Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: षट्चतुर्भ्यश्च ṣaṭcaturbhyaśca
Individual Word Components: ṣaṭ‍caturbhyaḥ ca
Sūtra with anuvṛtti words: ṣaṭ‍caturbhyaḥ ca aṅgasya (6.4.1), āmi (7.1.52), nuṭ (7.1.54)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The augment ((n)) is added before the Genitive pi. ending ((ām)) after the Numerals called 'shash', and after ((catur))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 nu̱Ṭ 54] is also (ca) [inserted at the head of the sixth sUP triplet ām 52, introduced after 3.1.2 nominal áṅga-s 6.4.1 indicating numerals 1.1.23] comprised by the t.t. ṣáṣ (1.1.24) and catúr- `four'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.52, 7.1.54


Commentaries:

Kāśikāvṛttī1: ṣaṭsaṃjñakebhyaḥ catuḥśabdāc ca uttarasyāmo nuḍāgamaḥ bhavati. ṣaṇṇām. pm.   See More

Kāśikāvṛttī2: ṣaṭcaturbhyaś ca 7.1.55 ṣaṭsaṃjñakebhyaḥ catuḥśabdāc ca uttarasyāmo nuḍāgamaḥ b   See More

Nyāsa2: ṣaṭcatubhryaśca. , 7.1.55 "pañcānām()" iti. "nopadhāyāḥ" 6.4   See More

Laghusiddhāntakaumudī1: ebhya āmo nuḍāgamaḥ.. Sū #267

Laghusiddhāntakaumudī2: ṣaṭcaturbhyaśca 267, 7.1.55 ebhya āmo nuḍāgamaḥ

Bālamanoramā1: ṣaṭcatubhryaśca. ṣaṭcatubhrya iti pañcamī. `āmi sarvanāmnaḥ' ityata ātyan   See More

Bālamanoramā2: ṣaṭcatubhryaśca , 7.1.55 ṣaṭcatubhryaśca. ṣaṭcatubhrya iti pañcamī. "āmi sa   See More

Tattvabodhinī1: ṣaṭcatubhryaśca. bahuvacananirdeśādarthasya prādhānyaṃ vivakṣitam. arthāc''ma Sū #298   See More

Tattvabodhinī2: ṣaṭcatubhryaśca 298, 7.1.55 ṣaṭcatubhryaśca. bahuvacananirdeśādarthasya prādny   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions