Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तस्य तात्‌ tasya tāt‌
Individual Word Components: tasya tāt
Sūtra with anuvṛtti words: tasya tāt aṅgasya (6.4.1), chandasi (7.1.38)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

For the ending ((ta)) of the 2nd Pers. Pl. Imperative is substituted ((tāt)) in the Veda. Source: Aṣṭādhyāyī 2.0

[In the Chándas 38] the substitute element tāt replaces [th whole of 1.1.55 l-substitute of lOṬ Parasmaipadá 2nd person plural] tá (3.4.101) [introduced after 3.1.2 a verbal áṅga 6.4.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.38


Commentaries:

Kāśikāvṛttī1: taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tātityayam ādeśo bhavati. gātra   See More

Kāśikāvṛttī2: tasya tāt 7.1.44 taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tātityayam ād   See More

Nyāsa2: tasya tāt?. , 7.1.44 "loṇmadhyamapuruṣabahuvacanasya" iti. atha pratha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions