Kāśikāvṛttī1: sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati. anaḍvān. he anaḍvan. atra
kecitāti See More
sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati. anaḍvān. he anaḍvan. atra
kecitātityadhikārādāmamoḥ kṛtayoḥ numaṃ kurvanti. tena numā āmamau na bādhyete,
ā'mambhyāṃ ca num iti. apare tu satyapi sāmānyaviśeṣatve āmamoḥ numaśca samāveśam
icchanti, na bādhyabādhakabhāvam, yathā cicīṣatyādiṣu dīrghatvadvirvacanayoḥ iti.
Kāśikāvṛttī2: sāvanaḍuha 7.1.82 sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati. anaḍvān. he ana See More
sāvanaḍuha 7.1.82 sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati. anaḍvān. he anaḍvan. atra kecitātityadhikārādāmamoḥ kṛtayoḥ numaṃ kurvanti. tena numā āmamau na bādhyete, ā'mambhyāṃ ca num iti. apare tu satyapi sāmānyaviśeṣatve āmamoḥ numaśca samāveśam icchanti, na bādhyabādhakabhāvam, yathā cicīṣatyādiṣu dīrghatvadvirvacanayoḥ iti.
Nyāsa2: sāvanaḍuhaḥ. , 7.1.82
Laghusiddhāntakaumudī1: asya num syāt sau pare. anaḍvān.. Sū #261
Laghusiddhāntakaumudī2: sāvanaḍuhaḥ 261, 7.1.82 asya num syāt sau pare. anaḍvān॥
Bālamanoramā1: sāvanaḍuhaḥ. asyeti. anuḍuhśabdasyetyarthaḥ. num syāditi.
`ācchīnadyornuṃ'm See More
sāvanaḍuhaḥ. asyeti. anuḍuhśabdasyetyarthaḥ. num syāditi.
`ācchīnadyornuṃ'mityato numityanuvṛtteriti bhāvaḥ. numi makāra it. ukāra
uccāraṇārthaḥ. mittvādantyādacaḥ paraḥ. anaḍvān h s iti sthitam. nanu āmnumau
etau mittvādantyādaca ukārātparau prāptau. tatra `caturanaḍuhoḥ' ityām
sarvanāmasthānanimittakaḥ sāmānyavihitaḥ. `sāvanaḍuhaḥ' iti num tu sarvanāmasthānaviśeṣe
sau vihitatvādviśeṣavihitaḥ. sa ca niravakāśatvātsāmānyavihitamāmaṃ bādheta,
soranyatrā''mbidheścaritārthatvāt. tathā ca `anaḍun' iti syāt. `anaḍvān' iti na
syāt. kiṃca sambuddhau he anaḍuh siti sthite `am sambuddhau' ityamāgama
āmapavādo'nupadameva vakṣyate. tatra `sāvanaḍuhaḥ' iti numapi prāptaḥ, saca
sambuddhāvasambuddhau ca vihitatvātsāmānyavihitaḥ. `amsambuddhau' ityam tu
sambuddhāveva vihitatvādviśeṣavihitaḥ. saca niravakāśatvātsāmānyaṃ numaṃ bādheta,
asambuddhau sau numvidheścaritārthatvāt. tataśca he anaḍvanniti na syāt. `ho ḍhaḥ'
iti ḍhatve he anaḍvaṭ iti syādityāśaṅkyāha–ādityadhikārādityādi, numna bādhyata
ityantam. `sāvanaḍuhaḥ' iti numvidhau tāvat `ācchīnadyoḥ' ityata āditi
pañcamyantamanuvartate. ato'naḍuho'varṇāt paro numiti lābhādviśeṣavihitenāpi
`sāvanaḍuha' iti numā `caturanaḍuho'riti sāmānyavihita āmna bādhyate, avarṇātparatvena
vidhīyamānaṃ numaṃ prati āma upajīvyatvāt, upajīvyopajīvakayorvirodhā'bhāvena
bādhyabādhakabhāvavirahāt, pratyuta āmabhāve numaḥ pravṛttyasambhavāt. tathā `amsaṃbuddhau'
ityamā ca viśeṣavihibhāvena bādhyabādhakabhāvavirahāt, pratyuta āmabhāve numaḥ
pravṛttyasaṃbhavādityarthaḥ. nanu `sāvanahuḍaḥ' iti numvidhau ādityanu vartatāṃ nāma,
tathāpi āmupajīvakatvaṃ numo na labhyate, anaḍuhi numo nakārā'kārātparatve'pi
ādityanuvṛtteravirodhāditi cet, maivaṃ-`sāvanaḍuhaḥ' iti numvidhau mittvādantyādaca
ityupasthitam. tatra ca ādityanuvṛttamanveti. tatascānaḍuhi yo'ntyarūpo'varṇaḥ
tasmātparo numiti labhyate. nakārākārastu naivaṃvidha ityāmupajīvakatvaṃ numo
nirbādhameva. evaṃ saṃbuddhau amupajīvakatvamapi jñeyam. kvacitpustake `āmā ca num na
bādhyate' iti paṭha\ufffdte. tatreyaṃ yojanā–nanu `bahvanaḍvāṃhi kulānī'tyatra
`napuṃsakasya jhalacaḥ' iti numapekṣayā paratvādām syāt. kṛte tvāmi punarnumna bhavati,
`vipratiṣeṣena yadbādhitaṃ tadbādhitameve'ti nyāyādityata āha–`āmā ca numna bādhyata'
iti. `punaḥ prasaṅgavijñānātsiddham' iti kvacidvipratiṣedhena bādhitasya
punarunmeṣādāmi kṛte'pi `napuṃsakasya jhalacaḥ' iti numnirbādha iti bhāvaḥ. sorlopa iti.
`anaḍvavān h s ityatra halṅyādine'ti śeṣaḥ. nanu kṛte sulope hakārasya
saṃyogāntalope numo nakārasya padāntatvāt `vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ' iti datvaṃ
kuto na syādityata āha–numvidhīti. yadi hratra numo nasya datvaṃ syāttarhi
anaḍvāhityatra numabhāve'pi hasya datvenaiva anaḍvāditi siddhernumvidhiranarthakaḥ
syāt. ato numo nasya datvaṃ neti vijñāyata iti bhāvaḥ.
Bālamanoramā2: sāvanaḍuhaḥ , 7.1.82 sāvanaḍuhaḥ. asyeti. anuḍuhśabdasyetyarthaḥ. num syāditi. & See More
sāvanaḍuhaḥ , 7.1.82 sāvanaḍuhaḥ. asyeti. anuḍuhśabdasyetyarthaḥ. num syāditi. "ācchīnadyornuṃ"mityato numityanuvṛtteriti bhāvaḥ. numi makāra it. ukāra uccāraṇārthaḥ. mittvādantyādacaḥ paraḥ. anaḍvān h s iti sthitam. nanu āmnumau etau mittvādantyādaca ukārātparau prāptau. tatra "caturanaḍuhoḥ" ityām sarvanāmasthānanimittakaḥ sāmānyavihitaḥ. "sāvanaḍuhaḥ" iti num tu sarvanāmasthānaviśeṣe sau vihitatvādviśeṣavihitaḥ. sa ca niravakāśatvātsāmānyavihitamāmaṃ bādheta, soranyatrā''mbidheścaritārthatvāt. tathā ca "anaḍun" iti syāt. "anaḍvān" iti na syāt. kiṃca sambuddhau he anaḍuh siti sthite "am sambuddhau" ityamāgama āmapavādo'nupadameva vakṣyate. tatra "sāvanaḍuhaḥ" iti numapi prāptaḥ, saca sambuddhāvasambuddhau ca vihitatvātsāmānyavihitaḥ. "amsambuddhau" ityam tu sambuddhāveva vihitatvādviśeṣavihitaḥ. saca niravakāśatvātsāmānyaṃ numaṃ bādheta, asambuddhau sau numvidheścaritārthatvāt. tataśca he anaḍvanniti na syāt. "ho ḍhaḥ" iti ḍhatve he anaḍvaṭ iti syādityāśaṅkyāha--ādityadhikārādityādi, numna bādhyata ityantam. "sāvanaḍuhaḥ" iti numvidhau tāvat "ācchīnadyoḥ" ityata āditi pañcamyantamanuvartate. ato'naḍuho'varṇāt paro numiti lābhādviśeṣavihitenāpi "sāvanaḍuha" iti numā "caturanaḍuho"riti sāmānyavihita āmna bādhyate, avarṇātparatvena vidhīyamānaṃ numaṃ prati āma upajīvyatvāt, upajīvyopajīvakayorvirodhā'bhāvena bādhyabādhakabhāvavirahāt, pratyuta āmabhāve numaḥ pravṛttyasambhavāt. tathā "amsaṃbuddhau" ityamā ca viśeṣavihibhāvena bādhyabādhakabhāvavirahāt, pratyuta āmabhāve numaḥ pravṛttyasaṃbhavādityarthaḥ. nanu "sāvanahuḍaḥ" iti numvidhau ādityanu vartatāṃ nāma, tathāpi āmupajīvakatvaṃ numo na labhyate, anaḍuhi numo nakārā'kārātparatve'pi ādityanuvṛtteravirodhāditi cet, maivaṃ-"sāvanaḍuhaḥ" iti numvidhau mittvādantyādaca ityupasthitam. tatra ca ādityanuvṛttamanveti. tatascānaḍuhi yo'ntyarūpo'varṇaḥ tasmātparo numiti labhyate. nakārākārastu naivaṃvidha ityāmupajīvakatvaṃ numo nirbādhameva. evaṃ saṃbuddhau amupajīvakatvamapi jñeyam. kvacitpustake "āmā ca num na bādhyate" iti paṭha()te. tatreyaṃ yojanā--nanu "bahvanaḍvāṃhi kulānī"tyatra "napuṃsakasya jhalacaḥ" iti numapekṣayā paratvādām syāt. kṛte tvāmi punarnumna bhavati, "vipratiṣeṣena yadbādhitaṃ tadbādhitameve"ti nyāyādityata āha--"āmā ca numna bādhyata" iti. "punaḥ prasaṅgavijñānātsiddham" iti kvacidvipratiṣedhena bādhitasya punarunmeṣādāmi kṛte'pi "napuṃsakasya jhalacaḥ" iti numnirbādha iti bhāvaḥ. sorlopa iti. "anaḍvavān h s ityatra halṅyādine"ti śeṣaḥ. nanu kṛte sulope hakārasya saṃyogāntalope numo nakārasya padāntatvāt "vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ" iti datvaṃ kuto na syādityata āha--numvidhīti. yadi hratra numo nasya datvaṃ syāttarhi anaḍvāhityatra numabhāve'pi hasya datvenaiva anaḍvāditi siddhernumvidhiranarthakaḥ syāt. ato numo nasya datvaṃ neti vijñāyata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents