Kāśikāvṛttī1:
ṣaṭsaṃjñakebhyaḥ catuḥśabdāc ca uttarasyāmo nuḍāgamaḥ bhavati. ṣaṇṇām. pañcānām.
See More
ṣaṭsaṃjñakebhyaḥ catuḥśabdāc ca uttarasyāmo nuḍāgamaḥ bhavati. ṣaṇṇām. pañcānām.
saptānām. navānām. daśānām. caturṇām. rephāntāyāḥ saṅkhyāyāḥ ṣaṭsaṃjñā na
vihitā, ṣaḍbhyo luk 7-1-22 iti lug mā bhūt. bahuvacananirdeśādatra
saṅkhyāpradhānasya grahaṇaṃ bhavati. paramaṣaṇṇām. paramapañcānām. paramasaptānām.
paramacaturṇām. upasarjanībhūtāyās tu saṅkhyāyāḥ na bhavati, priyaṣaṣām, priyapañcām,
priyacaturām iti.
Kāśikāvṛttī2:
ṣaṭcaturbhyaś ca 7.1.55 ṣaṭsaṃjñakebhyaḥ catuḥśabdāc ca uttarasyāmo nuḍāgamaḥ b
See More
ṣaṭcaturbhyaś ca 7.1.55 ṣaṭsaṃjñakebhyaḥ catuḥśabdāc ca uttarasyāmo nuḍāgamaḥ bhavati. ṣaṇṇām. pañcānām. saptānām. navānām. daśānām. caturṇām. rephāntāyāḥ saṅkhyāyāḥ ṣaṭsaṃjñā na vihitā, ṣaḍbhyo luk 7.1.22 iti lug mā bhūt. bahuvacananirdeśādatra saṅkhyāpradhānasya grahaṇaṃ bhavati. paramaṣaṇṇām. paramapañcānām. paramasaptānām. paramacaturṇām. upasarjanībhūtāyās tu saṅkhyāyāḥ na bhavati, priyaṣaṣām, priyapañcām, priyacaturām iti.
Nyāsa2:
ṣaṭcatubhryaśca. , 7.1.55 "pañcānām()" iti. "nopadhāyāḥ" 6.4
See More
ṣaṭcatubhryaśca. , 7.1.55 "pañcānām()" iti. "nopadhāyāḥ" 6.4.7 iti dīrghaḥ, "nalopaḥ prātipadakāntasya" 8.2.7 iti nalopaḥ. "ṣaṣṇām()" iti. "jhalāṃ jaśo'nte" 8.2.39 iti ṣakārasya ḍakāraḥ, "yaro'nunāsike'nunāsiko vā" 8.4.44 iti ḍakārasya ṇakāraḥ, "ṣṭunā ṣṭuḥ" 8.4.40 iti nakārasya ṇakāraḥ.
"ṣṇāntā ṣaṭ()" 1.1.23 iti rephāntāyā api saṃkhyāyāḥ kasmānna vihitā ṣaṭsaṃjñeti, evaṃ satīha cutugrrahaṇaṃ na katrtavyaṃ bhavati? ityāha--"rephāntāyāḥ" ityādi. gatārtham(). "bahuvacananirdeśāt()" ityādi. yadi hi śabdasya pradhānasya grahaṇaṃ syāt(), tadetaretavayogapakṣe "ṣaṭcatubhryām()" iti dvivacane nirdeśaṃ kuryāt? samāhārapakṣe tve kavacanena "ṣaṭcaturaḥ" iti bahuvacanena tu nirdeśaḥ kṛtaḥ. tasmādbahuvacananirdeśāt? saṃkhyāpradhānasyaiva ṣaṭhsaṃjñakasya catuḥśabdasya ca grahaṇam(). tasya cedaṃ prayojanam()--yatra saṃkhakyāyāḥ prādhānyam(), tena tadantādapi bhavati. arthapradhāne hi nirdeśe'rthagrahaṇetadbhavati, arthācca śabdadvāreṇaivāmaḥ paratvaṃ vijñāyate. ataḥ kevalebhyaḥ ṣadcaturbhyo bhavati, tadantācca. tadantādapi śabdadvāreṇaivāmaḥ paratvaṃ bhavatyeva.
"upasarjanobhūtāyāstu" ityādi. bahuvacananirdeśādvi saṃkhyārthasyedaṃ grahaṇam(). sa cārtho dvividhaḥ--pradhānaḥ apradhānaśca. tatra pradhāne kāryasampratyayādyatra saṃkhyāyāḥ prādhānyaṃ tatra tadantādapi bhavati. yatra tūpasarjanībhūtā saṃkhyā tatra na bhavati--priyaṣaṣāmityādau. anyapadārthasya hratra prādhānyam(), saṃkhyāyāstvaprādhānyam(). "priyapañcñāma" iti. allope 6.4.134 kṛte "stoḥ ścunā ścuḥ" 8.4.39 iti ścutvam()॥
Laghusiddhāntakaumudī1:
ebhya āmo nuḍāgamaḥ.. Sū #267
Laghusiddhāntakaumudī2:
ṣaṭcaturbhyaśca 267, 7.1.55 ebhya āmo nuḍāgamaḥ॥
Bālamanoramā1:
ṣaṭcatubhryaśca. ṣaṭcatubhrya iti pañcamī. `āmi sarvanāmnaḥ' ityata āmītyan
See More
ṣaṭcatubhryaśca. ṣaṭcatubhrya iti pañcamī. `āmi sarvanāmnaḥ' ityata āmītyanuvṛttaṃ
ṣaṣṭha\ufffdāṃ vipariṇamyate. ṣaḍiti ṣaṭsaṃjñakaṃ gṛhrate. natu ṣaṭśabdaḥ,
`kṛtrimākṛtrimayo'riti nyāyāt. tadāha ṣaṭsaṃjñakebhya ityādinā. nuṭi ṭakāra it,
ukāra uccāraṇārthaḥ. ṭittvādādyavayavaḥ. ṇatvamiti. `raṣābhyā'mityanene'ti śeṣaḥ.
dvitvamiti. `aco rahābhyā'miti ṇakārasye'ti śeṣaḥ. dvitvasyā'siddhatvātpūrvaṃ
ṇatve kṛte tato ṇasya dvitvam. naca `pūrvatrāsiddhamadvirvacane' ini niṣedhaḥ
śaṅkyaḥ, dvitve kartavye anyadasiddhaṃ neti hi tadarthaḥ. na tu
dvitvasyā'pyasiddhatvaṃ neti tadartha iti ṇatvottarameva dvitvamiti bhāvaḥ. catur su
iti sthite rephasya visarge prāpte-.
Bālamanoramā2:
ṣaṭcatubhryaśca , 7.1.55 ṣaṭcatubhryaśca. ṣaṭcatubhrya iti pañcamī. "āmi sa
See More
ṣaṭcatubhryaśca , 7.1.55 ṣaṭcatubhryaśca. ṣaṭcatubhrya iti pañcamī. "āmi sarvanāmnaḥ" ityata āmītyanuvṛttaṃ ṣaṣṭha()āṃ vipariṇamyate. ṣaḍiti ṣaṭsaṃjñakaṃ gṛhrate. natu ṣaṭśabdaḥ, "kṛtrimākṛtrimayo"riti nyāyāt. tadāha ṣaṭsaṃjñakebhya ityādinā. nuṭi ṭakāra it, ukāra uccāraṇārthaḥ. ṭittvādādyavayavaḥ. ṇatvamiti. "raṣābhyā"mityanene"ti śeṣaḥ. dvitvamiti. "aco rahābhyā"miti ṇakārasye"ti śeṣaḥ. dvitvasyā'siddhatvātpūrvaṃ ṇatve kṛte tato ṇasya dvitvam. naca "pūrvatrāsiddhamadvirvacane" ini niṣedhaḥ śaṅkyaḥ, dvitve kartavye anyadasiddhaṃ neti hi tadarthaḥ. na tu dvitvasyā'pyasiddhatvaṃ neti tadartha iti ṇatvottarameva dvitvamiti bhāvaḥ. catur su iti sthite rephasya visarge prāpte-.
Tattvabodhinī1:
ṣaṭcatubhryaśca. bahuvacananirdeśādarthasya prādhānyaṃ vivakṣitam. arthāccā''ma Sū #298
See More
ṣaṭcatubhryaśca. bahuvacananirdeśādarthasya prādhānyaṃ vivakṣitam. arthāccā''maḥ
paratvaṃ śabdadvārakaṃ, tena tadantavidhau satyapi `paramacaturṇā'mityādāveba bhavati, na tu
bahuvrīhau. tadetadvakṣyati–`gauṇatve tu nuṇneṣyate'ityādinā. ddhitvamiti.
`acorahābhyā'mityanena.
Tattvabodhinī2:
ṣaṭcatubhryaśca 298, 7.1.55 ṣaṭcatubhryaśca. bahuvacananirdeśādarthasya prādhāny
See More
ṣaṭcatubhryaśca 298, 7.1.55 ṣaṭcatubhryaśca. bahuvacananirdeśādarthasya prādhānyaṃ vivakṣitam. arthāccā''maḥ paratvaṃ śabdadvārakaṃ, tena tadantavidhau satyapi "paramacaturṇā"mityādāveba bhavati, na tu bahuvrīhau. tadetadvakṣyati--"gauṇatve tu nuṇneṣyate"ityādinā. ddhitvamiti. "acorahābhyā"mityanena.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents