Grammatical Sūtra: साम आकम् sāma ākam 
Individual Word Components: sāmaḥ ākam Sūtra with anuvṛtti words: sāmaḥ ākam aṅgasya (6.4.1), yuṣmadasmadbhyām (7.1.27) Type of Rule: vidhi Preceding adhikāra rule:6.4.129 (1bhasya)
Description: Source:Laghusiddhānta kaumudī (Ballantyne) 7.1.33.jpg) |
((ākam)) is substituted for the Genitive plural affix ((sām)) (VII. 1.52), after yushmad, and asmad. Source: Aṣṭādhyāyī 2.0 The substitute element ākam replaces [the whole of 1.1.55 the sUP triplet] s-ām (sixth or gen. plur. 52) [introduced after 3.1.2 the pronominal áṅga-s yuṣmád- `you' and asmád- `we' 29]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. |
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 7.1.27 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/50:kimartham āmaḥ sasakārasya grahaṇam kriyate na āmaḥ ākam iti eva ucyeta | 2/50:kena idānīm sasakārasya bhaviṣyati | 3/50:āmaḥ suṭ ayam bhaktaḥ āmgrahaṇena grāhiṣyate | 4/50:ataḥ uttaram paṭhati | 5/50:sāmgrahaṇam yathāgṛhītasya ādeśavacanāt |*
See More 1/50:kimartham āmaḥ sasakārasya grahaṇam kriyate na āmaḥ ākam iti eva ucyeta | 2/50:kena idānīm sasakārasya bhaviṣyati | 3/50:āmaḥ suṭ ayam bhaktaḥ āmgrahaṇena grāhiṣyate | 4/50:ataḥ uttaram paṭhati | 5/50:sāmgrahaṇam yathāgṛhītasya ādeśavacanāt |* 6/50:sāmgrahaṇam kriyate | 7/50:nirdiśyamānasya ādeśāḥ bhavanti iti evam sasakārasya na prāpnoti | 8/50:iṣyate ca syāt iti tat ca antareṇa yatnam na sidhyati iti sāmaḥ ākam | 9/50:evamartham idam ucyate | 10/50:na vā dviparyantānām akāravacanāt āmi sakārābhāvaḥ |* 11/50:na vā etat prayojanam asti | 12/50:kim kāraṇam | 13/50:dviparyantānām akāravacanāt | 14/50:dviparyantānām hi tyadādīnam atvam ucyate tena āmi sakāraḥ na bhaviṣyati | 15/50:suṭpratiṣedhaḥ tu ādeśe lopavijñānāt |* 16/50:suṭpratiṣedhaḥ tu vaktavyaḥ | 17/50:kim kāraṇam | 18/50:ādeśe lopavijñānāt | 19/50:yaḥ saḥ śeṣe lopaḥ ādeśe saḥ vijñāyate | 20/50:na vā ṭilopavacanāt ādeśe ṭāppratiṣedhārtham |* 21/50:na vā suṭpratiṣedhaḥ vaktavyaḥ | 22/50:kim kāraṇam | 23/50:ṭilopavacanāt | 24/50:ādeśe yaḥ saḥ śeṣe lopaḥ ṭilopaḥ saḥ vaktavyaḥ | 25/50:kim prayojanam | 26/50:ṭāppratiṣedhārtham | 27/50:ṭāp mā bhūt iti | 28/50:saḥ tarhi ṭilopaḥ vaktavyaḥ | 29/50:na vā liṅgābhāvāt ṭilopavacanānarthakyam |* 30/50:na vā vaktavyam | 31/50:kim kāraṇam | 32/50:liṅgābhāvāt | 33/50:aliṅge yuṣmadasmadī | 34/50:kim vaktavyam etat | 35/50:na hi | 36/50:katham anucyamānam gaṃsyate | 37/50:na hi asti viśeṣaḥ yuṣmadasmadoḥ striyām puṃsi napuṃsake vā | 38/50:asti kāraṇam yena etat evam bhavati | 39/50:kim kāraṇam | 40/50:yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt | 41/50:aṅga hi bhavān tam uccārayatu gaṃsyate saḥ viśeṣaḥ | 42/50:nanu ca na etena evam bhavitavyam | 43/50:na hi śabdanimittakena nāma arthena bhavitavyam | 44/50:kim tarhi artha nimittakena nāma śabdena bhavitavyam | 45/50:tat etat evam dṛśyatām : artharūpam eva etat evañjātīyakam yena atra viśeṣaḥ na gamyate iti | 46/50:avaśyam ca etat evam vijñeyam | 47/50:yaḥ hi manyate yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt atra viśeṣaḥ na gamyate iti iha api tasya viśeṣaḥ na gamyate : dṛṣat samit iti | 48/50:tasmāt suṭpratiṣedhaḥ tasmāt suṭpratiṣedhaḥ vaktavyaḥ sasakāragrahaṇam vā kartavyam |* 49/50:atha kriyamāṇe api sasakāragrahaṇe kasmāt eva atra suṭ na bhavati | 50/50:sasakāragrahaṇasāmarthyāt bhāvinaḥ suṭaḥ ādeśaḥ vijñāyate
Kielhorn/Abhyankar (III,252.16-253.21) Rohatak (V,34.8-38.4)*Kātyāyana's Vārttikas |
Commentaries:
Kāśikāvṛttī1: sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate. tasya yuṣmadasmadbhyām uttarasya See More sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate. tasya yuṣmadasmadbhyām uttarasya ākam
ityayam ādeśo bhavati. yuṣmākam. asmākam. atha kimartham āgatasuṭko gṛhyate, na
ghādeśavidhānakāle suḍ vidyate? tasya eva tu bhāvinaḥ suṭo nivṛttyartham. ādeśe kṛte
hi śeṣelope yuṣmadasmadorakārāntatvāt suṭ prāptnoti, sa
sthānyantarbhūtatvāt nivartate. dīrghoccāraṇaṃ savarṇadirghārtham. akami tu sati
hrasvakaraṇe tadvidhānasāmarthyādeva savarṇadīrghatvaṃ na prāpnoti? tatsāmarthyam
etvaṃ prati bhaviṣyati iti akārakaraṇametvanivṛttyartham iti. ato guṇe pararūpatvaṃ
syāt. Kāśikāvṛttī2: sāma ākam 7.1.33 sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate. tasya yuṣmadas See More sāma ākam 7.1.33 sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate. tasya yuṣmadasmadbhyām uttarasya ākam ityayam ādeśo bhavati. yuṣmākam. asmākam. atha kimartham āgatasuṭko gṛhyate, na ghādeśavidhānakāle suḍ vidyate? tasya eva tu bhāvinaḥ suṭo nivṛttyartham. ādeśe kṛte hi śeṣelope yuṣmadasmadorakārāntatvāt suṭ prāptnoti, sa sthānyantarbhūtatvāt nivartate. dīrghoccāraṇaṃ savarṇadirghārtham. akami tu sati hrasvakaraṇe tadvidhānasāmarthyādeva savarṇadīrghatvaṃ na prāpnoti? tatsāmarthyam etvaṃ prati bhaviṣyati iti akārakaraṇametvanivṛttyartham iti. ato guṇe pararūpatvaṃ syāt. Nyāsa2: sāma ākam?. , 7.1.33 "sama iti ṣaṣṭhībahuvacanamāgatasuṭkaṃ parigṛhrate&quo See More sāma ākam?. , 7.1.33 "sama iti ṣaṣṭhībahuvacanamāgatasuṭkaṃ parigṛhrate" iti. yuṣmadasmadbhyāmuttarasyānyasya sāmaśabdasyāsambhavāt(). āgataḥ samprāptaḥ suṭ? yatra yena vā tattathoktam().
"atha" ityādau vākya "āgatasuṭkaḥ" ityāmpratyayāpekṣayā puṃlliṅgatvaṃ veditavyam()! "atha kimarthamāgatasuṭkaḥ parigṛhrate" iti pṛṣṭasya sasuṭkasyādeśo yathā syāditi prativacanamāśahkyāha--"na hi" ityādi. "āmi sarvanāmnaḥ suṭ()" 7.1.52 ityatra "ājjaserasuk()" 7.1.50 ityata āditi vatrtate, tenākārāntāt? sarvanāmnaḥ suṅ? vidhīyate. akārāntatā ca yuṣmadasmadoḥ "śeṣe lopaḥ" 7.2.90 ityantalope sati bhavati. śeṣelopenāpyākamādeśe kṛte bhavitavyam(). tasmādādeśavidhānakāle suṇna vidyate. tataśca sasuṭkasyādeśo yathā syādityetatprayojanaṃ nopapadyata ityanyadvaktavayamityabhiprāyeṇāha--"tasyaiva" ityādi. yadyasuṭko gṛhrate "nirdiśyamānasyādeśā bhavanti" (vyā.pa.106) ityasuṭkasyaivādeśaḥ syāt(). evañcābhinivṛtte sthānyādeśabhāve paścādbhavataḥ suṭaḥ kena nivṛttiḥ syāt()? iṣyate ca tasyāpi nivṛttiḥ. atastasya bhāvino'pi nivṛttiryathā syādityevamarthaṃ samuṭko gṛhrate. nanu ca yuṣmadasmadbhyāmuttarasyāmaḥ suḍeva na prāpnoti, akārāddhi sarvanāmnaḥ suṅ? vidhīyate, yuṣmadasmādośca tyadādyatvaṃ nāsti, "dviparyantāstyadādayaḥ" iti tyadādyatvasyābhāvāccheṣelopasya ca ṭilopādakārāntatā na sambhavati; ato bhāvino'pi suṭo nivṛttirnaiva prayojanamupapadyate? etaccodyamapākarttum? ""śeṣe lopaḥ" ityantalopaḥ" iti hmadi kṛtvā''ha--"kṛte hi" ityādi. atha kriyamāṇe samuṭkasya grahaṇe kathamasau nivatrtate, śāstrāntarāddhi prasaktasya śāstreṇa nivṛttiḥ kriyate, na cādeśavidhānakale suṭprasaṅgo'sti? ityāha--"sa ca sthānyantarbhūtatvāt()" ityādi. yadyādeśavidhānakāle suṭaḥ prasaṅgaḥ sambhavet? tato bhāvī na nivatrtate, na cāsāvādeśakāle sambhavati. tasmādbhāvinaḥ suṭaḥ sasuṭkagrahaṇena sthānyantarbhūtatvādyasyāmavasthāyāṃ tasya prāptistasyāṃ prasaktaḥ sa nivatrtate; manyathā hi tasya sthānyantarbhāvo'narthakaḥ syāt(). syādetat()--yadi "śeṣe lopaḥ" 7.2.90 ityantalopastataḥ samuṭakasyopādānamarthavadbhavati, yadā tu seṣelopaṣṭilopastadā nārthaḥ kasmānnāśrīyate, tasyānupapatteḥ. anupapattistu lakṣaṇābhāvāt(). antyalopasyāsyaitadevāsti lakṣaṇamiti sa evāśritaḥ. yadyevam(), yuṣmadbrāāhṛṇībhyogacchatītyantyalope sati "ajādyataṣṭāp()" (4.1.4) iti ṭāpprasajyeta? "aliṅge yuṣmadasmadī" iti naiṣo'staprasaṅgaḥ.
"dīrghoccāraṇam()" ityādi. nanu cākamyapi akaḥ savarṇadīrghatve (6.1.101) na sidhyatyeva? na; sidhyati. "ato gaṇe" (6.1.97) iti pararūpatvamapavādaḥ prāpnotīti cet()? na; akāroccāraṇasāmathryāt(). yadi ato guṇe" (6.1.97) pararūpatvaṃ syāt? tadākāroccāraṇamanarthakaṃ syāt(), kamityeva brāyādityata āha--"akami tu" ityādi. tuśabdo dīrghoccāraṇāpekṣayā samuccayārthaḥ. itikaraṇo hetau.
yadi hrakāroccāraṇasya prayojanaṃ na syāt(), śakyate vaktum()--akārocacāraṇasāmathryānna bhaviṣyatīti; asti ca tasaya prayojanam(), kiṃ tat()? "brāhuvacane jhalyet()" 7.3.103 ityettvaṃ mā bhūt(). tasmāt? satyapyakāroccāraṇa etattvanivṛttyarthe "ato guṇe" 6.1.94 pararūpatvaṃ syāt(), na savarṇadīrghatvam(). atastadarthaṃ dīrghoccāraṇaṃ kriyate॥
Bālamanoramā1: sāma ākam. ābhyāmiti. `yuṣmadasmadbhyāṃ ṅaso'śityatastadanuvṛtteriti bhāvaḥ See More sāma ākam. ābhyāmiti. `yuṣmadasmadbhyāṃ ṅaso'śityatastadanuvṛtteriti bhāvaḥ. sāma
iti. sakāreṇa sahita ām-sām, tasyetyarthaḥ, sasuṭkasya āma iti yāvat. nanu yuṣmad
ām, asmad āmiti sthite avarṇātparatvā'bhāvātsuṭo na prasaktiḥ. naca `śeṣe lopaḥ'
iti tasya lope kṛte.ñavarṇātparatvamastīti vācyam, ākamādeśātprāganādeśatayā
śeṣelopasyaivātrā'prasakteḥ sasuṭkanirdeśo'nupapanno vyarthaścetyata āha–bhāvina
iti. bhaviṣyata ityarthaḥ. yadi tu `āma ākam' ityevocyeta, tarhi āma ākamādeśe kṛte
dakārasya śeṣelope sati sthānivattvena ākamādeśasya āmtvāttasya
cā'varṇātparatvātsuḍāgamaḥ syāt. tata etvaṣatvayoryuṣmeṣākam, asmeṣākamiti
syādataḥ sasuṭkanirdeśaḥ. yadyapi ākamādeśapravṛttakāle suṭo na prasaktistathāpi
ākamādeśottaraṃ dakāralope kṛte sthānivattvena yaḥ suṭa bhaviṣyati, tasyāpi
sthānaṣaṣṭha\ufffdā svīkaraṇānnivṛttirbhavati. anyatā sasuṭkanirdeśavaiyathryāditi
bhāvaḥ. yadi tu śeṣasya lopa evāśrīyate, tadā kṛte'pyākamādeśe'do
lope'varṇātparatvā'bhāvādeva suṭaḥ prasaktyabhāvalātsasuṭ kanirdeśo māstu.
yuṣmākam asmākamiti. ākamādeśe kṛte'do lope rūpam. dakāralope tu savarṇadīrghaḥ.
etadarthameva dīrghoccāraṇam. anyatā pararūpāpatteḥ. na cā'kāroccāraṇasāmathryādeva
pararūpanirāsa iti vācyaṃ, `ka'mādeśe prāptabahuvacane jhalye'dityettvanivṛttyā
caritārthatvādityalam. tvayi mayīti. yuṣmad i, asmad i iti sthite maparyantasya
tvamādeśayo `ryo'cī'ti dasya yatve pararūpe rūpamiti bhāvaḥ. yuvayoḥ #āvayoriti.
prāgvat. yuṣmāsu asmāsviti. yuṣmadasmadoranādeśe' iti dakārasya ātve
savarṇadīrgha iti bhāvaḥ. `tvamāvekavacane' ityatra `yuvāvau dvivacane' ityatra ca
ekavacanadvivacanaśabdau yaugikau, natu pratyayaparāviti sthitam.
ślokacatuṣṭayena saṅgṛhṇāti–samasyamāne iti. tatra prathamaśloke `ce'dityanantaram
`apī'tyadhyāhāryam. yadi samasyamāne yuṣmadasmadī dvyekatvavācinī tadā
samāsārtho'nyasaṅkhyaścedapi yuvāvau tvamāvapi sta ityanvayaḥ. tvāṃ māṃ vā
atikrāntaḥ; atikrāntau, atikrāntā iti, yuvāmāvāṃ vā atikrāntaḥ,
atikrāntau, atikrāntā iti ca vigrahe-`atyādayaḥ krāntādyarthe dvitīyayā' iti
samāsaṃ labhamāne yuṣmadasmadī dvitvaikatvānyataraviśiṣṭārthavācinī yadā tadā samāsārthaḥ
mukhyaviśeṣyabhūto'nyasaṅkhyaścedapi yuṣmadasmadarthagatasaṅkhyāpekṣayā
anyasaṅkhyākaścedapi yuṣmadasmarthagatadvitve yuvāvau, tadarthagataikatve tvamau ca
dvivacanaikavacanapratyayaparatvā'bhāve'pi yuṣmadasmadarthagatasaṅkhyāpekṣayā
anyasaṅkhyākaścedapi yuṣmadasmarthagatadvitve yuvāvau, tadarthagataikatve tvamau ca
dvivacanaikavacanapratyayaparatvā'bhāve'pi bhavataḥ, yuvāvādeśavidhau dvivacanaśabdasya,
tvamādeśavidhau ekavacanaśabdasya ca yaugikatvāśrayaṇāt. ekavacane pratyaye paratastvamādeśau,
dvivacane pratyaye parato yuvāvādeśau ityarthāśrayaṇe tu tvāṃ māṃ vā atikrāntau,
atikrāntā iti vigrahe atiyuṣmad?śabde atyasmacchabde ca yuṣmadasmadordvivacane
bahuvacane ca pratyaye pare tvamai na syātām. tathā yuvāmāvāṃ vā atikrāntaḥ,
atikrāntau, atikrāntā iti vigrahe yuṣmadasmadorekavacane bahuvacane ca pratyaye pare
yuvāvau na syātāmityavyāptiḥ syādityarthaḥ. nanu yuṣmadsamadodvryarthakatve
yuvāvau, ekārthakatve tu tvamau iti kiṃ sārvatrikam ?.
iti. dvitīyaśloke'smin uttarārdhe tvāhāvityādi tattatsūtrapratīkagrahaṇam.
`itī'tyanantaraṃ `ye' ityadhyāhāryam. `tvāhau sau', `yūyavayau jasi', `tubhyamahrau
ṅayi', `tavamamau ṅasī'ti sujasṅeṅassu ye ādeśā vihitāste
atiyuṣmadatyasmacchabdābhyāmekadvibahvarthavṛttitve'pi syurityarthaḥ. nanu
tatrāpi dvyarthakatve yuvāvau ekārthakatve tvamau kuto netyata āha-eti iti.
tṛtīyaśloke pūrvādrdhamekaṃ vākyam.\r\nete=tvāhādayaḥ, svake=svīye viṣaye
sujasādau, yuvābau bādhante. kutaḥ ?. paratvāt. yuvāvāpekṣayā eteṣāṃ
paratvādityarthaḥ. nanvastvevaṃ tvāhādibhiryuvābayorbādhaḥ, tvamau tu tebhyaḥ parau
kathaṃ tairbādhyetāmityata āha–tvamāvapīti. pūrveti. vipratiṣedhe sati pūrvaṃ
pūrvavipratiṣedhaḥ. `supsupā' iti samāsaḥ. tṛtīyāntāttasiḥ. vipratiṣedhasūtre
paraśabdasya iṣṭavācitayā kvacidvipratiṣedhe pūrvakāryasya pravṛttyāśrayaṇāditi
bhāvaḥ. `pratyayottaraṇdayośca' iti sūtrabhāṣye tu `tvamāvekavacane' iti sūtre `śeṣa'
ityanuvatrya `sujasṅeṅas?bhinnavibhaktiṣu' iti vyākhyātam.
`tvamāvekavacane', `yuvāvau dvivacane' ityatra
ekadvivacanśabdayoryaugikatvāśrayaṇasyā'vyāptiparihārārrathatvamuktvā'tivyāptiparihārārthatvamāha-
dvyakasaṅkhya iti. caturthaśloke'smin `yadā' `tade'tyadhyāhāryam. yadā yuṣmān
asmānvā atikrāntau atikrāntā iti vigrahe samāse sati dvitvaikatvaviśiṣṭaḥ
samāsārthaḥ=samāsasya mukhyaviśeṣyabhūtaḥ, yuṣmadasmadī tu bahvarthake, tadā yuvāvau tvamau
ca na staḥ, tayoḥ yuṣmadasmadordvitvaikatvaviśeṣṭārthakatvā'bhāvāt. yuvāvavidhau
tvamavidhau ca yuṣmadasmadordvitvaikatvaviśiṣṭavācitve satyeva pravṛtterāśrayaṇāt.
dvivacane ekavacane ca pratyaye parata ityarthāśrayaṇe tatrā'tivyāptiḥ syādityarthaḥ.
atra `pratyayottarapadayośce'ti sūtre bhāṣye
`tricaturyuṣmadasmadgrahaṇeṣvarthagrahaṇa'miti vārtikavyākhyāvasare `yuvāvau
dvivacane' `tvamāvekavacane' ityatra dvivacanaikavacanaśabdayoryaugikatvāśrayaṇamupakṣipya
yuvām āvāṃ vā atikrāntaḥ, atikrāntau, atikrāntā iti vigrahān pradaśrya,
tvā māṃ vā atikrāntaḥ, atikrāntau, atikrāntā iti ca vigrahān pradaśrya,
atiyuṣmadatyasmacchabdayo sujas?ṅeṅasbhyo'nyatra sarvāsu vibhaktiṣu
ekadvibahuvacaneṣu sarvatra yuvāvādeśau tvamādeśau ca udāhmatya pradarśitau.
sujasaṅeṅassu tu tvāhau yūyavayau tubhyamahrau tavamamau ityeta evādeśā udāhmatāḥ. tadidaṃ
ślokacatuṣṭayena saṃgṛhītam. tadidānīṃ tatprapañcanaparabhāṣyānusāreṇodāhmatya
pradarśayati-tvā māṃ vā atikrānta ityādinā. atikrāntau atikrāntā iti ca
vigrahayorupalakṣaṇamidam. `vigrahe' ityanantaraṃ `rūpāṇi vakṣyante' iti śeṣaḥ.
sujas?ṅeṅas?bhyo'nyatra sarvāsu vibhaktiṣu ekadvibahuvacaneṣu maparyantasya tvamāve
bhavataḥ. avaśiṣṭaprakriyāstu kevalayuṣmadasmadvajjñeyāḥ. sujas?ṅeṅassu tu tvāhau,
yūyavayau, tubhyamahrau, tavamamau ityete evādeśāḥ pūrvapratiṣedhāttvamau bādhitvā
bhavanti. tataśca sujas?ṅeṅassu kevalayuṣmadasmadvadenava rūpāṇīti niṣkarṣaḥ. atitvākam
atimākamiti. nanu `sāmaḥ āka'miti sasuṭ?kanirdeśādyatra āmaḥ suṭsaṃbhavastatraivākam,
nacātra suṭ saṃbhāvyate, iha yuṣmadasmadorupasarjanatve sarvanāmatvā'bhāvāt. suṭaḥ
sarvanāmnaḥ parasyāmo vihitatvāditi cet, maivam-sasuṭkatvasya
saṃbhāvanāmātraviṣayatvāt. evaṃca suṭ yatra saṃbhaviṣyati tatra suṭo nivṛttyarthaṃ
sasuṭkanirdeśaḥ. yatra tu suṭ na saṃbhavati, tatra kevalasya āmaḥ suṭ. atra ca
`pratyayottarapadayośce'ti sūtre'titvākamatimākamiti bhāṣye tadudāharaṇaṃ
pramāṇamityāstāṃ tāvat. tadevamupasarjanayoḥ yuṣmadsamadorekārthavācitvaṃ
udāharaṇānyuktvā dvyarthavācitve udāharati–yuvām āvāṃ vā atikrānta iti.
atikrāntau atikrāntā iti vigrahayorupalakṣaṇam. atra
yuṣmadasmadodvaryrthṛttitvātsujas?ṅeṅasbhyo'nyatra sarvāsu vibhaktiṣu
ekadvibahuvacaneṣu maparyantasya yuvāvāveva bhavataḥ. avasiṣṭāstu prakriyāḥ
kevalayuṣmadasmadvajjñeyāḥ. sujas?ṅeṅassu kevalayuṣmadasmadvadeva rūpāṇiti
niṣkarṣaḥ. atha yuṣmadasmadorupasarjanayorbahvarthavācitve udāharaṇānyāha–yuṣmān
asmānveti. yuṣmānasmānvā atikrāntaḥ, atikrāntau, atikrāntā iti
vigraheṣvityarthaḥ. `dvayekasaṅkhyaḥ samāsārthaḥ' iti
caturthaślokasyodāharaṇānyetāni. atra
yuṣmassmadorekadvyarthavācitvā'bhāvātsujas?ṅeṅasbhyo'nyatra maparyantasya kvāpi
na tvamau, nāpi yuvāvau. `ṅe prathamayoḥ' ityādyāstu bhavantyeva. sujas?ṅeṅassu tu
tvāhau yūyavayau tubhyamahrau tavamamau ityete bhavantyeva.
teṣāmekadvyarthaviśeṣanibandhanatvā'bhāvāt. prāgvaditi. kevalayuṣmasmadvadityarthaḥ.
ityadhikṛtyeti. `vidhayo vakṣyate' iti śeṣaḥ. aṣṭamasya prathame pāde imāni sūtrāṇi
paṭhitāni. tatra `padasye'ṭatyetat `apadāntasya mūrdhanyaḥ' ityataḥ prāgadhikriyate.
`padāt' ityetattu `kṛtsane ca supyagotrādau' ityataḥ prāgadikriyate. `anudāttaṃ
sarvamapādādau' iti padatrayaṃ tu ā pādasamāpteradhikriyate iti bhāṣyādiṣu
spaṣṭam. Bālamanoramā2: sāma ākam , 7.1.33 sāma ākam. ābhyāmiti. "yuṣmadasmadbhyāṃ ṅaso"śityat See More sāma ākam , 7.1.33 sāma ākam. ābhyāmiti. "yuṣmadasmadbhyāṃ ṅaso"śityatastadanuvṛtteriti bhāvaḥ. sāma iti. sakāreṇa sahita ām-sām, tasyetyarthaḥ, sasuṭkasya āma iti yāvat. nanu yuṣmad ām, asmad āmiti sthite avarṇātparatvā'bhāvātsuṭo na prasaktiḥ. naca "śeṣe lopaḥ" iti tasya lope kṛte.ñavarṇātparatvamastīti vācyam, ākamādeśātprāganādeśatayā śeṣelopasyaivātrā'prasakteḥ sasuṭkanirdeśo'nupapanno vyarthaścetyata āha--bhāvina iti. bhaviṣyata ityarthaḥ. yadi tu "āma ākam" ityevocyeta, tarhi āma ākamādeśe kṛte dakārasya śeṣelope sati sthānivattvena ākamādeśasya āmtvāttasya cā'varṇātparatvātsuḍāgamaḥ syāt. tata etvaṣatvayoryuṣmeṣākam, asmeṣākamiti syādataḥ sasuṭkanirdeśaḥ. yadyapi ākamādeśapravṛttakāle suṭo na prasaktistathāpi ākamādeśottaraṃ dakāralope kṛte sthānivattvena yaḥ suṭa bhaviṣyati, tasyāpi sthānaṣaṣṭha()ā svīkaraṇānnivṛttirbhavati. anyatā sasuṭkanirdeśavaiyathryāditi bhāvaḥ. yadi tu śeṣasya lopa evāśrīyate, tadā kṛte'pyākamādeśe'do lope'varṇātparatvā'bhāvādeva suṭaḥ prasaktyabhāvalātsasuṭ kanirdeśo māstu. yuṣmākam asmākamiti. ākamādeśe kṛte'do lope rūpam. dakāralope tu savarṇadīrghaḥ. etadarthameva dīrghoccāraṇam. anyatā pararūpāpatteḥ. na cā'kāroccāraṇasāmathryādeva pararūpanirāsa iti vācyaṃ, "ka"mādeśe prāptabahuvacane jhalye"dityettvanivṛttyā caritārthatvādityalam. tvayi mayīti. yuṣmad i, asmad i iti sthite maparyantasya tvamādeśayo "ryo'cī"ti dasya yatve pararūpe rūpamiti bhāvaḥ. yuvayoḥ #āvayoriti. prāgvat. yuṣmāsu asmāsviti. yuṣmadasmadoranādeśe" iti dakārasya ātve savarṇadīrgha iti bhāvaḥ. "tvamāvekavacane" ityatra "yuvāvau dvivacane" ityatra ca ekavacanadvivacanaśabdau yaugikau, natu pratyayaparāviti sthitam. tatphalaṃ ślokacatuṣṭayena saṅgṛhṇāti--samasyamāne iti. tatra prathamaśloke "ce"dityanantaram "apī"tyadhyāhāryam. yadi samasyamāne yuṣmadasmadī dvyekatvavācinī tadā samāsārtho'nyasaṅkhyaścedapi yuvāvau tvamāvapi sta ityanvayaḥ. tvāṃ māṃ vā atikrāntaḥ; atikrāntau, atikrāntā iti, yuvāmāvāṃ vā atikrāntaḥ, atikrāntau, atikrāntā iti ca vigrahe-"atyādayaḥ krāntādyarthe dvitīyayā" iti samāsaṃ labhamāne yuṣmadasmadī dvitvaikatvānyataraviśiṣṭārthavācinī yadā tadā samāsārthaḥ mukhyaviśeṣyabhūto'nyasaṅkhyaścedapi yuṣmadasmadarthagatasaṅkhyāpekṣayā anyasaṅkhyākaścedapi yuṣmadasmarthagatadvitve yuvāvau, tadarthagataikatve tvamau ca dvivacanaikavacanapratyayaparatvā'bhāve'pi yuṣmadasmadarthagatasaṅkhyāpekṣayā anyasaṅkhyākaścedapi yuṣmadasmarthagatadvitve yuvāvau, tadarthagataikatve tvamau ca dvivacanaikavacanapratyayaparatvā'bhāve'pi bhavataḥ, yuvāvādeśavidhau dvivacanaśabdasya, tvamādeśavidhau ekavacanaśabdasya ca yaugikatvāśrayaṇāt. ekavacane pratyaye paratastvamādeśau, dvivacane pratyaye parato yuvāvādeśau ityarthāśrayaṇe tu tvāṃ māṃ vā atikrāntau, atikrāntā iti vigrahe atiyuṣmad()śabde atyasmacchabde ca yuṣmadasmadordvivacane bahuvacane ca pratyaye pare tvamai na syātām. tathā yuvāmāvāṃ vā atikrāntaḥ, atikrāntau, atikrāntā iti vigrahe yuṣmadasmadorekavacane bahuvacane ca pratyaye pare yuvāvau na syātāmityavyāptiḥ syādityarthaḥ. nanu yuṣmadsamadodvryarthakatve yuvāvau, ekārthakatve tu tvamau iti kiṃ sārvatrikam?.netyāha--sujasṅeṅassu iti. dvitīyaśloke'smin uttarārdhe tvāhāvityādi tattatsūtrapratīkagrahaṇam. "itī"tyanantaraṃ "ye" ityadhyāhāryam. "tvāhau sau", "yūyavayau jasi", "tubhyamahrau ṅayi", "tavamamau ṅasī"ti sujasṅeṅassu ye ādeśā vihitāste atiyuṣmadatyasmacchabdābhyāmekadvibahvarthavṛttitve'pi syurityarthaḥ. nanu tatrāpi dvyarthakatve yuvāvau ekārthakatve tvamau kuto netyata āha-eti iti. tṛtīyaśloke pūrvādrdhamekaṃ vākyam.ete=tvāhādayaḥ, svake=svīye viṣaye sujasādau, yuvābau bādhante. kutaḥ?. paratvāt. yuvāvāpekṣayā eteṣāṃ paratvādityarthaḥ. nanvastvevaṃ tvāhādibhiryuvābayorbādhaḥ, tvamau tu tebhyaḥ parau kathaṃ tairbādhyetāmityata āha--tvamāvapīti. pūrveti. vipratiṣedhe sati pūrvaṃ pūrvavipratiṣedhaḥ. "supsupā" iti samāsaḥ. tṛtīyāntāttasiḥ. vipratiṣedhasūtre paraśabdasya iṣṭavācitayā kvacidvipratiṣedhe pūrvakāryasya pravṛttyāśrayaṇāditi bhāvaḥ. "pratyayottaraṇdayośca" iti sūtrabhāṣye tu "tvamāvekavacane" iti sūtre "śeṣa" ityanuvatrya "sujasṅeṅas()bhinnavibhaktiṣu" iti vyākhyātam.tadevaṃ "tvamāvekavacane", "yuvāvau dvivacane" ityatra ekadvivacanśabdayoryaugikatvāśrayaṇasyā'vyāptiparihārārrathatvamuktvā'tivyāptiparihārārthatvamāha-dvyakasaṅkhya iti. caturthaśloke'smin "yadā" "tade"tyadhyāhāryam. yadā yuṣmān asmānvā atikrāntau atikrāntā iti vigrahe samāse sati dvitvaikatvaviśiṣṭaḥ samāsārthaḥ=samāsasya mukhyaviśeṣyabhūtaḥ, yuṣmadasmadī tu bahvarthake, tadā yuvāvau tvamau ca na staḥ, tayoḥ yuṣmadasmadordvitvaikatvaviśeṣṭārthakatvā'bhāvāt. yuvāvavidhau tvamavidhau ca yuṣmadasmadordvitvaikatvaviśiṣṭavācitve satyeva pravṛtterāśrayaṇāt. dvivacane ekavacane ca pratyaye parata ityarthāśrayaṇe tatrā'tivyāptiḥ syādityarthaḥ. atra "pratyayottarapadayośce"ti sūtre bhāṣye "tricaturyuṣmadasmadgrahaṇeṣvarthagrahaṇa"miti vārtikavyākhyāvasare "yuvāvau dvivacane" "tvamāvekavacane" ityatra dvivacanaikavacanaśabdayoryaugikatvāśrayaṇamupakṣipya yuvām āvāṃ vā atikrāntaḥ, atikrāntau, atikrāntā iti vigrahān pradaśrya, tvā māṃ vā atikrāntaḥ, atikrāntau, atikrāntā iti ca vigrahān pradaśrya, atiyuṣmadatyasmacchabdayo sujas()ṅeṅasbhyo'nyatra sarvāsu vibhaktiṣu ekadvibahuvacaneṣu sarvatra yuvāvādeśau tvamādeśau ca udāhmatya pradarśitau. sujasaṅeṅassu tu tvāhau yūyavayau tubhyamahrau tavamamau ityeta evādeśā udāhmatāḥ. tadidaṃ ślokacatuṣṭayena saṃgṛhītam. tadidānīṃ tatprapañcanaparabhāṣyānusāreṇodāhmatya pradarśayati-tvā māṃ vā atikrānta ityādinā. atikrāntau atikrāntā iti ca vigrahayorupalakṣaṇamidam. "vigrahe" ityanantaraṃ "rūpāṇi vakṣyante" iti śeṣaḥ. sujas()ṅeṅas()bhyo'nyatra sarvāsu vibhaktiṣu ekadvibahuvacaneṣu maparyantasya tvamāve bhavataḥ. avaśiṣṭaprakriyāstu kevalayuṣmadasmadvajjñeyāḥ. sujas()ṅeṅassu tu tvāhau, yūyavayau, tubhyamahrau, tavamamau ityete evādeśāḥ pūrvapratiṣedhāttvamau bādhitvā bhavanti. tataśca sujas()ṅeṅassu kevalayuṣmadasmadvadenava rūpāṇīti niṣkarṣaḥ. atitvākam atimākamiti. nanu "sāmaḥ āka"miti sasuṭ()kanirdeśādyatra āmaḥ suṭsaṃbhavastatraivākam, nacātra suṭ saṃbhāvyate, iha yuṣmadasmadorupasarjanatve sarvanāmatvā'bhāvāt. suṭaḥ sarvanāmnaḥ parasyāmo vihitatvāditi cet, maivam-sasuṭkatvasya saṃbhāvanāmātraviṣayatvāt. evaṃca suṭ yatra saṃbhaviṣyati tatra suṭo nivṛttyarthaṃ sasuṭkanirdeśaḥ. yatra tu suṭ na saṃbhavati, tatra kevalasya āmaḥ suṭ. atra ca "pratyayottarapadayośce"ti sūtre'titvākamatimākamiti bhāṣye tadudāharaṇaṃ pramāṇamityāstāṃ tāvat. tadevamupasarjanayoḥ yuṣmadsamadorekārthavācitvaṃ udāharaṇānyuktvā dvyarthavācitve udāharati--yuvām āvāṃ vā atikrānta iti. atikrāntau atikrāntā iti vigrahayorupalakṣaṇam. atra yuṣmadasmadodvaryrthṛttitvātsujas()ṅeṅasbhyo'nyatra sarvāsu vibhaktiṣu ekadvibahuvacaneṣu maparyantasya yuvāvāveva bhavataḥ. avasiṣṭāstu prakriyāḥ kevalayuṣmadasmadvajjñeyāḥ. sujas()ṅeṅassu kevalayuṣmadasmadvadeva rūpāṇiti niṣkarṣaḥ. atha yuṣmadasmadorupasarjanayorbahvarthavācitve udāharaṇānyāha--yuṣmān asmānveti. yuṣmānasmānvā atikrāntaḥ, atikrāntau, atikrāntā iti vigraheṣvityarthaḥ. "dvayekasaṅkhyaḥ samāsārthaḥ" iti caturthaślokasyodāharaṇānyetāni. atra yuṣmassmadorekadvyarthavācitvā'bhāvātsujas()ṅeṅasbhyo'nyatra maparyantasya kvāpi na tvamau, nāpi yuvāvau. "ṅe prathamayoḥ" ityādyāstu bhavantyeva. sujas()ṅeṅassu tu tvāhau yūyavayau tubhyamahrau tavamamau ityete bhavantyeva. teṣāmekadvyarthaviśeṣanibandhanatvā'bhāvāt. prāgvaditi. kevalayuṣmasmadvadityarthaḥ. ityadhikṛtyeti. "vidhayo vakṣyate" iti śeṣaḥ. aṣṭamasya prathame pāde imāni sūtrāṇi paṭhitāni. tatra "padasye"ṭatyetat "apadāntasya mūrdhanyaḥ" ityataḥ prāgadhikriyate. "padāt" ityetattu "kṛtsane ca supyagotrādau" ityataḥ prāgadikriyate. "anudāttaṃ sarvamapādādau" iti padatrayaṃ tu ā pādasamāpteradhikriyate iti bhāṣyādiṣu spaṣṭam. Tattvabodhinī1: tava mameti. nanvatrāntyalopapakṣe'śaḥ syādeśaḥ syāt, yatvamivṛttyarthatayā
a\u Sū #353 See More tava mameti. nanvatrāntyalopapakṣe'śaḥ syādeśaḥ syāt, yatvamivṛttyarthatayā
a\ufffdācanasya caritārthatvāt. naca syādeśasyāpavādo'śiti vācyam,
aśādeśapravṛttikāle śeṣe lopā'bhāvena syādeśasya'prasakteḥ. atrāhuḥ–
aṅgavṛttaparibhāṣayā syādeśe vāraṇīyaḥ. yadi tu aṅgasya tatkāryaṃ tadviṣayayiṇyeva sā
paribhāṣā, na tvaṅgādhikārapareti durāgrahastahrraśityatra `ato guṇe'iti
pararūpeṇā'kārāntaraṃ praśliṣyā'kārarūpa evā'ś bhavati na tu vikriyata iti
vyākhyeyamiti. nanvākamādeśātpūrvamanādeśatvādyocīti yatvena bhāṣyaṃ, tataśca śeṣe
lopā'bhāvādavarṇāntāditi vidhāyamānasya suḍāgamasyā.ñaprasaktyā sāma iti
sasuṭkanirdeśo vyartha ityata āha–bhāvina iti. kṛte hi śeṣelopa
akārāntatvātprāptaḥ suṭ sasuṭkasya sthānittvena nirdeśasāmathryānnivartata
iti bhāvaḥ. `śeṣe lopaṣṭilopaḥ'iti pakṣe tu suṅgrahaṇaṃ vyarthamena. ākami
dīrghoccāraṇaṃ savarṇadīrghārtham. anyathā pararūpaṃ syāt. na
cā'kāroccāraṇasāmathryam, etvanivṛttyā abhyamaiva caritārthatvāt. iha `yuvāvau
dvivacane'`tvamāvekavacane'iti sūtradvaye'pi dvivacanaikavanaśabdārthaparau, natu
pratyayaparāviti vyākhyātaṃ, tatphalaṃ darśayati–samasyamāna ityādinā. dvyekatvavācinī
iti. `pañcakaṃ prātipadikārthaṃ'iti pakṣābhiprāyeṇedamuktam. asmistu pakṣe
saṅkhyāyā api prātipadikārthatvāt. trikapakṣe cu `dvyekārthavācinī'iti
pāṭa\ufffdm. saṅkhyāyā vibhaktyarthatve'pi saṅkhayeyasya
prātipadikāryatvānapāyāt. anyasaṅkhyaścediti.
yuṣmadasmadarthagatasaṅkhyetarasaṅkhyāyuktaścedityarthaḥ. sta iti.
arthaparatvāśrayaṇasāmathryādeva bhūtapūrvagaterapi svīkārādyuvāvau tvamāvapi staḥ.
pratyayaparatve tu na syātāmityavyāptiḥ syāditi bhāvaḥ. evaṃ caturthaśloke'pi `na
yuvāvau tvau na ce'tyuktyā pratyayaparatve'tivyāptidhrvanitā. evaṃ
cā'vyāptyativyāptiparihārāyārthaparatvamāśritamiti phalitam. nanvevaṃ
sujas?ṅeṅassvapi yuṣmadasmadodvaryrthatve yuvāvau syātāmekārthaṃtve tu
tvamāvityāśaṅkāyāmāha–sujas?ṅeṅassu parata iti. ke te ādeśā ityata tyāha—tvāhau
yūyavayāvityādi. astvevaṃ tvāhāgibhiryuvāvayorbādhastvamau tu tebhyaḥ parau kathaṃ
tairbādhyetāmityata āha—tvamāvapīti. `vipratiṣedhe para'mityatra
paraśabdasyeṣṭavācitvāditi bhāvaḥ. atitvāmatimāmiti. tvāṃ mā#ṃ vā atikrāntāviti
vigrahaḥ. atiyūyam. ativayamiti. tvāṃ māṃ vā atikrāntā iti vigrahaḥ.
evamagre'pyūhram. atitvākam. atimākamiti. atrāntyalopapakṣe
tvaṅgavṛttaparibhāṣayā nuḍāgamo nivāryaḥ, `hyasvanadyāpaḥ'ityatra
`hyasvāntādvihitasyāmo nu'ḍiti vyākhyānādvā. nanvevaṃ bhinnaviṣayatayā suṭo
nuḍapavādatvā'bhāvenā'varṇāntasarvanāmābhyo vihitasyāmo nuḍeva paratvātsyāt, natu
suḍāgamaḥ, tasya `yeṣāṃ'`tāṣā'mityādau sāvakāśatvāditi cedatrāhuḥ–`tyadāderami
su'ḍiti vaktavye`āmi sarvanāmnaḥ'iti sarvānāmagrahaṇasāmathryāddhali
sarveṣaimityādinirdeśācca avarṇāntasarvanāmabhyo'pyāmaḥ suḍeva bhavati, natu nuṭ.
`śasprabhṛtiṣu'iti ca viṣayasaptasī, tena paddannādiṣvapyāmi na nuḍiti. evaṃ ca
`sāma'itisasuṭkanurdeśena yuṣmākamasmākamityatra suḍādamā'bhāve'pi nuḍāgamo durvāpa
ityāśaṅkāyā api niravakāśa eveti bodhyam. yatt#u vadanti–`sāma āka'mityatra yadyapi
suḍgrahaṇaṃ na sthāniviśeṣaṇaṃ, bādhāt, tathāpi upalakṣaṇaṃ tu bhavati. yasyāmaḥ suḍagre
bhāvī tasyaivāma ākamā bhavitavyaṃ, na caitadrautve saṃbhavatītyakamna ?pravartate. tathāca
`atitvayām'`atimayā'mityeva rūpaṃ, na tvatitvākamatimākamiti. tadasat.
ākamā'pahmatasyāmaḥ suḍanvayā'bhāvāt. `ākamaḥ suḍbhāvī'ti cettarhi tamevopalakṣayet.
ādeśadvārakeṇa paramparāsaṃbandhena sthāninamupalakṣayati cedevaṃ tarhi `yuṣmāka'–mityādau
suṭ śrūyate. `sāma'iti nirdeśasāmathryānna śrūyateti cenna, nirdeśasya
gauṇavyāvṛttyā caritārthatvena sāmathryā'bhāvādityanyatra vistaraḥ.
guṇabhūtayoryuṣmadasmadorekārthatve udāharaṇānyutkvā samprati ddyarthavācitve
udāharati–yuvāmāvāṃ vā atikrānta ityādinā. bahvarthayostūdāharati—
yuṣmānasmānveti.`'`' Tattvabodhinī2: sāma ākam 353, 7.1.33 tava mameti. nanvatrāntyalopapakṣe'śaḥ syādeśaḥ syāt, yatv See More sāma ākam 353, 7.1.33 tava mameti. nanvatrāntyalopapakṣe'śaḥ syādeśaḥ syāt, yatvamivṛttyarthatayā a()ācanasya caritārthatvāt. naca syādeśasyāpavādo'śiti vācyam, aśādeśapravṛttikāle śeṣe lopā'bhāvena syādeśasya'prasakteḥ. atrāhuḥ--aṅgavṛttaparibhāṣayā syādeśe vāraṇīyaḥ. yadi tu aṅgasya tatkāryaṃ tadviṣayayiṇyeva sā paribhāṣā, na tvaṅgādhikārapareti durāgrahastahrraśityatra "ato guṇe"iti pararūpeṇā'kārāntaraṃ praśliṣyā'kārarūpa evā'ś bhavati na tu vikriyata iti vyākhyeyamiti. nanvākamādeśātpūrvamanādeśatvādyocīti yatvena bhāṣyaṃ, tataśca śeṣe lopā'bhāvādavarṇāntāditi vidhāyamānasya suḍāgamasyā.ñaprasaktyā sāma iti sasuṭkanirdeśo vyartha ityata āha--bhāvina iti. kṛte hi śeṣelopa akārāntatvātprāptaḥ suṭ sasuṭkasya sthānittvena nirdeśasāmathryānnivartata iti bhāvaḥ. "śeṣe lopaṣṭilopaḥ"iti pakṣe tu suṅgrahaṇaṃ vyarthamena. ākami dīrghoccāraṇaṃ savarṇadīrghārtham. anyathā pararūpaṃ syāt. na cā'kāroccāraṇasāmathryam, etvanivṛttyā abhyamaiva caritārthatvāt. iha "yuvāvau dvivacane""tvamāvekavacane"iti sūtradvaye'pi dvivacanaikavanaśabdārthaparau, natu pratyayaparāviti vyākhyātaṃ, tatphalaṃ darśayati--samasyamāna ityādinā. dvyekatvavācinī iti. "pañcakaṃ prātipadikārthaṃ"iti pakṣābhiprāyeṇedamuktam. asmistu pakṣe saṅkhyāyā api prātipadikārthatvāt. trikapakṣe cu "dvyekārthavācinī"iti pāṭa()m. saṅkhyāyā vibhaktyarthatve'pi saṅkhayeyasya prātipadikāryatvānapāyāt. anyasaṅkhyaścediti. yuṣmadasmadarthagatasaṅkhyetarasaṅkhyāyuktaścedityarthaḥ. sta iti. arthaparatvāśrayaṇasāmathryādeva bhūtapūrvagaterapi svīkārādyuvāvau tvamāvapi staḥ. pratyayaparatve tu na syātāmityavyāptiḥ syāditi bhāvaḥ. evaṃ caturthaśloke'pi "na yuvāvau tvau na ce"tyuktyā pratyayaparatve'tivyāptidhrvanitā. evaṃ cā'vyāptyativyāptiparihārāyārthaparatvamāśritamiti phalitam. nanvevaṃ sujas()ṅeṅassvapi yuṣmadasmadodvaryrthatve yuvāvau syātāmekārthaṃtve tu tvamāvityāśaṅkāyāmāha--sujas()ṅeṅassu parata iti. ke te ādeśā ityata tyāha---tvāhau yūyavayāvityādi. astvevaṃ tvāhāgibhiryuvāvayorbādhastvamau tu tebhyaḥ parau kathaṃ tairbādhyetāmityata āha---tvamāvapīti. "vipratiṣedhe para"mityatra paraśabdasyeṣṭavācitvāditi bhāvaḥ. atitvāmatimāmiti. tvāṃ mā#ṃ vā atikrāntāviti vigrahaḥ. atiyūyam. ativayamiti. tvāṃ māṃ vā atikrāntā iti vigrahaḥ. evamagre'pyūhram. atitvākam. atimākamiti. atrāntyalopapakṣe tvaṅgavṛttaparibhāṣayā nuḍāgamo nivāryaḥ, "hyasvanadyāpaḥ"ityatra "hyasvāntādvihitasyāmo nu"ḍiti vyākhyānādvā. nanvevaṃ bhinnaviṣayatayā suṭo nuḍapavādatvā'bhāvenā'varṇāntasarvanāmābhyo vihitasyāmo nuḍeva paratvātsyāt, natu suḍāgamaḥ, tasya "yeṣāṃ""tāṣā"mityādau sāvakāśatvāditi cedatrāhuḥ--"tyadāderami su"ḍiti vaktavye"āmi sarvanāmnaḥ"iti sarvānāmagrahaṇasāmathryāddhali sarveṣaimityādinirdeśācca avarṇāntasarvanāmabhyo'pyāmaḥ suḍeva bhavati, natu nuṭ. "śasprabhṛtiṣu"iti ca viṣayasaptasī, tena paddannādiṣvapyāmi na nuḍiti. evaṃ ca "sāma"itisasuṭkanurdeśena yuṣmākamasmākamityatra suḍādamā'bhāve'pi nuḍāgamo durvāpa ityāśaṅkāyā api niravakāśa eveti bodhyam. yattu vadanti--"sāma āka"mityatra yadyapi suḍgrahaṇaṃ na sthāniviśeṣaṇaṃ, bādhāt, tathāpi upalakṣaṇaṃ tu bhavati. yasyāmaḥ suḍagre bhāvī tasyaivāma ākamā bhavitavyaṃ, na caitadrautve saṃbhavatītyakamna?pravartate. tathāca "atitvayām"timayā"mityeva rūpaṃ, na tvatitvākamatimākamiti. tadasat. ākamā'pahmatasyāmaḥ suḍanvayā'bhāvāt. "ākamaḥ suḍbhāvī"ti cettarhi tamevopalakṣayet. ādeśadvārakeṇa paramparāsaṃbandhena sthāninamupalakṣayati cedevaṃ tarhi "yuṣmāka"--mityādau suṭ śrūyate. "sāma"iti nirdeśasāmathryānna śrūyateti cenna, nirdeśasya gauṇavyāvṛttyā caritārthatvena sāmathryā'bhāvādityanyatra vistaraḥ. guṇabhūtayoryuṣmadasmadorekārthatve udāharaṇānyutkvā samprati ddyarthavācitve udāharati--yuvāmāvāṃ vā atikrānta ityādinā. bahvarthayostūdāharati---yuṣmānasmānveti."""" 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |