Kāśikāvṛttī1: radhi jabhi ityetayoḥ ajādau pratyaye numāgamo bhavati. randhayati? randhakaḥ. s See More
radhi jabhi ityetayoḥ ajādau pratyaye numāgamo bhavati. randhayati? randhakaḥ. sādhurandhī.
randhaṃrandham. randho vartate. jambhayati. jambhakaḥ. sādhujambhī. jambhaṃjambham. jambho
vartate. parāpi satī vṛddhirnumā bādhyate, nityatvātaci iti kim? raddhā. jabhyam.
Kāśikāvṛttī2: radhijabhoraci 7.1.61 radhi jabhi ityetayoḥ ajādau pratyaye numāgamo bhavati. r See More
radhijabhoraci 7.1.61 radhi jabhi ityetayoḥ ajādau pratyaye numāgamo bhavati. randhayati? randhakaḥ. sādhurandhī. randhaṃrandham. randho vartate. jambhayati. jambhakaḥ. sādhujambhī. jambhaṃjambham. jambho vartate. parāpi satī vṛddhirnumā bādhyate, nityatvātaci iti kim? raddhā. jabhyam.
Nyāsa2: radhijabhoraci. , 7.1.61 "randhayati" iti. "radha hiṃsāsaṃrāddhyā See More
radhijabhoraci. , 7.1.61 "randhayati" iti. "radha hiṃsāsaṃrāddhyāḥ" (dhā.pā.1193) hetumaṇṇic(). "rabdhakaḥ" iti ṇvula. "sādhurandhī" iti. "supyajātau ṇinistācchīlye" 3.2.78 iti ṇiniḥ. "randhaṃrandham()" iti. "ābhīkṣaṇye. ṇamul()" 3.4.22, "ābhīkṣaṇye dve bhavataḥ" (vā.887) iti dvirvacanam(). "randho vatrtate" iti. bhāve ghañ(). atha randhayatītyādiṣu paratvāt? "ata upadhāyāḥ" 7.2.116 iti vṛddhiḥ prāpnoti, sā kasmānna bhavati? ityata āha--"parāpi satī" ityādi. nityatvaṃ panaḥ kṛtākṛtaprasaṅgitvānnumaḥ. sa hi kṛtāyāṃ vṛddhau prāpnotyakṛtāyāmapīti nityaḥ; vṛdadhistu numi kṛte na prāpnotyakārasyānupadhatvādityanityā.
"raddhā" iti. "jhaṣastathordho'dhaḥ" 8.2.40 iti takārasya dhakāraḥ, dhātudhakārasya jaśtvam()--dakāraḥ॥
Bālamanoramā1: radhijabhoḥ. `radha hiṃsāyā'miti śyanvikaraṇasya caturthāntasya ikā nirdeś Sū #145 See More
radhijabhoḥ. `radha hiṃsāyā'miti śyanvikaraṇasya caturthāntasya ikā nirdeśaḥ. `idito
num dhāto'rityato numityanuvartate. tadāha–etayoriti. anidittvānnumvidhiḥ.
jambhata iti. śapi num. `jambhite'tyādāviṭi acparakatvānnum. aci kim ?. raddhā.
jabdham. śrambhu iti. akāramadhyaḥ. ṣṭubhu stambha iti. ṣṭutvena takārasya ṭaḥ.
ṣopadeśo'yam. viṣṭobhata iti. `upasargātsunotī'ti ṣatvam. vyaṣṭobhiṣṭeti.
`prāksitādaḍvyavāye'pī'ti ṣatvam. tipṛ ityādayaḥ stobhatyantā anudātteto
gatāḥ. gupū rak,ṇa iti. ūdidayam.
Bālamanoramā2: radhijabhoraci 145, 7.1.61 radhijabhoḥ. "radha hiṃsāyā"miti śyanvikara See More
radhijabhoraci 145, 7.1.61 radhijabhoḥ. "radha hiṃsāyā"miti śyanvikaraṇasya caturthāntasya ikā nirdeśaḥ. "idito num dhāto"rityato numityanuvartate. tadāha--etayoriti. anidittvānnumvidhiḥ. jambhata iti. śapi num. "jambhite"tyādāviṭi acparakatvānnum. aci kim?. raddhā. jabdham. śrambhu iti. akāramadhyaḥ. ṣṭubhu stambha iti. ṣṭutvena takārasya ṭaḥ. ṣopadeśo'yam. viṣṭobhata iti. "upasargātsunotī"ti ṣatvam. vyaṣṭobhiṣṭeti. "prāksitādaḍvyavāye'pī"ti ṣatvam. tipṛ ityādayaḥ stobhatyantā anudātteto gatāḥ. gupū rak,ṇa iti. ūdidayam.
Tattvabodhinī1: randhayati. parāpi vṛddhirnityena numā bādhyate. acīti kim ?. raddā. jabdhā. Sū #119
Tattvabodhinī2: radhijabhoraci 119, 7.1.61 randhayati. parāpi vṛddhirnityena numā bādhyate. acīt See More
radhijabhoraci 119, 7.1.61 randhayati. parāpi vṛddhirnityena numā bādhyate. acīti kim?. raddā. jabdhā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents