Kāśikāvṛttī1:
chandasi viṣaye dhvamo dhvātityayam ādeśo bhavati. antarevoṣmāṇaṃ vārayadhvāt.
v
See More
chandasi viṣaye dhvamo dhvātityayam ādeśo bhavati. antarevoṣmāṇaṃ vārayadhvāt.
vārayadhvam iti prāpte.
Kāśikāvṛttī2:
dhvamo dhvāt 7.1.42 chandasi viṣaye dhvamo dhvātityayam ādeśo bhavati. antarevo
See More
dhvamo dhvāt 7.1.42 chandasi viṣaye dhvamo dhvātityayam ādeśo bhavati. antarevoṣmāṇaṃ vārayadhvāt. vārayadhvam iti prāpte.
Nyāsa2:
dhvamo dhvāt?. , 7.1.42 "vārayadhvāt()" iti. vṛño vṛṅo vā hetumaṇṇijan
See More
dhvamo dhvāt?. , 7.1.42 "vārayadhvāt()" iti. vṛño vṛṅo vā hetumaṇṇijantāt? "vṛñ? āvaraṇe" (dhā.pā.1813) ityasmādvā curādiṇāyantālloṭ(), tasya dhvam(), tasya dhvāt(). "vārayadhvam()" iti. ṭerettve kṛte "savābhyāṃ vāmau" 3.4.91 ityamādeśaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents