Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: थो न्थः tho nthaḥ
Individual Word Components: thaḥ nthaḥ
Sūtra with anuvṛtti words: thaḥ nthaḥ aṅgasya (6.4.1), pathimathyṛbhukṣām (7.1.85), sarvanāmasthāne (7.1.86)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((nth)) is substituted for the ((th)) of pathin and mathin in the strong cases. Source: Aṣṭādhyāyī 2.0

The substitute phoneme /nth/ replaces the phoneme /th/ [of the áṅga-s 6.4.1 of the nominal stems 4.1.1 pathín- `path' and mathín- `churning stick or rod' 85 before strong sUP triplets (1.1.42-43) 86]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.85, 7.1.86


Commentaries:

Kāśikāvṛttī1: pathimathoḥ thakārasya sthāne nthaḥ ityayam ādeśo bhavati sarvanāmasthāne parata   See More

Kāśikāvṛttī2: tho nthaḥ 7.1.87 pathimathoḥ thakārasya sthāne nthaḥ ityayam ādeśo bhavati sarv   See More

Nyāsa2: tho nthaḥ. , 7.1.87 thaḥ, nthaḥ--iti dvāvapi sthānyādeśāvanackau. yatttvantha it   See More

Laghusiddhāntakaumudī1: pathimathosthasya nthādeśaḥ sarvanāmasthāne. panthāḥ. panthānau. panthānaḥ.. Sū #297

Laghusiddhāntakaumudī2: tho nthaḥ 297, 7.1.87 pathimathosthasya nthādeśaḥ sarvanāmasthāne. panthāḥ. pant   See More

Bālamanoramā1: tho nthaḥ. thaḥ ntha iti cchedaḥ. tha iti ṣaṣṭhī. ādeśe'kāra uccāraṇārthaḥ. path   See More

Bālamanoramā2: tho nthaḥ , 7.1.87 tho nthaḥ. thaḥ ntha iti cchedaḥ. tha iti ṣaṣṭhī. ādeśe'kāra    See More

Tattvabodhinī1: tho nthaḥ. sthānyadeśau dvāvapyanackau. `thernthaḥ'ityeva siddhe `ito'tsar Sū #328   See More

Tattvabodhinī2: tho nthaḥ 328, 7.1.87 tho nthaḥ. sthānyadeśau dvāvapyanackau. "thernthaḥ&qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions