Kāśikāvṛttī1: su am ityetayoḥ napuṃsakāduttarayoḥ lug bhavati. dadhi tiṣṭhati. dadhi paśya. ma See More
su am ityetayoḥ napuṃsakāduttarayoḥ lug bhavati. dadhi tiṣṭhati. dadhi paśya. madhu
tiṣṭhati. madhu paśya. trapu. jatu. tadbrāhmaṇakulam ityatra lukā tyadādyatvaṃ 7-2-102
bādhyate, pūrvavipratiṣedhena nityatvād vā. luko hi nimittam 'ato 'm' 7-1-24
iti lakṣaṇāntareṇa vihanyate, na punastyadādyatvena eva. 'yasya ca lakṣaṇāntareṇa
nimittaṃ vihanyate na tadanityaṃ bhavati' (pari. 47).
Kāśikāvṛttī2: svamor napuṃsakāt 7.1.23 su am ityetayoḥ napuṃsakāduttarayoḥ lug bhavati. dadhi See More
svamor napuṃsakāt 7.1.23 su am ityetayoḥ napuṃsakāduttarayoḥ lug bhavati. dadhi tiṣṭhati. dadhi paśya. madhu tiṣṭhati. madhu paśya. trapu. jatu. tadbrāhmaṇakulam ityatra lukā tyadādyatvaṃ bādhyate, pūrvavipratiṣedhena nityatvād vā. luko hi nimittam ato 'm 7.1.24 iti lakṣaṇāntareṇa vihanyate, na punastyadādyatvena eva. yasya ca lakṣaṇāntareṇa nimittaṃ vihanyate na tadanityaṃ bhavati.
Nyāsa2: svamornapuṃsakāt?. , 7.1.23 "su" iti yadyapi saptamībahuvacanamasti, t See More
svamornapuṃsakāt?. , 7.1.23 "su" iti yadyapi saptamībahuvacanamasti, tathāpyamā dvitīyaikavacanena sahacaryātprathamaikavacanameva gṛhrate.
tadabrāāhṛṇakulamityatra paratvāt? tyadādayatvenaiva bhavitavyam(), tyadādyatve kṛte lugna prāpnoti; "ato'm(), 7.1.24 ityambhāvaprasaṅgāt(), tasmāttyadādyatvātprāg? lugvaktavyaḥ? ityāha--"tadbrāāhṛṇakulamityatra" ityādi. luko'vakāśaḥ--dadhi, madhvityatra, tyadādyatvasyāvakāśaḥ--brāāhṛṇa iti; ihobhayaṃ prāpnoti--tadabrāāhṛṇakulamiti, lugbhavati pūrvavipratiṣedhena. na ca pūrvavipratiṣedho vaktavyaḥ; iṣṭavācitvātparaśabdasya. "nityatvādvā" iti. vāśabdaḥ samuccaye. yadyapi luk(), tyadādyatvañcobhayaṃ prāpnoti, tathāpi luka eva nityatvaṃ vijñāyate. kutaḥ? sāmarthāt(). "lukā tyadādyatve bādhyate" ityatra hīdaṃ hetvantaramuktam(). evañcedamatrārthe hetvantaraṃ sambhavati yadi luko nityatvaṃ bhavati, nānyathā, nityatvaṃ punaḥ kṛtākṛtaprasaṅgitvāt(). tyadādyatvaṃ hi vibhaktāvucyamānaṃ kṛte luki vibhaktyabhāvānna prāpnoti. pratyayalakṣaṇena cāsya prāptinaṃ yuktā; "na lumatāṅgasya" 1.1.62 iti pratiṣedhāt(). lukpunaḥ kṛte tyadādyatve prāpnotyakṛte'pi.
nanu ca kṛte tyadādyatve lukaḥ prāptireva nāsti; "ato'm()" 7.1.24 ityapavādavidhānāt(). tasmātso'pyanitya eva? ityāha--"luko hi" ityādi. asati "ato'm()" 7.1.24 iti lakṣaṇe'kārāntamapyaṅgaṃ luko nimittamāsīt(), tadanena lakṣaṇenopajāyamānenāpavādavidhānāllukaṃ pratyanimittabhāvamāpadyate. lugnimittābhāvāpādanameva vighātaḥ. "na punastyadādyatvena" iti. luko nimittabhāvo vihanyata iti sambandhanīyam(). yadi "ato'm()" 7.1.24 ityapavādavidhāyi lakṣaṇāntaraṃ na syāt(), kṛte tyadādyatve syādevākārāntamaṅgaṃ luko nimittam(). tacca "ato'm()" 7.1.24 ityapavādenaiva luko nimittaṃ vyāhanyate, na punastyadādyatvena. yadyevam? tatkimityanityo lugna bhavati? ityāha--"yasya ca" ityādi. lakṣaṇāntaratvaṃ lakṣaṇāntaratvaṃ punarambhāvaśāstrasya tyadādyatvaśāstrāpekṣayā veditavyam()॥
Laghusiddhāntakaumudī1: luk syāt. vāri.. Sū #245
Laghusiddhāntakaumudī2: svamornapuṃsakāt 245, 7.1.23 luk syāt. vāri॥
Bālamanoramā1: atha vāriśabdaprakriyāṃ darśiyitumāha–svamornapuṃsakāt. `ṣaḍbhyo luk' itya Sū #317 See More
atha vāriśabdaprakriyāṃ darśiyitumāha–svamornapuṃsakāt. `ṣaḍbhyo luk' ityato
lugityanuvartate. ityāha–klīvādityādinā. vārīti. soramaśca luki rūpam. naca `ādeḥ
parasye'tyamo'kārasyaiva luk syānna tu makārasyāpīti śaṅkyaṃ, pratyayasya lopa eva
hi lugityucyate. am iti samudāya eveha pratyayo natu tadekadeśabhūtamakāramātram. ato
lugamaḥ sarvādeśa eva bhavati.
Bālamanoramā2: svamornapuṃsakāt 317, 7.1.23 atha vāriśabdaprakriyāṃ darśiyitumāha--svamornapuṃs See More
svamornapuṃsakāt 317, 7.1.23 atha vāriśabdaprakriyāṃ darśiyitumāha--svamornapuṃsakāt. "ṣaḍbhyo luk" ityato lugityanuvartate. ityāha--klīvādityādinā. vārīti. soramaśca luki rūpam. naca "ādeḥ parasye"tyamo'kārasyaiva luk syānna tu makārasyāpīti śaṅkyaṃ, pratyayasya lopa eva hi lugityucyate. am iti samudāya eveha pratyayo natu tadekadeśabhūtamakāramātram. ato lugamaḥ sarvādeśa eva bhavati.
Tattvabodhinī1: svamornapuṃsakāt.ayaṃ luk pūrvavipratiṣedhena tyadādyatvasya, kimaḥ kādeśasya c Sū #279 See More
svamornapuṃsakāt.ayaṃ luk pūrvavipratiṣedhena tyadādyatvasya, kimaḥ kādeśasya ca
bādhakaḥ. paratvāddhi tyadādyatve `tadoḥ–'iti sorambhāve ca `saṃ kula'miti syāt.
iṣyate tu `tatkula'miti.
Tattvabodhinī2: svamornapuṃsakāt 279, 7.1.23 svamornapuṃsakāt.ayaṃ luk pūrvavipratiṣedhena tyadā See More
svamornapuṃsakāt 279, 7.1.23 svamornapuṃsakāt.ayaṃ luk pūrvavipratiṣedhena tyadādyatvasya, kimaḥ kādeśasya ca bādhakaḥ. paratvāddhi tyadādyatve "tadoḥ--"iti sorambhāve ca "saṃ kula"miti syāt. iṣyate tu "tatkula"miti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents