Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ध्वमो ध्वात्‌ dhvamo dhvāt‌
Individual Word Components: dhvamaḥ dhvāt
Sūtra with anuvṛtti words: dhvamaḥ dhvāt aṅgasya (6.4.1), chandasi (7.1.38)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

In the Veda, ((dhvāt)) is substituted for the Personal ending ((dhvam))|| Source: Aṣṭādhyāyī 2.0

[In the Chándas 38] the substitute element dhvāt replaces [the whole of 1.1.55 the l-substitute] dhvam [introduced after 3.1.2 a verbal áṅga 6.4.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.38


Commentaries:

Kāśikāvṛttī1: chandasi viṣaye dhvamo dhvātityayam ādeśo bhavati. antarevoṣmāṇaṃ vārayadht. v   See More

Kāśikāvṛttī2: dhvamo dhvāt 7.1.42 chandasi viṣaye dhvamo dhvātityayam ādeśo bhavati. antarevo   See More

Nyāsa2: dhvamo dhvāt?. , 7.1.42 "vārayadhvāt()" iti. vṛño vṛṅo vā hetumaṇṇijan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions