Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: औङ आपः auṅa āpaḥ
Individual Word Components: auṅaḥ āpaḥ
Sūtra with anuvṛtti words: auṅaḥ āpaḥ aṅgasya (6.4.1), śī (7.1.17)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a stem ending in the feminine affix ((ā)), ((ī))is substituted for the dual endings ((au)) of the Nominative and Accusative. Source: Aṣṭādhyāyī 2.0

[The substitute element Śī 17 replaces the sUP triplet] auṄ (nom. acc. dual) [introduced after 3.1.2 pronominal stems 14 ending in 1.1.72 the feminineforming affix 3.1.1] āP. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.17

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:kimarthaḥ ṅakāraḥ |
2/21:sāmānyagrahaṇārthaḥ |
3/21:au , iti ucyamāne prathamādvivacanasya eva syāt |
4/21:atha api auṭ iti ucyate evam api dvitīyādvivacanasya eva syāt |
5/21:asti prayojanam etat |
See More


Kielhorn/Abhyankar (III,247.5-16) Rohatak (V,22.2-23.6)


Commentaries:

Kāśikāvṛttī1: ābantādaṅgāduttarasya auṅaḥ śī ityayam ādeśo bhavati. khaṭve tiṣṭhataḥ. khaṭve p   See More

Kāśikāvṛttī2: auṅa āpaḥ 7.1.18 ābantādaṅgāduttarasya auṅaḥ śī ityayam ādeśo bhavati. khaṭve t   See More

Nyāsa2: auṅa āpaḥ. , 7.1.18 "vṛddhireci" 6.1.85 iti vṛddhau prāptāyāmayaram(   See More

Laghusiddhāntakaumudī1: ābantādaṅgātparasyayauṅaḥ śī syāt. auṅityaukāravibhakteḥ saṃjñā. rame. ramāḥ.. Sū #217

Laghusiddhāntakaumudī2: auṅa āpaḥ 217, 7.1.18 ābantādaṅgātparasyayauṅaḥ śī syāt. auṅityaukāravibhakteḥ s   See More

Bālamanoramā1: atha ramā au iti sthite–oṅa āpaḥ. `āpa iti pañcamī. pratyayagrahaṇaparibhāṣayā Sū #285   See More

Bālamanoramā2: auṅa āpaḥ 285, 7.1.18 atha ramā au iti sthite--oṅa āpaḥ. "āpa iti pca.    See More

Tattvabodhinī1: athā'ḍajantāḥsa strīliṅgāḥ. rameti. ramate iti ramā. `ramu krīdāyām'ityasm Sū #247   See More

Tattvabodhinī2: auṅ āpaḥ 247, 7.1.18 athā'ḍajantāḥsa strīliṅgāḥ. rameti. ramate iti ra. "   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions