Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ āyaneyīnīyiyaḥ phaḍhakhacchaghāṃ pratyayādīnām‌
Individual Word Components: āyaneyīnīyiyaḥ phaḍhakhachaghām pratyayādīnām
Sūtra with anuvṛtti words: āyaneyīnīyiyaḥ phaḍhakhachaghām pratyayādīnām aṅgasya (6.4.1)
Compounds2: āyan ca ey ca īn ca īy ca iy ca āyaneyīnīyiyaḥ, itaretaradvandvaḥ।
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((āyan)), for ((ph)), ((ey)) for (( h)), ((īn)) for ((kh)), ((īy)) for ((ch)) and ((iy)) for ((gh)) are substituted, when these consonants stand in the beginning of an affix. Source: Aṣṭādhyāyī 2.0

The substitute elements āyan-, ey-, īn-, īy- and iy- [respectively 1.3.10] replace the initial phonemes ph, ḍh, kh, ch and gh of affixes. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Pratyayādīnāṃ ph, ḍh, kh, ch, gh, ityeteṣāṃ sthāne yathāsaṅkhyam āyan, ey, īn, īy, iy ityete ādeśāḥ bhavanti phādivarṇeṣu uccāraṇārthaḥ akāraḥ antyavarjam Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/32:āyanādiṣu upadeśivadvacanam svarasiddhyartham | āyanādiṣu upadeśivadbhāvaḥ vaktavyaḥ |*
2/32:upadeśāvasthāyām āyanādayaḥ bhavanti iti vaktavyam |
3/32:kim prayojanam |
4/32:svarasiddhyartham |
5/32:upadeśāvasthāyām āyanādiṣu iṣṭaḥ svaraḥ yathā syāt iti |
See More


Kielhorn/Abhyankar (III,240.17-241.21) Rohatak (V,11.2-13.2)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: āyaneyīnīyiyityete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ityeteṣā pr   See More

Kāśikāvṛttī2: āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayā'dīnām 7.1.2 āyaneyīnīyiyityete ādeśā   See More

Nyāsa2: āyanneyīnīyiyaḥ [॒āyaneyīnīyiyaḥ॑--iti kāśikā pāṭhaḥ] phaḍharavacchaghāṃ pratyay   See More

Laghusiddhāntakaumudī1: pratyayādeḥ phasya āyan, ḍhasya ey, khasya īn, chasya īy, ghasya iy ete syuḥ. g Sū #1016   See More

Laghusiddhāntakaumudī2: āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 1016, 7.1.2 pratyayādeḥ phasya āya   See More

Bālamanoramā1: āyaneyīnīyiyaḥ. āyan, ey, īn, īy, eṣāṃ dvandvātprathamābahuvacanam. pha, ḍha, k Sū #468   See More

Bālamanoramā2: āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 468, 7.1.2 āyaneyīnīyiyaḥ. āyan, e   See More

Tattvabodhinī1: āyane. āyanīnornakārasya nettvam, phino nitkaraṇasāmathryāt. phakāradiṣbara u Sū #422   See More

Tattvabodhinī2: āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 422, 7.1.2 āyane. āyanīnornarasy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

pha ityetasya āyan ādeśaḥ bhavati {naḍādibhyaḥ phak} nāḍāyanaḥ, cārāyaṇaḥ ḍhasya ey ādeśaḥ bhavati {strībhyo ḍhak} - sauparṇeyaḥ, vainateyaḥ khasya īn ādeśaḥ bhavati {kulātkhaḥ} - āḍhyakulīnaḥ, śrotriyakulīnaḥ chasya īy ādeśaḥ bhavati {vṛddhācchaḥ} - gārgīyaḥ, vātsīyaḥ gha ityetasya iy ādeśaḥ bhavati {kṣatrād ghaḥ} - kṣatriyaḥ


Research Papers and Publications


Discussion and Questions