Grammatical Sūtra: पुंसोऽसुङ् puṃso'suṅ
Individual Word Components: puṃsaḥ asuṅ Sūtra with anuvṛtti words: puṃsaḥ asuṅ aṅgasya (6.4.1), sarvanāmasthāne (7.1.86) Type of Rule: vidhi Preceding adhikāra rule:6.4.129 (1bhasya)
Description: Source:Laghusiddhānta kaumudī (Ballantyne) | |
((asuṅ)) (((as))) is substituted for the final of ((puAs)) in the strong cases. Source: Aṣṭādhyāyī 2.0 The substitute element asUṄ replaces [the áṅga 6.4.1 final 1.1.53 phoneme of the nominal stem 4.1.1] púṁs- `man, male' [before 1.1.66 the strong sUP triplets (1.1.42-43) 86]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. |
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 7.1.86 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/21:asuṅi upadeśivadvacanam svarasiddhyartham bahiraṅgalakṣaṇatvāt |* 2/21:asuṅi upadeśivadbhāvaḥ vaktavyaḥ | 3/21:upadeśāvasthāyām eva asuṅ bhavati iti vaktavyam | 4/21:kim prayojanam | 5/21:svarasiddhyartham | See More 1/21:asuṅi upadeśivadvacanam svarasiddhyartham bahiraṅgalakṣaṇatvāt |* 2/21:asuṅi upadeśivadbhāvaḥ vaktavyaḥ | 3/21:upadeśāvasthāyām eva asuṅ bhavati iti vaktavyam | 4/21:kim prayojanam | 5/21:svarasiddhyartham | 6/21:upadeśāvasthāyām asuṅi kṛte iṣṭaḥ svaraḥ yathā syāt | 7/21:paramapumān iti | 8/21:akriyamāṇe hi upadeśivadbhāve samāsāntodāttatve asuṅ āntaryataḥ asvarakasya asvarakaḥ syāt | 9/21:kim punaḥ kāraṇam samāsāntodāttatvam tāvat bhavati na punaḥ asuṅ | 10/21:na paratvāt asuṅā bhavitavyam | 11/21:bahirṅgalakṣaṇatvāt | 12/21:bahiraṅgalakṣaṇaḥ asuṅ | 13/21:antaraṅgaḥ svaraḥ | 14/21:asiddham bahiraṅgam antaraṅge | 15/21:saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ | 16/21:na vaktavyaḥ | 17/21:ādyudāttanipātanam kariṣyate saḥ nipātanasvaraḥ samāsasvarasya bādhakaḥ bhaviṣyati | 18/21:evam api upadeśivadbhāvaḥ vaktavyaḥ | 19/21:saḥ yathā eva hi nipātanasvaraḥ samāsasvaram bādhate evam prakṛtisvaram api bādheta | 20/21:pumān | 21/21:tasmāt suṣṭhu ucyate asuṅi upadeśivadvacanam svarasiddhyartham bahiraṅgalakṣaṇatvāt iti
Kielhorn/Abhyankar (III,271.10-20) Rohatak (V,78.-79)*Kātyāyana's Vārttikas |
Commentaries:
Kāśikāvṛttī1: puṃsa ityetasya sarvanāmasthāne parato 'suṅityayam ādeśo bhavati. pumān, pumāṃsa See More puṃsa ityetasya sarvanāmasthāne parato 'suṅityayam ādeśo bhavati. pumān, pumāṃsau,
pumāṃsaḥ. iha paramapumāniti prāgeva vibhaktyutpatteḥ samāsāntodāttatvam,
utpannāyāṃ vibhaktau asuñityaniṣṭaḥ svaraḥ prāpnoti? tadartham asuṅi
upadeśivadvacanaṃ kartavyam. tena paramapumānityantodātto bhavati. pumānityayaṃ
punarādyudātta eva. Kāśikāvṛttī2: puṃso 'suṅ 7.1.89 puṃsa ityetasya sarvanāmasthāne parato 'suṅityayam ādeśo bhav See More puṃso 'suṅ 7.1.89 puṃsa ityetasya sarvanāmasthāne parato 'suṅityayam ādeśo bhavati. pumān, pumāṃsau, pumāṃsaḥ. iha paramapumāniti prāgeva vibhaktyutpatteḥ samāsāntodāttatvam, utpannāyāṃ vibhaktau asuñityaniṣṭaḥ svaraḥ prāpnoti? tadartham asuṅi upadeśivadvacanaṃ kartavyam. tena paramapumānityantodātto bhavati. pumānityayaṃ punarādyudātta eva. Nyāsa2: puṃso'suṅ?. , 7.1.89 asuṅo ṅakāro'ntyādeśārthaḥ. ukāra ugitkāryārthaḥ. "pum See More puṃso'suṅ?. , 7.1.89 asuṅo ṅakāro'ntyādeśārthaḥ. ukāra ugitkāryārthaḥ. "pumān()" iti. "ugidacām()" 7.1.70 ityādinā num(), "sāntamahataḥ saṃyogasya" 6.4.10 iti dīrghaḥ, halṅyādisaṃyogāntalopau.
"iha paramapumān()" ityādi. paramaścāsau pumāṃśceti "sanmahat()" 2.1.60 ityādinā samāse kṛte yāvadvibhaktirnotpadyate tāvadasuṅādeśena na bhavitavyam(); tasya tadāśrayatvāt(). samāsāntodāttatvaṃ tu na kiñcidapekṣata iti antaraṅgatvāt? prāgeva vibhakterantodāttatvaṃ bhavati. paścādutpannāyāṃ vibhaktāvasuṅ asvarasya vyañjanasya syāne bhavanna niyatasvaraḥ syāt? tataścāniṣṭo'pi svaraḥ prāpnoti, antodāttameva cottarapadamiṣyate, ādyudāttatvaṃ prāpnoti. "tadartham()" ityādi. arthaśabdo nivṛttivācī, yathā--maśakārtho dhūma iti. tadarthaṃ tasyāniṣṭasya svarasaya nivṛttyarthamupadeśivadvavacanaṃ katrtavyam(), akṛte samāsāntodāttatvaṃ upadeśāvasthāyāmeva vibhaktyutpatteḥ prāgasuṅ? yathā syāt(). tenāsuṅi pūrvaṃ kṛte paścāt? samāsāntodāttatvena paramapumānityayaṃ śabdo'ntodātto bhavati. yadyevam(), pumānityayaṃ śabdo'pyantodāttaḥ syāt(), upadeśāvasthāyāmevāsuṅi kṛte paścāt? prātipadikasvareṇa bhavitavyam()? ityāha--"pumānityayaṃ punaḥ" ityādi. pumsśabdo'yaṃ punāteḥ "muksuno hyasvaśca" (da.u.9.48) [pāteḥ ḍumsun()-da.u. pāteḍussun? paṃ.u.4.177] iti muksunpratyayānto vyutapāditaḥ. tena nitsvareṇāyamādyudātto bhavati, nāntodāttaḥ॥
Laghusiddhāntakaumudī1: sarvanāmasthāne vivakṣite puṃso'suṅ syāt. pumān. he puman. pumāṃsau.
puṃsaḥ. pu Sū #356 See More sarvanāmasthāne vivakṣite puṃso'suṅ syāt. pumān. he puman. pumāṃsau.
puṃsaḥ. pumbhyām. puṃsu.. ṛduśanetyanaṅ. uśanā. uśanasau. (asya saṃbuddhau vānaṅ,
nalopaśca vā vācyaḥ). he uśana, heuśanan, heuśanaḥ. he uśanasau. uśanobhyām. uśanassu..
anehā. anehasau. he anehaḥ.. vedhāḥ. vedhasau. he vedhaḥ. vedhobhyām.. Laghusiddhāntakaumudī2: puṃso'suṅ 356, 7.1.89 sarvanāmasthāne vivakṣite puṃso'suṅ syāt. pumān. he puman. See More puṃso'suṅ 356, 7.1.89 sarvanāmasthāne vivakṣite puṃso'suṅ syāt. pumān. he puman. pumāṃsau. puṃsaḥ. pumbhyām. puṃsu॥ ṛduśanetyanaṅ. uśanā. uśanasau. (asya saṃbuddhau vānaṅ, nalopaśca vā vācyaḥ). he uśana, heuśanan, heuśanaḥ. he uśanasau. uśanobhyām. uśanassu॥ anehā. anehasau. he anehaḥ॥ vedhāḥ. vedhasau. he vedhaḥ. vedhobhyām॥ Bālamanoramā1: tatra suṭi viśeṣamāha–puṃso'suṅ. `ito'tsarvanāmasthāne' ityataḥ `sarvanāmas See More tatra suṭi viśeṣamāha–puṃso'suṅ. `ito'tsarvanāmasthāne' ityataḥ `sarvanāmasthāne'
ityanuvṛttimabhipretya śeṣapūraṇena sūtraṃ vyācaṣṭe–sarvanāmasthāne iti.
`puṃso'suṅ syātsarvanāmasthāne' iti phalitam. nanu tatpuruṣātparamapuṃsśabdātsuṭi
asuṅādeśātprāgeva `samāsasye'tyantodāttatvaṃ pakārādukārasya syāt.
sarvanāmasthānotpatteḥ prāgeva samāsasvarasyā'ntaraṅgatvātprāpteḥ. iṣyate tu
asuṅi kṛte paramapumas ityatra makārādakārasya. ata āha–vivakṣite iti. `puṃso'suṅ'
ityatra sarvanāmasthāna iti na parasaptamī, kiṃtu `vivakṣite' ityadhyāhmatya
sarvanāmasthāne prayoktumiṣṭe sati tataḥ prāgeva asuṅityartha āśrīyate. evaṃ ca
sarvanāmasthānotpatteḥ prāgeva asuṅi kṛte `samāsasye'tyantodāttatvaṃ, paramapumas
ityatra makārādakārasya bhavatīti na doṣa iti bhāvaḥ. naca parasaptamīpakṣe'pi
sarvanāmasthānotpatteḥ prāgantaraṅge'pi samāsasvaraḥ pakārādukārasya
akṛtavavyūhaparibhāṣayā na bhavati, asuṅi kṛte pakārādukārasya samāsāntatāyāḥ
pranaṅkṣyattvāditi vācyam, vivikṣita ityarthāśrayaṇenaiva siddhe
akṛtavyūhaparibhāṣāyā asvīkāryatvāditi bhāvaḥ. atra `asuṅi ukāra it
uditkāryārtha' iti prācīnamataṃ dūṣayitumāha–uccāraṇārtha iti. na tvitsaṃjñakaḥ.
prayojanā'bhāvāditi bhāvaḥ. nanūditkāryamasti prayojanamityata āha–ugittvenaiveti.
nanu vinigamanāviraha ityata āha-ṅībarthamiti. bahavaḥ pumāṃso yasyāmiti bahuvrīhau subluki
nimittā'pāyādasuṅo nivṛttau bahupuṃsśabdādugittvānṅīpi bahupuṃsīśabdaḥ. atra
ṅīpo'sarvanāmasthānatvāttasminvivakṣite asuṅaḥ prāptireva nāsti. ḍumsuna
ugittvādeva ṅīp vaktavyaḥ. tadarthaṃ ḍumsuna ugittvamāvaśyakaṃ. tenaiva numo'pi
siddhatvādasuṅa ukāra uccāraṇārtha iti bhāvaḥ. yadyapyuṇādiṣu `pātterḍumsun' iti
vakṣyate, tathāpi pāṭhāntaramidaṃ draṣṭavyam. `striyām' iti sūtrabhāṣyakaiyaṭayostu
sūtreḥ sasya paḥ, ūkārasya hyasvaḥ, msunpratyaya ityuktam. pumāniti. ḍuṃsun
iti kṛtānusvānirdeśaḥ. tataśca puṃsśabdātsau vivakṣite asuṅ. ṅakāra it, ukāra
uccāraṇārthaḥ. `ṅicece'tyantādeśaḥ. nimittā'pāyādanusvāranivṛttau pums?śabdāt
suḥ, ugittvānnum, `sāntamahataḥ' iti dīrghaḥ, sorlopaḥ sasya saṃyogāntalopaḥ,
tasyā'siddhatvānnalopo neti bhāva#ḥ. pumāṃsāviti. asuṅi pumas au iti sthite numi
`sānte'ti dīrghaḥ. `naśce'ti numo'nusvāra iti bhāvaḥ. puṃsaḥ puṃseti.
śasādāvasarvanāmasthānatvādasuṅabhāve rūpam. yayparatvā'bhāvānna parasavarṇa iti bhāvaḥ.
pumbhyāmiti. sasya saṃyogāntalope nimittā'pāyādanusvāranivṛttau bhakāramāśritya
punaranusvāre parasavarṇe rūpamiti bhāvaḥ. ityādīti. puṃse. puṃsaḥ, puṃsoḥ. puṃsīti.
atra yayparatvā'bhāvānna parasavarṇaḥ. numsthānikānusvārasyaivopalakṣaṇāt
`numvisarjanīye'ti ṣatvaṃ neti bhāvaḥ. `vaśa krāntau' asmāt `vaśeḥ kanasiḥ' iti kanasi
pratyayaḥ. kakāra it. ikāra uccāraṇārthaḥ , ṅittvādantādeśaḥ. uśanan?s iti sthite
upadhādīrghaḥ, halṅyādinā sulopaḥ, nalopaḥ. uśanā iti rūpamiti bhavaḥ. yadyapi
vaśadhātuścāndasa iti lugvikaraṇe vakṣyate, tathāpi tatprāyikam, `vaṣṭi vāguriḥ'
ityādinirdeśāt, `uśanā bhārgavaḥ kaviḥ' iti kośācca.\r\nasya saṃbuddhāviti. etacca
vṛttau paṭhitam. vaśadhātau mādhavastu `saṃbodhane tūśanasariuārūpaṃ sāntaṃ tathā
nāntamathāpyadanta'miti ślopavārtikamityāha. bhāṣyā'dṛṣṭatvādidamaprāmāṇikameveti
prāmāṇikāḥ. he uśananniti. anaṅi nalopā'bhāve rūpam. he uśaneti. anaṅi nalope rūpam.
he uśana iti. anaṅabhāve rūpam. uśanobhyāmiti. sasya rutve `haśi ce'tyuttve
`ādguṇaḥ'. uśanaḥsu-uśanassu. aneheti. `nañi hana eha ce'ti nañi upapade hanadhātorasun,
prakṛterehādeśaśca, upapadasamāsaḥ, `nalopo nañaḥ,' `tasmānnuḍaci' anehasśabdaḥ. tataḥ suḥ,
anaṅ, sulopaḥ, upadhādīrghaḥ, nalopa iti bhāvaḥ. he anehaḥ. anehobhyāmityādi. vedhā iti.
`vidhañau vedha ca'. vipūrvāddhāñdhātorasunprakṛterdhādeśaśca. asuni ukāra
uccāraṇārthaḥ. ugitvā'bhāvanna num, tataḥ suḥ, asantatvāddīrghaḥ, sulopaḥ,
rutvavisargāviti bhāvaḥ. `vasa ācchādane'lugvikaraṇaḥ. supūrvādasmātkvip,
suvasśabdaḥ. tataḥ suḥ, halṅyādilopaḥ, rutvavisargau, `suva' iti rūpaṃ vakṣyati. atra
`atvasantasye'ti dīrghamāśaṅkya āha–dīrgha iti. naca suvasśabdasya
asantatvādadhātutvācca dīrgho durvāra iti vācyam, dhātvavayavabhinnoyo'stadantasya
dīrgha ityāśrayaṇāt. suvobhyāmityādi. `vasa nivāse' iti bhauvādikasya tu nedaṃ rūpaṃ,
tasya yajāditvena saṃprasāraṇaprasaṅgāt. piṇḍagras?śabdaḥ suvasśabdavat. Bālamanoramā2: puṃso'suṅ , 7.1.89 tatra suṭi viśeṣamāha--puṃso'suṅ. "ito'tsarvanāmasthāne& See More puṃso'suṅ , 7.1.89 tatra suṭi viśeṣamāha--puṃso'suṅ. "ito'tsarvanāmasthāne" ityataḥ "sarvanāmasthāne" ityanuvṛttimabhipretya śeṣapūraṇena sūtraṃ vyācaṣṭe--sarvanāmasthāne iti. "puṃso'suṅ syātsarvanāmasthāne" iti phalitam. nanu tatpuruṣātparamapuṃsśabdātsuṭi asuṅādeśātprāgeva "samāsasye"tyantodāttatvaṃ pakārādukārasya syāt. sarvanāmasthānotpatteḥ prāgeva samāsasvarasyā'ntaraṅgatvātprāpteḥ. iṣyate tu asuṅi kṛte paramapumas ityatra makārādakārasya. ata āha--vivakṣite iti. "puṃso'suṅ" ityatra sarvanāmasthāna iti na parasaptamī, kiṃtu "vivakṣite" ityadhyāhmatya sarvanāmasthāne prayoktumiṣṭe sati tataḥ prāgeva asuṅityartha āśrīyate. evaṃ ca sarvanāmasthānotpatteḥ prāgeva asuṅi kṛte "samāsasye"tyantodāttatvaṃ, paramapumas ityatra makārādakārasya bhavatīti na doṣa iti bhāvaḥ. naca parasaptamīpakṣe'pi sarvanāmasthānotpatteḥ prāgantaraṅge'pi samāsasvaraḥ pakārādukārasya akṛtavavyūhaparibhāṣayā na bhavati, asuṅi kṛte pakārādukārasya samāsāntatāyāḥ pranaṅkṣyattvāditi vācyam, vivikṣita ityarthāśrayaṇenaiva siddhe akṛtavyūhaparibhāṣāyā asvīkāryatvāditi bhāvaḥ. atra "asuṅi ukāra it uditkāryārtha" iti prācīnamataṃ dūṣayitumāha--uccāraṇārtha iti. na tvitsaṃjñakaḥ. prayojanā'bhāvāditi bhāvaḥ. nanūditkāryamasti prayojanamityata āha--ugittvenaiveti. nanu vinigamanāviraha ityata āha-ṅībarthamiti. bahavaḥ pumāṃso yasyāmiti bahuvrīhau subluki nimittā'pāyādasuṅo nivṛttau bahupuṃsśabdādugittvānṅīpi bahupuṃsīśabdaḥ. atra ṅīpo'sarvanāmasthānatvāttasminvivakṣite asuṅaḥ prāptireva nāsti. ḍumsuna ugittvādeva ṅīp vaktavyaḥ. tadarthaṃ ḍumsuna ugittvamāvaśyakaṃ. tenaiva numo'pi siddhatvādasuṅa ukāra uccāraṇārtha iti bhāvaḥ. yadyapyuṇādiṣu "pātterḍumsun" iti vakṣyate, tathāpi pāṭhāntaramidaṃ draṣṭavyam. "striyām" iti sūtrabhāṣyakaiyaṭayostu sūtreḥ sasya paḥ, ūkārasya hyasvaḥ, msunpratyaya ityuktam. pumāniti. ḍuṃsun iti kṛtānusvānirdeśaḥ. tataśca puṃsśabdātsau vivakṣite asuṅ. ṅakāra it, ukāra uccāraṇārthaḥ. "ṅicece"tyantādeśaḥ. nimittā'pāyādanusvāranivṛttau pums()śabdāt suḥ, ugittvānnum, "sāntamahataḥ" iti dīrghaḥ, sorlopaḥ sasya saṃyogāntalopaḥ, tasyā'siddhatvānnalopo neti bhāva#ḥ. pumāṃsāviti. asuṅi pumas au iti sthite numi "sānte"ti dīrghaḥ. "naśce"ti numo'nusvāra iti bhāvaḥ. puṃsaḥ puṃseti. śasādāvasarvanāmasthānatvādasuṅabhāve rūpam. yayparatvā'bhāvānna parasavarṇa iti bhāvaḥ. pumbhyāmiti. sasya saṃyogāntalope nimittā'pāyādanusvāranivṛttau bhakāramāśritya punaranusvāre parasavarṇe rūpamiti bhāvaḥ. ityādīti. puṃse. puṃsaḥ, puṃsoḥ. puṃsīti. atra yayparatvā'bhāvānna parasavarṇaḥ. numsthānikānusvārasyaivopalakṣaṇāt "numvisarjanīye"ti ṣatvaṃ neti bhāvaḥ. "vaśa krāntau" asmāt "vaśeḥ kanasiḥ" iti kanasi pratyayaḥ. kakāra it. ikāra uccāraṇārthaḥ , ṅittvādantādeśaḥ. uśanan()s iti sthite upadhādīrghaḥ, halṅyādinā sulopaḥ, nalopaḥ. uśanā iti rūpamiti bhavaḥ. yadyapi vaśadhātuścāndasa iti lugvikaraṇe vakṣyate, tathāpi tatprāyikam, "vaṣṭi vāguriḥ" ityādinirdeśāt, "uśanā bhārgavaḥ kaviḥ" iti kośācca.asya saṃbuddhāviti. etacca vṛttau paṭhitam. vaśadhātau mādhavastu "saṃbodhane tūśanasariuārūpaṃ sāntaṃ tathā nāntamathāpyadanta"miti ślopavārtikamityāha. bhāṣyā'dṛṣṭatvādidamaprāmāṇikameveti prāmāṇikāḥ. he uśananniti. anaṅi nalopā'bhāve rūpam. he uśaneti. anaṅi nalope rūpam. he uśana iti. anaṅabhāve rūpam. uśanobhyāmiti. sasya rutve "haśi ce"tyuttve "ādguṇaḥ". uśanaḥsu-uśanassu. aneheti. "nañi hana eha ce"ti nañi upapade hanadhātorasun, prakṛterehādeśaśca, upapadasamāsaḥ, "nalopo nañaḥ," "tasmānnuḍaci" anehasśabdaḥ. tataḥ suḥ, anaṅ, sulopaḥ, upadhādīrghaḥ, nalopa iti bhāvaḥ. he anehaḥ. anehobhyāmityādi. vedhā iti. "vidhañau vedha ca". vipūrvāddhāñdhātorasunprakṛterdhādeśaśca. asuni ukāra uccāraṇārthaḥ. ugitvā'bhāvanna num, tataḥ suḥ, asantatvāddīrghaḥ, sulopaḥ, rutvavisargāviti bhāvaḥ. "vasa ācchādane"lugvikaraṇaḥ. supūrvādasmātkvip, suvasśabdaḥ. tataḥ suḥ, halṅyādilopaḥ, rutvavisargau, "suva" iti rūpaṃ vakṣyati. atra "atvasantasye"ti dīrghamāśaṅkya āha--dīrgha iti. naca suvasśabdasya asantatvādadhātutvācca dīrgho durvāra iti vācyam, dhātvavayavabhinnoyo'stadantasya dīrgha ityāśrayaṇāt. suvobhyāmityādi. "vasa nivāse" iti bhauvādikasya tu nedaṃ rūpaṃ, tasya yajāditvena saṃprasāraṇaprasaṅgāt. piṇḍagras()śabdaḥ suvasśabdavat. Tattvabodhinī1: puṃso'suṅ. `ito'tsarvanāmasthāne'ityataḥ sarvanāmasthāne ityanuvartanādāha Sū #388 See More puṃso'suṅ. `ito'tsarvanāmasthāne'ityataḥ sarvanāmasthāne ityanuvartanādāha–
sarvanāma sthāna iti. vivakṣita iti. tena`paramapumā'nityatra paratvādasuṅi kṛte
samāsāntodāttatvaṃ bhavadasuṅa evā'kārasya bhavati. parasaptamyāṃ tu naitatsidhyate.
sarvanāmasthānotpateḥ prāgeva pumśabdokārasyodāttatve kṛte ruāṃsanadharmaṇo halaḥ
sthāne taddharmaṇo'nudāttasyaivādeśasya parsaṅgāt. na cokārasya kṛto'pi
svaro'nantyatvānnivartayiṣyate, asuṅaścāntyatvātkariṣya iti vācyam,
antaraṅge svare kartavye bahiraṅgasyā'suṅo'siddhatvāditi bhāvaḥ. vastutastu
akṛtavyūhaparibhāṣāyā antaraṅgaparibhāṣāpavādatvātparasaptamopakṣo'pi sūpapādaḥ. etacca
manoramāyāṃ spaṣṭam. pūña iti. yadyapyuṇādiṣu `pāterḍumsu'nniti vakṣyati,
tathāpi pāṭhāntaramanusṛtyā'troktamiti bodhyam. he pumanniti.
`asaṃbuddhā'vityukteḥ `sānte'ti na dīrghaḥ. puṃsviti. saṃyogāntalope
`mo'nusvāraḥ'. numsthānikasyaivā'nusvārasyopalakṣaṇānnumbisarjanīyeti na ṣatvam.
uśaneti. `vaśeḥ kanasiḥ'. `grahijye'ti saṃprasāraṇam. asya saṃbuddhāviti. etacca
vārtikam. haradattādayastvāhuḥ–`sorḍeti vācye `anaṅ sā'viti vacanena
kvacidanaṅśravaṇasya jñāpitatvādetatsiddhamiti. yadyapisorḍe kṛte
ḍittvasāmathryāṭṭilope `sarvanāmasthāne cā'saṃbuddhau'iti
dīrghe`uśāne'tyanuṣṭarūpaṃ prasajyate, tathāpyaṅgavṛ?ttaparibhāṣāyā dīrgho neti
kṛtvā jñāpakatvaṃ saṅgacchata iti teṣāmāśayaḥ. anehā. vedhā iti. asunprakaraṇae `nañi
hanaehaca'`vidhāño vedha ce ci vyutpādanādasantatvena dīrghaḥ. anehā-kālaḥ. vedhāḥ–
vi\ufffdāsṛṭ Tattvabodhinī2: puṃso'suṅ 388, 7.1.89 puṃso'suṅ. "ito'tsarvanāmasthāne"ityataḥ sarvanā See More puṃso'suṅ 388, 7.1.89 puṃso'suṅ. "ito'tsarvanāmasthāne"ityataḥ sarvanāmasthāne ityanuvartanādāha--sarvanāma sthāna iti. vivakṣita iti. tena"paramapumā"nityatra paratvādasuṅi kṛte samāsāntodāttatvaṃ bhavadasuṅa evā'kārasya bhavati. parasaptamyāṃ tu naitatsidhyate. sarvanāmasthānotpateḥ prāgeva pumśabdokārasyodāttatve kṛte ruāṃsanadharmaṇo halaḥ sthāne taddharmaṇo'nudāttasyaivādeśasya parsaṅgāt. na cokārasya kṛto'pi svaro'nantyatvānnivartayiṣyate, asuṅaścāntyatvātkariṣya iti vācyam, antaraṅge svare kartavye bahiraṅgasyā'suṅo'siddhatvāditi bhāvaḥ. vastutastu akṛtavyūhaparibhāṣāyā antaraṅgaparibhāṣāpavādatvātparasaptamopakṣo'pi sūpapādaḥ. etacca manoramāyāṃ spaṣṭam. pūña iti. yadyapyuṇādiṣu "pāterḍumsu"nniti vakṣyati, tathāpi pāṭhāntaramanusṛtyā'troktamiti bodhyam. he pumanniti. "asaṃbuddhā"vityukteḥ "sānte"ti na dīrghaḥ. puṃsviti. saṃyogāntalope "mo'nusvāraḥ". numsthānikasyaivā'nusvārasyopalakṣaṇānnumbisarjanīyeti na ṣatvam. uśaneti. "vaśeḥ kanasiḥ". "grahijye"ti saṃprasāraṇam. asya saṃbuddhāviti. etacca vārtikam. haradattādayastvāhuḥ--"sorḍeti vācye "anaṅ sā"viti vacanena kvacidanaṅśravaṇasya jñāpitatvādetatsiddhamiti. yadyapisorḍe kṛte ḍittvasāmathryāṭṭilope "sarvanāmasthāne cā'saṃbuddhau"iti dīrghe"uśāne"tyanuṣṭarūpaṃ prasajyate, tathāpyaṅgavṛ()ttaparibhāṣāyā dīrgho neti kṛtvā jñāpakatvaṃ saṅgacchata iti teṣāmāśayaḥ. anehā. vedhā iti. asunprakaraṇae "nañi hanaehaca""vidhāño vedha ce ci vyutpādanādasantatvena dīrghaḥ. anehā-kālaḥ. vedhāḥ--vi()āsṛṭ 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |