Kāśikāvṛttī1:
taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tātityayam ādeśo bhavati. gātra
See More
taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tātityayam ādeśo bhavati. gātraṃ
gātramasyānūnaṃ kṛṇutāt. kṛṇuta iti prāpte. ūvadhyagohaṃ pārthivaṃ khanatāt. khanata iti
prāpte. asnā rakṣaḥ saṃsṛjatāt. saṃsṛjata iti prāpte. sūryaṃ cakṣurgamayatāt.
gamayata iti prāpte.
Kāśikāvṛttī2:
tasya tāt 7.1.44 taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tātityayam ād
See More
tasya tāt 7.1.44 taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tātityayam ādeśo bhavati. gātraṃ gātramasyānūnaṃ kṛṇutāt. kṛṇuta iti prāpte. ūvadhyagohaṃ pārthivaṃ khanatāt. khanata iti prāpte. asnā rakṣaḥ saṃsṛjatāt. saṃsṛjata iti prāpte. sūryaṃ cakṣurgamayatāt. gamayata iti prāpte.
Nyāsa2:
tasya tāt?. , 7.1.44 "loṇmadhyamapuruṣabahuvacanasya" iti. atha pratha
See More
tasya tāt?. , 7.1.44 "loṇmadhyamapuruṣabahuvacanasya" iti. atha prathamapuruṣaspaikavacanaṃ kasmānna bhavati? chandasi yathādṛṣṭānu vidhānāt(), apiśabdānuvṛttervā. "kṛṇutāt()" iti. "kṛvi hiṃsākaraṇayoḥ" (dhā.pā.598) ityasyaidittvānnum(), "dhinvikṛṇvyora ca" 3.1.80 ityupratyayaḥ, akāraścāntādeśaḥ, ato lopaḥ 6.4.48. "saṃsṛjatāt()" iti. sṛjestudāditvācchaḥ. "gamayatāt()" iti. ṇic(), "mitāṃ hyasvaḥ" 6.4.92॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents