Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वमोर्नपुंसकात्‌ svamornapuṃsakāt‌
Individual Word Components: svamoḥ napuṃsakāt
Sūtra with anuvṛtti words: svamoḥ napuṃsakāt aṅgasya (6.4.1), luk (7.1.22)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The nom. and acc. singular case-endings ((su)) and ((am)) are elided after a Neutral stem. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 22 replaces the sUP triplets] sU (nom. sing.) and am (acc. sing.) [introduced after 3.1.2] neuter (ná-puṁs-ak-āt) [áṅga stems 6.4.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/37:svamoḥ luk tyadādibhyaḥ ca svamoḥ luk tyadādibhyaḥ ca iti vaktavyam |*
2/37:iha api yathā syāt |
3/37:tat brāhmaṇakulam iti |
4/37:kṛte hi atve na luk bhavet |*
5/37:atve kṛte luk na prāpnoti |
See More


Kielhorn/Abhyankar (III,248.20-249.18) Rohatak (V,26.2-28.6)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: su am ityetayoḥ napuṃsakāduttarayoḥ lug bhavati. dadhi tiṣṭhati. dadhi pya. ma   See More

Kāśikāvṛttī2: svamor napuṃsakāt 7.1.23 su am ityetayoḥ napuṃsakāduttarayoḥ lug bhavati. dadhi   See More

Nyāsa2: svamornapuṃsakāt?. , 7.1.23 "su" iti yadyapi saptamībahuvacanamasti, t   See More

Laghusiddhāntakaumudī1: luk syāt. vāri.. Sū #245

Laghusiddhāntakaumudī2: svamornapuṃsakāt 245, 7.1.23 luk syāt. vāri

Bālamanoramā1: atha vāriśabdaprakriyāṃ darśiyitumāha–svamornapuṃsakāt. `ṣaḍbhyo luk' itya Sū #317   See More

Bālamanoramā2: svamornapuṃsakāt 317, 7.1.23 atha vāriśabdaprakriyāṃ darśiyitumāha--svamornapuṃs   See More

Tattvabodhinī1: svamornapuṃsakāt.ayaṃ luk pūrvavipratiṣedhena tyadādyatvasya, kimaḥ kādasya c Sū #279   See More

Tattvabodhinī2: svamornapuṃsakāt 279, 7.1.23 svamornapuṃsakāt.ayaṃ luk pūrvavipratiṣedhena tya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions