Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: साम आकम् sāma ākam
Individual Word Components: sāmaḥ ākam
Sūtra with anuvṛtti words: sāmaḥ ākam aṅgasya (6.4.1), yuṣmadasmadbhyām (7.1.27)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ākam)) is substituted for the Genitive plural affix ((sām)) (VII. 1.52), after yushmad, and asmad. Source: Aṣṭādhyāyī 2.0

The substitute element ākam replaces [the whole of 1.1.55 the sUP triplet] s-ām (sixth or gen. plur. 52) [introduced after 3.1.2 the pronominal áṅga-s yuṣmád- `you' and asmád- `we' 29]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.27

Mahābhāṣya: With kind permission: Dr. George Cardona

1/50:kimartham āmaḥ sasakārasya grahaṇam kriyate na āmaḥ ākam iti eva ucyeta |
2/50:kena idānīm sasakārasya bhaviṣyati |
3/50:āmaḥ suṭ ayam bhaktaḥ āmgrahaṇena grāhiṣyate |
4/50:ataḥ uttaram paṭhati |
5/50:sāmgrahaṇam yathāgṛhītasya ādeśavacanāt |*
See More


Kielhorn/Abhyankar (III,252.16-253.21) Rohatak (V,34.8-38.4)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate. tasya yuṣmadasmadbhyām uttarasya   See More

Kāśikāvṛttī2: sāma ākam 7.1.33 sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate. tasya yuṣmadas   See More

Nyāsa2: sāma ākam?. , 7.1.33 "sama iti ṣaṣṭhībahuvacanamāgatasuṭkaṃ parigṛhrate&quo   See More

Bālamanoramā1: sāma ākam. ābhyāmiti. `yuṣmadasmadbhyāṃ ṅaso'śityatastadanuvṛtteriti bhāvaḥ   See More

Bālamanoramā2: sāma ākam , 7.1.33 sāma ākam. ābhyāmiti. "yuṣmadasmadbhyāṃ ṅaso"śityat   See More

Tattvabodhinī1: tava mameti. nanvatrāntyalopapakṣe'śaḥ syādeśaḥ syāt, yatvamivṛttyarthata a\u Sū #353   See More

Tattvabodhinī2: sāma ākam 353, 7.1.33 tava mameti. nanvatrāntyalopapakṣe'śaḥ syādeśaḥ syāt, yatv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions