Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सावनडुहः sāvanaḍuhaḥ
Individual Word Components: sau avanaḍuhaḥ
Sūtra with anuvṛtti words: sau avanaḍuhaḥ aṅgasya (6.4.1), num (7.1.58), num (7.1.80)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ana uh)) gets the augment ((num)) before the ending ((su)) of the Nom. Sg. (and Vocative). Source: Aṣṭādhyāyī 2.0

[The infixed increment 1.1.47 nu̱M 80 is inserted after the last vowel of the áṅga 6.4.1 of the nominal stem 4.1.1] anaḍ-úḥ- `ox' [before 1.1.66 the sUP triplet] sU. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/31:anaḍuhaḥ sau āmpratiṣedhaḥ numaḥ anavakāśatvāt |*
2/31:anaḍuhaḥ sau āmpratiṣedhaḥ prāpnoti |
3/31:kim kāraṇam |
4/31:numaḥ anavakāśatvāt |
5/31:anavakāśaḥ num āmam bādhate |
See More


Kielhorn/Abhyankar (III,269.21-270.17) Rohatak (V,75.14-76.14)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati. anaḍvān. he anaḍvan. atra keciti   See More

Kāśikāvṛttī2: sāvanaḍuha 7.1.82 sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati. anaḍvān. he ana   See More

Nyāsa2: sāvanaḍuhaḥ. , 7.1.82

Laghusiddhāntakaumudī1: asya num syāt sau pare. anaḍvān.. Sū #261

Laghusiddhāntakaumudī2: sāvanaḍuhaḥ 261, 7.1.82 asya num syāt sau pare. anaḍvān

Bālamanoramā1: sāvanaḍuhaḥ. asyeti. anuḍuhśabdasyetyarthaḥ. num syāditi. `ācchīnadyornuṃ'm   See More

Bālamanoramā2: sāvanaḍuhaḥ , 7.1.82 sāvanaḍuhaḥ. asyeti. anuḍuhśabdasyetyarthaḥ. num syāditi. &   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions