakāro'ntyādeśārthaḥ. ukāra ugitkāryārthaḥ. "pum   See More

Laghusiddhāntakaumudī1: sarvanāmasthāne vivakṣite puṃso'suṅ syāt. pumān. he puman. pumāṃsau. puṃsaḥ. pu Sū #356   See More

Laghusiddhāntakaumudī2: puṃso'suṅ 356, 7.1.89 sarvanāmasthāne vivakṣite puṃso'suṅ syāt. pumān. he puman.   See More

Bālamanoramā1: tatra suṭi viśeṣamāha–puṃso'suṅ. `ito'tsarvanāmasthāne' ityataḥ `sarvanāmas   See More

Bālamanoramā2: puṃso'suṅ , 7.1.89 tatra suṭi viśeṣamāha--puṃso'suṅ. "ito'tsarvanāmasthāne&   See More

Tattvabodhinī1: puṃso'suṅ. `ito'tsarvanāmasthāne'ityataḥ sarvanāmasthāne ityanuvartaha Sū #388   See More

Tattvabodhinī2: puṃso'suṅ 388, 7.1.89 puṃso'suṅ. "ito'tsarvanāmasthāne"ityataḥ sarva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions