Kāśikāvṛttī1: ābantādaṅgāduttarasya auṅaḥ śī ityayam ādeśo bhavati. khaṭve tiṣṭhataḥ. khaṭve p See More
ābantādaṅgāduttarasya auṅaḥ śī ityayam ādeśo bhavati. khaṭve tiṣṭhataḥ. khaṭve paśya.
bahurāje. karīṣagandhye. ṅakāraḥ sāmānyagrahaṇārthaḥ, auṭo 'pi grahaṇaṃ yathā syāt. aukāro
'yaṃ śīvidhau ṅidgṛhīto ṅiccāsmākaṃ na asti ko 'yaṃ prakāraḥ. sāmānyārthas tasya ca
asañjane 'smin ṅitkāryaṃ te śyāṃ prasaktam sa doṣaḥ. ṅittve vidyād
varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau. varṇaścāyam tena
ṅittve 'pyadoṣo nirdeśo 'yaṃ pūrvasūtreṇa vā syāt.
Kāśikāvṛttī2: auṅa āpaḥ 7.1.18 ābantādaṅgāduttarasya auṅaḥ śī ityayam ādeśo bhavati. khaṭve t See More
auṅa āpaḥ 7.1.18 ābantādaṅgāduttarasya auṅaḥ śī ityayam ādeśo bhavati. khaṭve tiṣṭhataḥ. khaṭve paśya. bahurāje. karīṣagandhye. ṅakāraḥ sāmānyagrahaṇārthaḥ, auṭo 'pi grahaṇaṃ yathā syāt. aukāro 'yaṃ śīvidhau ṅidgṛhīto ṅiccāsmākaṃ na asti ko 'yaṃ prakāraḥ. sāmānyārthas tasya ca asañjane 'smin ṅitkāryaṃ te śyāṃ prasaktam sa doṣaḥ. ṅittve vidyād varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau. varṇaścāyam tena ṅittve 'pyadoṣo nirdeśo 'yaṃ pūrvasūtreṇa vā syāt.
Nyāsa2: auṅa āpaḥ. , 7.1.18 "vṛddhireci" 6.1.85 iti vṛddhau prāptāyāmayamāram( See More
auṅa āpaḥ. , 7.1.18 "vṛddhireci" 6.1.85 iti vṛddhau prāptāyāmayamāram()bhaḥ. "auṅaḥ" iti prathamādvitīyādvivacanayoḥ sāmānyena grahaṇam(). "āpaḥ" iti ṭāḍḍāpcāpām(). "khaṭve" iti. "ajādyataṣṭāp()" 4.1.4 tiṣṭhataḥ, paśyeti yathākramamanuprayogayorupanyāsaḥ prathamāntatāṃ dvitīyāntatāñca pratipādayitum()ca anyathā khaṭve ityubhayatra rūpasya tulyatvāt? prathamāntatādau viśeṣe sandehaḥ syāt(). "bahurāje" iti. karīṣasyeva gandho'syeti bahuvrīhiḥ, "upamānācca" 5.4.137 itīc(). karīṣagandherapatyamityaṇ(), tasya "aṇiñoḥ" 4.1.78 ityādinā ṣyaṅādeśaḥ. "yaṅaścāp()" 4.1.74 iti cāp().
"aukāro'yam()" ityādi. śīvidhau=śīvidhāne. aukāro'yaṃ sthānī ṅidgṛhīto ṅakārānuvandha upātta ityarthaḥ. ṅakāra idyasya sa ṅit(). ṅiccāsmākaṃ vaiyākaraṇānāṃ matena śāstra aukāro nāsti. tataḥ ko'yaṃ prakāraḥ, kiṃśabda kutsāyāṃ vatrtate. kutsito'yaṃ sūtrapraṇayanaprakāra ityarthaḥ. kutsitatvaṃ tvasata evopādanāt().
ṅakārāsañjanaprayojanapradarśanadvāreṇa kutsitatvaṃ sūtrapraṇayanasya nirakarttumāha--"sāmānyārthaḥ" iti. yadi hraukāro'nubandharahitaḥ sthānitvenopādīyeta, tataḥ "niranubandhakagrahaṇe na sānubandhakasya" (vyā.pa.53) iti dvitīyādvivacanaṃ na gṛhreta. atha tsaya ṭakāro'nubandha upādīyeta, evamapi prathamādvivacanaṃ na gṛhreta. tasmāt? sāmānyena dvayorapi grahaṇaṃ yathā syādityevamarthaṃ ṅakāra āsajyate. nanu ca dvitīyādvivacane yaṣṭakāro nāsautasyānubandhaḥ, kasya tarhi? samudāyasya. pratyāharārthā hi ye'nubandhāste samudāyānubandhā eva vijñāyante, yathā--mahiṅo ṅakāraḥ, supaśca pakāraḥ. tasmānniranubandhakagrahaṇe dvayorapnubandhakatvāt? sāmānyena grahaṇaṃ bhaviṣyati, tat? ki ṅakāreṇa? naitadasti; samudāyānubandhakatveṣa'vayavānubandhakatvamapi hreṣāṃ pratijñāyate. na hi samudāyānubandhakatve pratyayānubandhakatvaṃ virudhyate. hatsaṃjñako hranubandha ucyate, halaścāntyasyetsaṃjñā nidhīyate. auṭaśca ṭakāro yathā samudāyaṃ pratayantastathā pratyayaṃ pratyapi. tasmāt? tasya "halantyam()" 1.3.3 itītsaṃjñāyāṃ vihitāyāṃ yathāsau samudāyaṃ pratyanubandhastathā pratyayamapi. prayojanābhāvāt? pratyayānubandhakatvamanupapannamiti cet()? na; ihāsti prayojanam()--dvitīyādvivacanasya sānubandhakatvaṃ yathā syāt(). yadi tarhi pratyayānubandhastadā satyapi ṅakārāsañjane "tadanubandhakagrahaṇe nātadanubandhakasya" (vyā.pa.54) iti "ekānubandhakagrahaṇe na dvyanubandhakasya" (vyā.pa.52) iti ca prathamādvivacanasyaiva grahaṇaṃ syāt(), tasya hi ṅakāra evaiko'nubandhaḥ; dvitīyādvivacanasaya tu sa cānyo'pi ṭakāraḥ? naiṣa doṣaḥ, ṅakāroccāraṇasāmathryād()dvitīyādvivacanamapi grahīṣyate. antareṇaiva ṅakāraṃ prathamādvivacanasyaiva grahaṇe siddhe ṅakāra upadiśyate sāmānyārthaḥ. yadi ca satyapi ṅakāre prathamādvivacanameva gṛhrate ṅakāro'narthakaḥ syāt(). kathaṃ punarasya ṅkārasyetsaṃjñā, yāvatopadeśe yo'ntyo hal? tasyetsaṃjñā vihitā, na cāyamupadeśe'ntyaḥ? bhavatu vā tasyetsaṃjñā, ṭakārasya auṭastarhi na syāt(); kathaṃ hrekasminnupadeśe dvāvantyau syātām()? naiṣa doṣaḥ, auṅiti vacanāt(). dvayorapyaukārayorauṅityayamādeśo vijñāyate, tasya copadeśo'sti yathā "cakṣiṅaḥ khyāñ()" 2.4.54 iti ñakāra upadeśe'ntya iti, yathā tasyetsaṃjñā tathā ṅakārasyāpi. ṭakārasya tu pūrvameva krameṇetsaṃjñā lopaśca kriyata iti nāsti da#oṣaḥ. yaścāsāvādeśa aukāraḥ sa eva śobhāṣasya sthānitvenanopātta iti veditavyam().
"tasya ca" ityādinā--ṅakārāsañjane yo doṣaḥ prāpnoti taṃ darśayati. anubandhabhūtasaya ṅakārasyopādānamāsañjanam(). ṅiti yat? kāryaṃ tat? "ṅitkāryam()"--"saptamī" 2.1.39 iti yogavibhāgātsamāsaḥ. tatpanaḥ kāryaṃ "yāḍāpaḥ" 7.3.113 iti āṭ(). yadi sāmānyārtho'yaṃ ṅakāra āsajyate, evaṃ sati ṅakārasyāsañjane ṅiti yatkāryaṃ tat? te=tava sūtrakārasya matena "śyāṃ prasaktaṃ" prāptam(), "sa doṣaḥ". "yāḍāpaḥ" 7.3.113 iti yāḍāgame sati khaṭve--iti rūpaṃ na sidhyet(). ata śyāmiti kathamāmāṭau syātām()? kathañca na syātām()? anadītvāt(); anadītvaṃ ca tasyāstryākhyatvāt()? naitadasti; yathaiva hi khaṭvādayaḥ striyāṃ vatrtante tathā śīśabdo'pi. tathā cāha liṅgakārikākāraḥ--"īdūdantaṃ yaccaikāc? śaraddaraddṛṣatprāvṛṣaśca" iti. tasmāt? stryākhyatyādayamapi nadīsaṃjñaka eva; śrutitāmānādhikaraṇyāt(). śrutau vatrtamānaḥ śīśabdo nadosaṃjñāṃ pratipadyate. śrutiḥ svarūpameva.
"ṅittve" ityādi. "yāḍāpaḥ" 7.3.113 ityatra "dherṅiti" 7.3.111 ityato ṅidgrahaṇamanuvatrtate. tatra ṅiditi nāyaṃ bahuvrīhiḥ--ṅakāra id? yasya sa ṅiditi, kiṃ tarhi? tatpuruṣaḥ--ṅakāra eva id? ṅit(). tasmādaukāro yo ṅit? tasminnabhyupete sati ṅitītyasminnirdeśe ṅakārasyetsaṃjñakasya varṇamātrasakya nirdeśaṃ vidyādavagacchet? prājñaḥ. mātraśabdastato'nyavyavacchedāya. yadi ṅitītyatra ṅakārasya varṇamātrasya nirddeśo na ṅakārānubandhasya pratyayasya tat? kimiti śyāṃ ṅitkāryaṃ na bhavati? ityāha--"varṇe" ityādi. varṇe parabhūte yat? kāryaṃ vidhīyate tat? "yasmin? vidhistadādāvalgrahaṇe" (vyā.pa.127) iti paribhāṣayā tadādau varṇādau vidyāt(). tataśca yatra ṅakāra ādāvitsaṃjñakastatraiva bhavitavyaṃ yāṭā, na śyām(). na hratrādau ṅakāraḥ, kva tarhi? ante. evamayaṃ ṅittvamabhyupetya parīhāra uktaḥ.
idānīṃ ṅittvamanabhyupetya parohārāntaramāha--"varṇaścāyam()" ityādi. vārthe caśabdaḥ. varṇo vāyamiti yāvat(). auṅityauvarṇau'yamupattaḥ pratyaviśeṣaṇārthaḥ, na tu pratyayaḥ. ahgādhikārādādantāt? paro yaḥ sāmathryaprāptaḥ pratayayaḥ sa aukāreṇa viśeṣyate, viśeṣaṇena ca tadantavidhirbhavatīti. tenāyamartho jāyate--aukārānte'sya pratyayasyeti. aukārāntatvaṃ vyapadeśivadbhāvāt(). ṅakāraścāyaṃ nānubandhaḥ, mukhasukhārthastvayam(), yathā--"ṛdorap()" 3.3.57 ityatra dakāraḥ. varṇarūpatayā ca tathaukārasya grahaṇe sati dvayorapyaukārayoḥ śībhāvaḥ siddhau bhavati. pratyayagrahaṇe hi niranubandhaka (vyā.pa.53) paribhāṣopatiṣṭhate, na ceha pratyayagrahaṇam(). kiṃ tarhi? varṇamātrasya. nanu ca dvāvapyetau pratyayau, tatkimiti nopatiṣṭate? satyam(); yadyapi tau pratyau, tathadhāpi nātra śāstre pratyarūpeṇaukāra upāttaḥ? kiṃ tarhi? varṇarūpeṇeti, atastasyā nehopasthānam().
ṅittvamanabhyupetya parīhārāntaramāha--"nirddeśo'yam()" ityādi. neha vyākaraṇa aukārasaya ṅakāro'nuvagdha upādīyate. pūrvācāryāṇāṃ tu sūtre dve apyete dvivacane ṅitī paṭha()ete. tathā hi "ābauṭāvauṅ()" iti tatra sūtrapāṭhaḥ. atastatsatrānurodhenāyaṃ nirddeśaḥ, tasyeha grahaṇaṃ yathā syāt(). tasmānṅittvābhāvānnāsti ṅitkāryasya prasaṅgaḥ. na hi pūrvācāryasūtrānurodhenehānubandhakāryāṇi kriyante. "tena ṅittve'pyadoṣaḥ" iti. kiṃ punaryatra nāstyeva ṅittvamityapi śabdasyārthaḥ. tadetaduktaṃ bhavati--ṅittve'byupete sati ṅittve vidyādvarṇanirdeśamātram(). "varṇe yatsyāt? tacca vidyāttadādau" ityevaṃ ṅitkārayaprasaṅganirāsāya yasmātad? parīhāra uktaḥ. yasmādvarṇaścāyamityanena, "nirdeśo'yaṃ pūrvasūtreṇa vā syāt()" ityanena caukārayoṅittvabhāvaḥ pratipāditaḥ. tena hetunā satyapi ṅittve'pyadoṣaḥ. kiṃ punarnāstyeva yatra ṅittvamiti॥
Laghusiddhāntakaumudī1: ābantādaṅgātparasyayauṅaḥ śī syāt. auṅityaukāravibhakteḥ saṃjñā. rame. ramāḥ.. Sū #217
Laghusiddhāntakaumudī2: auṅa āpaḥ 217, 7.1.18 ābantādaṅgātparasyayauṅaḥ śī syāt. auṅityaukāravibhakteḥ s See More
auṅa āpaḥ 217, 7.1.18 ābantādaṅgātparasyayauṅaḥ śī syāt. auṅityaukāravibhakteḥ saṃjñā. rame. ramāḥ॥
Bālamanoramā1: atha ramā au iti sthite–oṅa āpaḥ. `āpa iti pañcamī. pratyayagrahaṇaparibhāṣayā Sū #285 See More
atha ramā au iti sthite–oṅa āpaḥ. `āpa iti pañcamī. pratyayagrahaṇaparibhāṣayā ābantaṃ
vivakṣitam. `aṅgasye'tyadikṛtaṃ pañcamyā vipariṇamyate. `auṅaḥ' iti ṣaṣṭhī. `jasaḥ
śī'tyataḥ `śītyanuvartate. tadāha–ābantāditi. auṅśabdasyā'prasiddhārthatvādāha–
auṅitīti. saṃjñeti. `prācāṃ śāstre sthite'ti śeṣaḥ. rame iti. `ramā au' iti
sthite śībhāve tasya sthānivattvena pratyayatvā`llaśakvataddhite' iti
śasyetsaṃjñāyāṃ lope `ādguṇaḥ' iti ekāraḥ. `yasyeti ce'ti lopastu na, abhatvāt.
jasi (akaḥ savarṇe) iti savarṇadīrghaṃ matvāha–ramā iti. pūrvasavarṇadīrghastu na, na
bhavati, `dīrghājjasi ce'ti niṣedhāt. he ramā s iti sthite.
Bālamanoramā2: auṅa āpaḥ 285, 7.1.18 atha ramā au iti sthite--oṅa āpaḥ. "āpa iti pañcamī. See More
auṅa āpaḥ 285, 7.1.18 atha ramā au iti sthite--oṅa āpaḥ. "āpa iti pañcamī. pratyayagrahaṇaparibhāṣayā ābantaṃ vivakṣitam. "aṅgasye"tyadikṛtaṃ pañcamyā vipariṇamyate. "auṅaḥ" iti ṣaṣṭhī. "jasaḥ śī"tyataḥ "śītyanuvartate. tadāha--ābantāditi. auṅśabdasyā'prasiddhārthatvādāha--auṅitīti. saṃjñeti. "prācāṃ śāstre sthite"ti śeṣaḥ. rame iti. "ramā au" iti sthite śībhāve tasya sthānivattvena pratyayatvā"llaśakvataddhite" iti śasyetsaṃjñāyāṃ lope "ādguṇaḥ" iti ekāraḥ. "yasyeti ce"ti lopastu na, abhatvāt. jasi (akaḥ savarṇe) iti savarṇadīrghaṃ matvāha--ramā iti. pūrvasavarṇadīrghastu na, na bhavati, "dīrghājjasi ce"ti niṣedhāt. he ramā s iti sthite.
Tattvabodhinī1: athā'ḍajantāḥsa strīliṅgāḥ. rameti. ramate iti ramā. `ramu
krīdāyām039;ityasm Sū #247 See More
athā'ḍajantāḥsa strīliṅgāḥ. rameti. ramate iti ramā. `ramu
krīdāyām'ityasmātpacādyati ṭāp. liṅgaviśiṣṭaparabhāṣayā sāvadayaḥ. halṅ?yādilopaḥṣa
na cātrābantatvādeva svādyutpattirestu, pratyayāntasyā'prātipadikatve'pi
ṅyopoḥ pṛthaggrahaṇāditi vācyaṃ, ṅyābgrahaṇasyānyārthatāyāḥ
prāgevoktatvātpratyākhyātatvācca tadbhahaṇasyaṣa śī syāditi. `jasaḥ śī'tyataḥ
`śī'tyanuvartata iti bhāvaḥ.
Tattvabodhinī2: auṅ āpaḥ 247, 7.1.18 athā'ḍajantāḥsa strīliṅgāḥ. rameti. ramate iti ramā. " See More
auṅ āpaḥ 247, 7.1.18 athā'ḍajantāḥsa strīliṅgāḥ. rameti. ramate iti ramā. "ramu krīdāyāmityasmātpacādyati ṭāp. liṅgaviśiṣṭaparabhāṣayā sāvadayaḥ. halṅ()yādilopaḥṣa na cātrābantatvādeva svādyutpattirestu, pratyayāntasyā'prātipadikatve'pi ṅyopoḥ pṛthaggrahaṇāditi vācyaṃ, ṅyābgrahaṇasyānyārthatāyāḥ prāgevoktatvātpratyākhyātatvācca tadbhahaṇasyaṣa śī syāditi. "jasaḥ śī"tyataḥ "śī"tyanuvartata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents