Grammatical Sūtra: हुश्नुवोः सार्वधातुके huśnuvoḥ sārvadhātuke
Individual Word Components: huśnuvoḥ sārvadhātuke Sūtra with anuvṛtti words: huśnuvoḥ sārvadhātuke aṅgasya (6.4.1 ), asiddhavat (6.4.22 ), aci (6.4.77 ), yaṇ (6.4.81 ), eḥ (6.4.82 ), anekācaḥ (6.4.82 ), asaṁyogapūrvasya (6.4.82 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.46 (1ārdhadhātuke)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The semi-vowel ((v)) is substituted for the ((u)) of ((hu)), and for that of ((nu)) (the characteristic of the fifth class roots), before a sârvadhâtuka affix (III.4.1.3 ) beginning with a vowel, when the stem consists of more than one syllable and the ((u)) is not preceded by a conjunct consonant. Source: Aṣṭādhyāyī 2.0
[A substitute semivowel ya̱Ṇ 81 replaces the áṅga 1 final 1.1.52 phoneme of the verbal stem] hu- `sacrifice' (III 1) and [of a polysyllabic 82 verbal stem ending in 1.1.72 the present class-marker] Śnu (3.1.73) [not preceded by a conjunct consonant 82, before 1.1.66] the sārva-dhātuka (3.4.113) [affixes 3.1.1 beginning with a vowel 77]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
{oḥ supi (6। 4। 83)} ityataḥ {oḥ} ityanuvartate maṇḍūkaplutagatyā॥ hu ityetasya śnupratyayāntasya cānekāco'ṅgasya yo'saṃyogapūrva ukārastasya sthāne yaṇādeśo bhavati, ajādau sārvadhātuke parataḥ॥ Source: Sanskrit Documents
Mahābhāṣya: With kind permission: Dr. George Cardona 1/33:huśnugrahaṇam anarthakam | 2/33:kim kāraṇam |3/33:anyasya abhāvāt | 4/33:na hi anyat sārvadhātuke asti yasya yaṇādeśaḥ syāt | 5/33:nanu ca ayam asti : yāti , vāti iti | See More
1/33:huśnugrahaṇam anarthakam | 2/33:kim kāraṇam | 3/33:anyasya abhāvāt | 4/33:na hi anyat sārvadhātuke asti yasya yaṇādeśaḥ syāt | 5/33:nanu ca ayam asti : yāti , vāti iti | 6/33:kṅiti anuvartate | 7/33:iha tarhi : yātaḥ , vātaḥ iti | 8/33:aci iti vartate | 9/33:iha tarhi : yānti , vānti | 10/33:yvoḥ iti vartate | 11/33:evam api dhiyanti , piyanti iti atra prāpnoti | 12/33:oḥ iti vartate | 13/33:evam api suvanti , ruvanti iti atra prāpnoti | 14/33:anekācaḥ iti vartate | 15/33:evam api asuvan , aruvan iti atra prāpnoti | 16/33:etat api aṭaḥ asiddhatvāt ekāc bhavati | 17/33:evam api prorṇuvanti iti atra prāpnoti | 18/33:asaṃyogapūrvasya iti vartate | 19/33:yaṅlugartham tarhi huśnugrahaṇam kartavyam | 20/33:yaṅlugantam anekāc asaṃyogapūrvam uvarṇāntam asti | 21/33:tadartham idam | 22/33:nadam yoyuvatīnām | 23/33:vṛṣabham roruvatīnām |24/33:yaṅlugartham iti cet ārdhadhātukatvāt siddham |* 25/33:yaṅlugartham iti cet tat na | 26/33:kim kāraṇam | 27/33:ārdhadhātukatvāt siddham | 28/33:katham ārdhadhātukatvam | 29/33:ubhayathā chandasi iti vacanāt | 30/33:anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante | 31/33:evam tarhi siddhe sati yat huśnugrahaṇam karoti tat jñāpayati ācāryaḥ yaṅluk bhāṣāyām bhavati iti | 32/33:kim etasya jñāpane prayojanam | 33/33:bebhidīti , cecchidīti etat siddham bhavati bhāṣāyām api |
Collapse Kielhorn/Abhyankar (III,22-211.14) Rohatak (IV,751-752) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : hu ityetasya aṅgasya śnupratyayāntasya anekācaḥ asaṃyogapūrvasya ajādau
sā rv ad hā See More
hu ityetasya aṅgasya śnupratyayāntasya anekācaḥ asaṃyogapūrvasya ajādau
sārvadhātuke parato yaṇādeśo bhavati. juhvati. juhvatu. juhvat. sunvanti. sunvantu.
asunvan. huśnuvoḥ iti kim? yoyuvati. roruvati. idam eva huśnugrahaṇaṃ jñāpakaṃ
bhāṣāyām api yaṅlugasti iti. chandasi chandasyubhayathā 6-4-86 ityārdhadhātukatvādeva
yaṇādeśasya aprasaṅgaḥ. naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam
anekācasaṃyogapūrvaṃ sārvadhātuke vidyate. sārvadhātuke iti kim? juhuvatuḥ. juhuvuḥ.
asaṃyogapūrvasya ityeva, āpnuvanti. rādhnuvanti.
Kāśikāvṛttī2 : huśnuvoḥ sārvadhātuke 6.4.87 hu ityetasya aṅgasya śnupratyayāntasya ane kā ca ḥ as See More
huśnuvoḥ sārvadhātuke 6.4.87 hu ityetasya aṅgasya śnupratyayāntasya anekācaḥ asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo bhavati. juhvati. juhvatu. juhvat. sunvanti. sunvantu. asunvan. huśnuvoḥ iti kim? yoyuvati. roruvati. idam eva huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti iti. chandasi chandasyubhayathā 6.4.86 ityārdhadhātukatvādeva yaṇādeśasya aprasaṅgaḥ. naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam anekācasaṃyogapūrvaṃ sārvadhātuke vidyate. sārvadhātuke iti kim? juhuvatuḥ. juhuvuḥ. asaṃyogapūrvasya ityeva, āpnuvanti. rādhnuvanti.
Nyāsa2 : huśnuvoḥ sārvadhātuke. , 6.4.87 "yaṇ()" 6.4.81 iti, "anek āc o' sa ṃy See More
huśnuvoḥ sārvadhātuke. , 6.4.87 "yaṇ()" 6.4.81 iti, "anekāco'saṃyogapūrvasya" 6.4.82, "oḥ" 6.4.83 iti cānuvatrtete. nanu ca "hurityetat? śnupratayayāntañcāṅgamukārāntatāṃ na vyabhicaratyeva, tat? kimartham? "oḥ" itīhānuvartate? asaṃyogapūrvagrahaṇamukārasya viśeṣaṇaṃ yathā syādityevamartham(); anyathā "huśnuvorevaitadviśeṣaṇaṃ vijñāyeta. tataśca "takṣṇuvanti" ityādāveva pratiṣedho vijñāyeta. "rādhnuvanti" ityādau tu yaṇādeśaḥ syādeva. juhoterapi--"juhvati" ityatra saṃyogapūrvatvādyaṇādeśo na syāt(). nanu ca dhātugrahaṇamanuvatrtate, tatraivaṃ vijñāsyate--dhātvavayavaḥ saṃyogaḥ pūrvaḥ "kvibantā dhātutvaṃ na jahati" (vyā.pa.132) iti kṛtvā. anyathāpyavayavavacanaṃ pūrvaśabdamāśrityaivaṃ vijñāyate--dhātvavayavaḥ saṃyogo yasya pūrvo na bhavatīti? evamapi rādhnuvantītyatra yaṇādeśaḥ syāt(), na hratra śnupratyayasya dhātvavayavaḥ saṃyogapūrvaḥ. tasmāt? "o" ityetadanuvartanīyam(), tadviśeṣaṇe huśnuvau. tatrāsaṃyogapūrvagrahaṇaṃ śnupratyayasyāvavasyokārasya viśeṣaṇaṃ veditavyam(), juhotyavayavasya; tasyāvyabhicārāt(). "śnupratyayāntasyāsaṃyogapūrvasya" iti. vyadhikaraṇe ṣaṣṭhyau. śnupratyayāntasyāṅgasya yo'vayavo'saṃyogapūrva ukāraḥ, tasyetyarthaḥ. "anekācaḥ" ityetajjuhoteḥ śnupratyayāntasya samāndhikaraṇaṃ viśeṣaṇaṃ veditavyam(). "sārvadhātuke" iti juhotyartham(), na śnupratyayāntārtham(); avyabhicārāt(). "juhvati" iti. "adabhyastāt()" 7.1.4 ityadādeśaḥ. "yoyuvati, roruvati" iti. "yu" "ru" ityetābhyāṃ yaṅa, tasya "yaṅo'ci ca" 2.4.74 iti luk(), "guṇo yaṅlukoḥ" 7.4.82 ityabhyāsasya guṇaḥ, pūrvavajjheravādeśaḥ.
"idameva" ityādi. kathaṃ punaridaṃ jñāpakam? ityāha--chandasi" ityādi. yadi cchandasyeva yaṅluk? syāt(), tadā "candasyubhayathā" 6.4.86 ityārdhadhātukatvādeva yoyuvati, roruvatītyatra na bhaviṣyatītyanarthakameva huśnugrahaṇaṃ syāt(). yadā tu bhāṣāyāmapi yaṅlugasti, tadārdhadhātukatvābhāvādasati huśnugrahaṇe yoyuvatītyadau prāpnotīti tannivṛttyarthamupapadyate huśnugrahaṇam(). tasmādetadeva jñāpayati--bhāṣāyamapi yaṅluṅastīti. tena bebhidīti, cecchidītītyādi bhāṣāyāmapyupapannaṃ bhavati. syādetat()--yaṅlugāntādanyat? yaduvarṇāntamanekāc? saṃyogapūrvaṃ tannivṛttyarthametadbhaviṣyatīti? nedaṃ jñāpakamityata āha--"na ca" ityādi. nanu cedaṃ vidyate--yuvan? aruvanniti? naitadasti; yadyapyetadasaṃyogapūrvam(), anekājna bhavati; aṭo'siddhatvāt()॥
Laghusiddhāntakaumudī1 : huśnuvoranekāco'saṃyogapūrvasyovarṇasya yaṇ syādaci sārvadhātuke. śṛṇva nt i.
ś ṛṇ Sū #503 See More
huśnuvoranekāco'saṃyogapūrvasyovarṇasya yaṇ syādaci sārvadhātuke. śṛṇvanti.
śṛṇoṣi. śṛṇuthaḥ. śṛṇutha. śṛṇomi..
Laghusiddhāntakaumudī2 : huśnuvoḥ sārvadhātuke 503, 6.4.87 huśnuvoranekāco'saṃyogapūrvasyovarṇasy a ya ṇ sy See More
huśnuvoḥ sārvadhātuke 503, 6.4.87 huśnuvoranekāco'saṃyogapūrvasyovarṇasya yaṇ syādaci sārvadhātuke. śṛṇvanti. śṛṇoṣi. śṛṇuthaḥ. śṛṇutha. śṛṇomi॥
Bālamanoramā1 : śṛṇu-antīti sthite anterṅittvāt śnorguṇaniṣedhe sati uvaṅi prāpte-
- hu śn uv oḥ . Sū #224 See More
śṛṇu-antīti sthite anterṅittvāt śnorguṇaniṣedhe sati uvaṅi prāpte-
- huśnuvoḥ. śnoḥ pratyayatvāttadantagrahaṇam. `iṇo yaṇi'tyato yaṇityanuvartate,
`aci śnu' ityato'cīti. tasya sārvadhātukaviśeṣaṇatvāttadādividhiḥ. `eranekācaḥ'
itisūtrameritivarjamanuvartate. `oḥ supī'tyata oriti ca ṣaṣṭha\ufffdntam. tadāha-
- juhoterityādinā. asaṃyogapūrvasyeti tu ukārasya viśeṣaṇaṃ na tu śnuviśeṣaṇam, tena
āpnuvantītyatra yaṇ na. huśnuśvoḥ kim ?. yoyuvati. atra yudhātoryaṅ?luki
`adabhyastā' diti jheradādeśe yoyu-ati iti sthite anekājaṅgāvayavasya asaṃyogapūrvasya
ukārasya yaṇ na bhavati. atra bhāṣye `bahulaṃ chandasī' ityanuvṛttau yaṅo'ci ce'ti
vihitasya yaṅlukaśchāndasatvāt `chandasyubhayathe'tyādrdhadhātukatvāśrayaṇādeva
yoyuvatītyatra yaṇabhāvasiddherhuśnugrahaṇaṃ bhāṣāyamapi kvacidyaṅ?lukaṃ
jñāpayatītyuktam. tathā ca bhāṣāyāmapi anekāco'saṃyogapūrvakokārāntādyoyuvatītyādau
yaṅluksiddhestatra yaṅābhāavārthaṃ huśnugrahaṇamiti phalati. jñāpakasya
sāmānyapekṣatvādudāhmatovarṇāntādanyatrāpi yaṅluk sidhyati. etadevābhipretya
bhāṣye– huśanugrahaṇaṃ jñāpayati–`bhāṣāyāmapi yaṅ?luk bhavatī' , `kimetasya jñāpane
prayojanaṃ, bebhidīti cecchidītītyetatsiddhaṃ bhavatī'tyuktam. atra bhidicchidyoreva
grahaṇādudāhmatokārāntādanyatra bhavan yaṅluk ābhyāmeva bhavati, na tvanyatretyāhuḥ.
bhidicchidyogrrahaṇaṃ pradarśanamātramityanye. śṛṇvantīti. śṛṇuthaḥ. śṛṇutetyapi
jñeyam. `lopaścā'syānyatarasyāṃ mvo'rityabhipretyāha–śṛṇva ityādi.śuśrāva
śuśruvatuḥ śuśruvuḥ. thali vamayośca krāditvānnityamiṇniṣedhaḥ. tadāha–śuśrotha.
śuśruveti. śuśruveti. śuśrumetyapi jñeyam. śrotā. śroṣyati. śṛṇotu–
śṛṇutāt śṛṇutām. śṛṇvantu. `utaśca pratyayādasaṃyogapūrvā'diti herlukaṃ matvā
āha– śṛṇviti. śṛṇutāt śṛṇutam śṛṇuta. śṛṇavānīti. āṭaḥ pittvena
ṅittvā'bhāvādguṇa iti bhāvaḥ. dhru sthairye iti. aniṭ. dhravati. dudhrāva
dudhruvatuḥ dudhruvuḥ. bhāradvājaniyamātthala veṭ. dudhravitha–dudhrotha dudhruvathuḥ
dhudhruva. dudhrāva-dudhrava dudhruviva dudhruvima. krādiniyamādiṭ. dhrotā.
dhroṣyati. dhravatu. adhravat. dhravet. dhrūyāt. adhrauṣīt. adhroṣyat. du dru
gatāviti. aniṭau. davati. dravati. dudāva duduvatuḥ duduvuḥ. da#udrāva dudruvatuḥ
dudruvuḥ. asya bhāradvājaniyamātthali veḍityāha– dudodha dudavitheti. duduvathuḥ duduva.
dudāva–dudava. vamayoḥ krādiniyamādiḍityāha– duduviveti. dvitīyasya
krāditvātthali nityaṃ neṭ. tadāha– dudrotheti. dudruvathuḥ dudruva. dudrāva-
dudrava. vamayoḥ krāditvāneṭ. tadāha–dudruveti. dotā. drotā. doṣyati.
droṣyati. davatu. dravatu. adavat. adravat. davet. dravet. dūyāt. drūyāt.
adauṣīt. caṅiti. drudhātoriti bhāvaḥ. nyūnīkaraṇamiti. nīcīkaraṇamityarthaḥ.
nyūnībhavanamiti. kṣīṇabalībhavanamityarthaḥ. śatrūñjayatīti. nīcīkarotītyarthaḥ. nanu
jidhātoḥ parasmaipaditvātparājayata itikathamātmanepadamityata āha–viparābhyāmiti. nanu
parājayasya adhyayanena saṃśleṣaviśleṣayorabhāvātkathaṃ parājayaṃ
pratdhyayanasyā'pādānatvamityata āha–parājeriti. jayati. liṭi `sam̐lliṭorje'riti
kutvam. jigāya jigyatuḥ. jigyuḥ. bhāradvājaniyamātthali veṭ. jigayitha-jigetha
jigyathuḥ. jigya. jigāya-jigaya. vamayoḥ krādiniyamādiṭ. jigyiva jigyima. jetā.
jeṣyati. jayatu. ajayat. jayet. jīyāt. ajaiṣīt. ajaiṣṭām ajaiṣuḥ. ajaiṣīḥ ajaiṣṭam
ajaiṣṭa. ajaiṣam ajaiṣva ajaiṣma. ajeṣyat. iti dheḍādayo'jantāḥ parasmaipadinaḥ. atha
ḍīṅantā ṅita iti. `ḍīṅ vihāyasā gatau' ityetatparyantā ṅittvādātmanepadina
ityarthaḥ. `ṣmiṅ īṣaddhasane'. ṣopadeśo'yam. smayate iti. `dhātvāde'riti ṣaśya saḥ.
siṣmiye iti. kittvādguṇā'bhāve iyaṅ. ādeśasakāratvāduttarakhaṇḍe sasya ṣaḥ.
siṣmiyātesiṣmiyire. krādiniyamādiṭ. siṣmiyiṣe. siṣmiyāthe. `vibhāṣeṭaḥ' iti
matvā āha–siṣmiyiḍhve siṣmiyidhve iti. smetā. smeṣyate. smayatām. asmayata.
smayeta. smeṣīṣṭa. asmeṣṭa. asmeṣyata. guṅdhāturaniṭ. guṇa okāraḥ, avādeśa iti
viśeṣaḥ. gāṅdhāturaniṭ. gāte iti. laṭastādeśe śapi savarṇadīrghe ṭerettvamiti bhāvaḥ.
ātāmi tathaiva rūpamāha–gāte iti. gā-a-ātāmiti sthite paratvātsavarṇadīrghe ataḥ parasya
dīrghā'kārasyā'bhāvāt `āto ṅitaḥ' iti iy na bhavati. jhāvapi tathaiva rūpamāha–gāte iti.
śapā saha ākārasya savarṇadīrghe `ātmanepadeṣvanataḥ' itijheradādeśe ṭeretvamiti bhāvaḥ.
gāse gāthe gādhve. laṭa uttamapuruṣaikavacane viśeṣamāha– iṭa iti. gā a i iti sthite
savarṇadīrghe sati iṭa etve kṛte `vṛddhirecī'ti vṛddhau `gai' iti rūpamityarthaḥ.
gāvahe gāmahe. liṭi ajādau āllopaḥ. jage jagāte jagire. krādiniyamādiṭ. jagiṣe jagāthe
jagidhve. jage jagivahe jagimahe. gātā. gāsyate. gātām gātām. gātām. gāsva gāthām
gādhvam. gai gāvahai gāmahai. agāta agātām agāta. agāthāḥ āgāthām agādhvam. laṅa iṭīti.
a gā a i iti sthite ṭidādeśatvā'bhāvādettvā'bhāve savarṇadīrghe ādguṇe `age' iti
rūpamityarthaḥ. agāvahi agāmahi. geteti. liṅastādeśe śapi gā a ta iti sthite
savarṇadīrghe sīyuṭi salope yalope ādguṇa iti bhāvaḥ. geyātāmiti. gā a ātāmiti sthite
savarṇadīrghe sīyuṭi salope ādguṇa itibhāvaḥ. geranniti. jhasya ranbhāve gā a ranniti
sthite savarṇadīrghe sīyuṭi salope ādguṇa itibhāvaḥ. gethāḥ geyāthām gedhvam, geya
gevahi gemahi. āśīrliṅi āha–gāsiṣṭeti. gāsīyāstāt gāsīran. gāsīṣṭhāḥ
gāsīyāsthām gāsīdhvam. gāsīya gāsīvahi gāsīmahi. nanu gāsīṣṭetyādau
`gāṅkuṭādibhyo'ñṇinṅidi'ti ñṇidbhinnapratyayasya ṅittvavidhānena
sīyuḍāgamaviśiṣṭapratyayasya ṅittvāt `ghumāsthāgāpājahātisāṃ halī'ti halādau kṅiti
vihitamīttvaṃ syādityata āha–gāṅkuṭādibhya iti sūtre iti. `iṅa' ityanuvṛttau
`gāṅliṭī'ti vihitasya gāṅādeśasyaiva gāṅkuṭādisūtre grahaṇaṃ, na tavasya
gādhātorityarthaḥ. etacca agāsātām agāsat. agāsthāḥ agāsāthām agādhvam. agāsi
agāsvahi. agāsmahi. agāsyata. ādādiko'yamiti. tataśca `adiprabhṛtibhyaḥ śapaḥ' iti śapo
lugiti bhāvaḥ. phale tu na bheda iti. śapo luki sati gāte ityādyeva rūpam,
tasminnasatyapi gā ate ityādau savarṇadīrghe sati tadeva rūpamiti na rūpabheda ityarthaḥ.
kuṅ ghuṅ uṅ ṅuṅ śabde iti. catvāro'pi ṅitaḥ. ādyadvitīcaturthāḥ
kavargaprathamacaturthapañcamādyāḥ. tṛtīyastu kevala uvarṇaḥ. anye tviti. ādyaḥ
kevalovarṇo ṅit. itare tu pañca krameṇa kavargādyāḥ. tatra kuṅdhātorudāharati–kavate
iti. liṭi ajādau kittvādguṇā'bhāve uvaṅ. tadāha–cukuve iti. cukuvāte cukuvire
krādiniyamādiṭ. cukuviṣe cukuvāthe cukuvidhve. cukuve cukuvivahe cukuvimahe.
kotā. koṣyate. kavatām. akavata. kaveta. koṣīṣṭa. akoṣṭa. akoṣyata. evaṃ khavate ityādi.
uṅdhātorāha–avate iti. ūve iti. u u e iti sthite dvitīyasya uvarṇasuvaṅi kṛte
savarṇadīrghe iti bhāvaḥ. nanu uvaṅo bahirbhūtapratyayā'pekṣatayā bahiraṅgatvādantaraṅge
savarṇadīrghe kṛte ū e iti sthite uvaṅi uve ityevocitamityata āha–vārṇāditi. ūbāte
ūvire.krādaniyamādiṭ- ūviṣe ūvāthe ūvidhve. ūve ūvivahe ūvimahe. rūpamuktam.
saṃprati liṭi rūpamāha– ñuṅuve iti. `kuhoścu'riti ṅakārasya sthāninaścarbhavan
sthānasāmyasya pañcasvabhāvādābhyāntarapratyatnasāmyasya
pañcasvapyaviśiṣṭatvādalpaprāṇāmanunāsikyasāmyāññakāraḥ. prathamatṛtīyau tu na bhavataḥ,
ānunāsikyā'bhāvāt. cyuṅādayo'pyuvarṇāntā aniṭaḥ kuṅdhātuvajjñeyāḥ. ruṅ
gatīti. seṭko'yam. `ūddṭadantairyautirukṣṇu' ityaniṭsu paryudāsāt. tadāha–
ravitāse iti. dhṛṅ?dhāturaniṭ. dadhre iti. kittvādguṇaniṣedhe ṛkārasya yaṇ.
dadhrāte dadhrire. krādiniyamādiṭ. dadhriṣe dadhrāthe dadhridhve. dadhre dadhrivahe
dadhrimahe. dhartā. lṛṭi sye `ṛdano'riti iṭi –dhariṣyate. dhara?tām.adharata. dhareta.
āśīrliṅi sīyuṭi `uśce'ti kittvānna guṇaḥ. dhṛṣīṣṭa. `hyasvādaṅgā'diti sico
luk. adhṛta adhṛṣātām adhṛṣata. adhariṣyata. meṅ praṇidāne ṇatvamiti. praṇidānaśabde,
`praṇimayate' ityatra ca `nergade'ti ṇatvamityarthaḥ. nanu `praṇimayate' ityatra
ṇatvamidaṃ na saṃbhavati, śidviṣaye ātvā'bhāvena mārūpā'bhāvāt. tathā praṇimānaśabde'pi
ṇatvaṃ na saṃbhavati, tatar meṅaḥ kṛtātvasya lākṣaṇikamārūpatvāt.
`gāmādāgrahaṇeṣvaviśeṣaḥ' ityāśritya meṅo'pi kṛtātvasya ṇatvavidhau grahaṇe tu
mīnātimanotyorāttve pranimātā pranimāsti ityatrāpi nerṇatvāpattirityata āha-
-tatreti. tatra = `nergade'ti ṇatvavidhau. `ghume'tyasya sthāne `ghuprakṛtimā'ṅiti
paṭhitvā tatra prakṛtaśabdasya ghumāṅaprakṛtiparatvamāśritya ghau, māṅdhātau, ghumāprakṛtau
ca parata iti paryavasānamāśritya māprakṛterṅito meṅdhātoḥ kṛtātvasyāpi grahaṇasya
bhāṣyakṛtā'bhyupagatatvādityarthaḥ. evaṃ ca `praṇimayate' ityatra nā'vyāptiḥ, meṅaḥ
kṛtātvamāprakṛtitve sati ṅittvāt. nāpi mīnātaminotyorāttve pranimātā
pranimāsyatītyatra ativyāptiḥ, mārūpasya ṅittvā'bhāvāditi bhāvaḥ. etacca
ghusaṃjñāsūtre bhāṣye sthitam. mame mamāte mamire. krādiniyamādiṭ. mamiṣe mamāthe
mamidhve. mame mamivahe mamimahe. mātā. māsyate. mayatām. amayata. mayeta. māsīṣṭa. amāsta.
amāsyata. deṅdhātumeṅvat.
Bālamanoramā2 : huśnuvoḥ sārvadhātuke 224, 6.4.87 śṛṇu-antīti sthite anterṅittvāt śnorgu ṇa ni ṣe dh See More
huśnuvoḥ sārvadhātuke 224, 6.4.87 śṛṇu-antīti sthite anterṅittvāt śnorguṇaniṣedhe sati uvaṅi prāpte-- huśnuvoḥ. śnoḥ pratyayatvāttadantagrahaṇam. "iṇo yaṇi"tyato yaṇityanuvartate, "aci śnu" ityato'cīti. tasya sārvadhātukaviśeṣaṇatvāttadādividhiḥ. "eranekācaḥ" itisūtrameritivarjamanuvartate. "oḥ supī"tyata oriti ca ṣaṣṭha()ntam. tadāha-- juhoterityādinā. asaṃyogapūrvasyeti tu ukārasya viśeṣaṇaṃ na tu śnuviśeṣaṇam, tena āpnuvantītyatra yaṇ na. huśnuśvoḥ kim?. yoyuvati. atra yudhātoryaṅ()luki "adabhyastā" diti jheradādeśe yoyu-ati iti sthite anekājaṅgāvayavasya asaṃyogapūrvasya ukārasya yaṇ na bhavati. atra bhāṣye "bahulaṃ chandasī" ityanuvṛttau yaṅo'ci ce"ti vihitasya yaṅlukaśchāndasatvāt "chandasyubhayathe"tyādrdhadhātukatvāśrayaṇādeva yoyuvatītyatra yaṇabhāvasiddherhuśnugrahaṇaṃ bhāṣāyamapi kvacidyaṅ()lukaṃ jñāpayatītyuktam. tathā ca bhāṣāyāmapi anekāco'saṃyogapūrvakokārāntādyoyuvatītyādau yaṅluksiddhestatra yaṅābhāavārthaṃ huśnugrahaṇamiti phalati. jñāpakasya sāmānyapekṣatvādudāhmatovarṇāntādanyatrāpi yaṅluk sidhyati. etadevābhipretya bhāṣye-- huśanugrahaṇaṃ jñāpayati--"bhāṣāyāmapi yaṅ()luk bhavatī" , "kimetasya jñāpane prayojanaṃ, bebhidīti cecchidītītyetatsiddhaṃ bhavatī"tyuktam. atra bhidicchidyoreva grahaṇādudāhmatokārāntādanyatra bhavan yaṅluk ābhyāmeva bhavati, na tvanyatretyāhuḥ. bhidicchidyogrrahaṇaṃ pradarśanamātramityanye. śṛṇvantīti. śṛṇuthaḥ. śṛṇutetyapi jñeyam. "lopaścā'syānyatarasyāṃ mvo"rityabhipretyāha--śṛṇva ityādi.śuśrāva śuśruvatuḥ śuśruvuḥ. thali vamayośca krāditvānnityamiṇniṣedhaḥ. tadāha--śuśrotha. śuśruveti. śuśruveti. śuśrumetyapi jñeyam. śrotā. śroṣyati. śṛṇotu--śṛṇutāt śṛṇutām. śṛṇvantu. "utaśca pratyayādasaṃyogapūrvā"diti herlukaṃ matvā āha-- śṛṇviti. śṛṇutāt śṛṇutam śṛṇuta. śṛṇavānīti. āṭaḥ pittvena ṅittvā'bhāvādguṇa iti bhāvaḥ. dhru sthairye iti. aniṭ. dhravati. dudhrāva dudhruvatuḥ dudhruvuḥ. bhāradvājaniyamātthala veṭ. dudhravitha--dudhrotha dudhruvathuḥ dhudhruva. dudhrāva-dudhrava dudhruviva dudhruvima. krādiniyamādiṭ. dhrotā. dhroṣyati. dhravatu. adhravat. dhravet. dhrūyāt. adhrauṣīt. adhroṣyat. du dru gatāviti. aniṭau. davati. dravati. dudāva duduvatuḥ duduvuḥ. da#udrāva dudruvatuḥ dudruvuḥ. asya bhāradvājaniyamātthali veḍityāha-- dudodha dudavitheti. duduvathuḥ duduva. dudāva--dudava. vamayoḥ krādiniyamādiḍityāha-- duduviveti. dvitīyasya krāditvātthali nityaṃ neṭ. tadāha-- dudrotheti. dudruvathuḥ dudruva. dudrāva- dudrava. vamayoḥ krāditvāneṭ. tadāha--dudruveti. dotā. drotā. doṣyati. droṣyati. davatu. dravatu. adavat. adravat. davet. dravet. dūyāt. drūyāt. adauṣīt. caṅiti. drudhātoriti bhāvaḥ. nyūnīkaraṇamiti. nīcīkaraṇamityarthaḥ. nyūnībhavanamiti. kṣīṇabalībhavanamityarthaḥ. śatrūñjayatīti. nīcīkarotītyarthaḥ. nanu jidhātoḥ parasmaipaditvātparājayata itikathamātmanepadamityata āha--viparābhyāmiti. nanu parājayasya adhyayanena saṃśleṣaviśleṣayorabhāvātkathaṃ parājayaṃ pratdhyayanasyā'pādānatvamityata āha--parājeriti. jayati. liṭi "sam̐lliṭorje"riti kutvam. jigāya jigyatuḥ. jigyuḥ. bhāradvājaniyamātthali veṭ. jigayitha-jigetha jigyathuḥ. jigya. jigāya-jigaya. vamayoḥ krādiniyamādiṭ. jigyiva jigyima. jetā. jeṣyati. jayatu. ajayat. jayet. jīyāt. ajaiṣīt. ajaiṣṭām ajaiṣuḥ. ajaiṣīḥ ajaiṣṭam ajaiṣṭa. ajaiṣam ajaiṣva ajaiṣma. ajeṣyat. iti dheḍādayo'jantāḥ parasmaipadinaḥ. atha ḍīṅantā ṅita iti. "ḍīṅ vihāyasā gatau" ityetatparyantā ṅittvādātmanepadina ityarthaḥ. "ṣmiṅ īṣaddhasane". ṣopadeśo'yam. smayate iti. "dhātvāde"riti ṣaśya saḥ. siṣmiye iti. kittvādguṇā'bhāve iyaṅ. ādeśasakāratvāduttarakhaṇḍe sasya ṣaḥ. siṣmiyātesiṣmiyire. krādiniyamādiṭ. siṣmiyiṣe. siṣmiyāthe. "vibhāṣeṭaḥ" iti matvā āha--siṣmiyiḍhve siṣmiyidhve iti. smetā. smeṣyate. smayatām. asmayata. smayeta. smeṣīṣṭa. asmeṣṭa. asmeṣyata. guṅdhāturaniṭ. guṇa okāraḥ, avādeśa iti viśeṣaḥ. gāṅdhāturaniṭ. gāte iti. laṭastādeśe śapi savarṇadīrghe ṭerettvamiti bhāvaḥ. ātāmi tathaiva rūpamāha--gāte iti. gā-a-ātāmiti sthite paratvātsavarṇadīrghe ataḥ parasya dīrghā'kārasyā'bhāvāt "āto ṅitaḥ" iti iy na bhavati. jhāvapi tathaiva rūpamāha--gāte iti. śapā saha ākārasya savarṇadīrghe "ātmanepadeṣvanataḥ" itijheradādeśe ṭeretvamiti bhāvaḥ. gāse gāthe gādhve. laṭa uttamapuruṣaikavacane viśeṣamāha-- iṭa iti. gā a i iti sthite savarṇadīrghe sati iṭa etve kṛte "vṛddhirecī"ti vṛddhau "gai" iti rūpamityarthaḥ. gāvahe gāmahe. liṭi ajādau āllopaḥ. jage jagāte jagire. krādiniyamādiṭ. jagiṣe jagāthe jagidhve. jage jagivahe jagimahe. gātā. gāsyate. gātām gātām. gātām. gāsva gāthām gādhvam. gai gāvahai gāmahai. agāta agātām agāta. agāthāḥ āgāthām agādhvam. laṅa iṭīti. a gā a i iti sthite ṭidādeśatvā'bhāvādettvā'bhāve savarṇadīrghe ādguṇe "age" iti rūpamityarthaḥ. agāvahi agāmahi. geteti. liṅastādeśe śapi gā a ta iti sthite savarṇadīrghe sīyuṭi salope yalope ādguṇa iti bhāvaḥ. geyātāmiti. gā a ātāmiti sthite savarṇadīrghe sīyuṭi salope ādguṇa itibhāvaḥ. geranniti. jhasya ranbhāve gā a ranniti sthite savarṇadīrghe sīyuṭi salope ādguṇa itibhāvaḥ. gethāḥ geyāthām gedhvam, geya gevahi gemahi. āśīrliṅi āha--gāsiṣṭeti. gāsīyāstāt gāsīran. gāsīṣṭhāḥ gāsīyāsthām gāsīdhvam. gāsīya gāsīvahi gāsīmahi. nanu gāsīṣṭetyādau "gāṅkuṭādibhyo'ñṇinṅidi"ti ñṇidbhinnapratyayasya ṅittvavidhānena sīyuḍāgamaviśiṣṭapratyayasya ṅittvāt "ghumāsthāgāpājahātisāṃ halī"ti halādau kṅiti vihitamīttvaṃ syādityata āha--gāṅkuṭādibhya iti sūtre iti. "iṅa" ityanuvṛttau "gāṅliṭī"ti vihitasya gāṅādeśasyaiva gāṅkuṭādisūtre grahaṇaṃ, na tavasya gādhātorityarthaḥ. etacca agāsātām agāsat. agāsthāḥ agāsāthām agādhvam. agāsi agāsvahi. agāsmahi. agāsyata. ādādiko'yamiti. tataśca "adiprabhṛtibhyaḥ śapaḥ" iti śapo lugiti bhāvaḥ. phale tu na bheda iti. śapo luki sati gāte ityādyeva rūpam, tasminnasatyapi gā ate ityādau savarṇadīrghe sati tadeva rūpamiti na rūpabheda ityarthaḥ. kuṅ ghuṅ uṅ ṅuṅ śabde iti. catvāro'pi ṅitaḥ. ādyadvitīcaturthāḥ kavargaprathamacaturthapañcamādyāḥ. tṛtīyastu kevala uvarṇaḥ. anye tviti. ādyaḥ kevalovarṇo ṅit. itare tu pañca krameṇa kavargādyāḥ. tatra kuṅdhātorudāharati--kavate iti. liṭi ajādau kittvādguṇā'bhāve uvaṅ. tadāha--cukuve iti. cukuvāte cukuvire krādiniyamādiṭ. cukuviṣe cukuvāthe cukuvidhve. cukuve cukuvivahe cukuvimahe. kotā. koṣyate. kavatām. akavata. kaveta. koṣīṣṭa. akoṣṭa. akoṣyata. evaṃ khavate ityādi. uṅdhātorāha--avate iti. ūve iti. u u e iti sthite dvitīyasya uvarṇasuvaṅi kṛte savarṇadīrghe iti bhāvaḥ. nanu uvaṅo bahirbhūtapratyayā'pekṣatayā bahiraṅgatvādantaraṅge savarṇadīrghe kṛte ū e iti sthite uvaṅi uve ityevocitamityata āha--vārṇāditi. ūbāte ūvire.krādaniyamādiṭ- ūviṣe ūvāthe ūvidhve. ūve ūvivahe ūvimahe. rūpamuktam. saṃprati liṭi rūpamāha-- ñuṅuve iti. "kuhoścu"riti ṅakārasya sthāninaścarbhavan sthānasāmyasya pañcasvabhāvādābhyāntarapratyatnasāmyasya pañcasvapyaviśiṣṭatvādalpaprāṇāmanunāsikyasāmyāññakāraḥ. prathamatṛtīyau tu na bhavataḥ, ānunāsikyā'bhāvāt. cyuṅādayo'pyuvarṇāntā aniṭaḥ kuṅdhātuvajjñeyāḥ. ruṅ gatīti. seṭko'yam. "ūddṭadantairyautirukṣṇu" ityaniṭsu paryudāsāt. tadāha--ravitāse iti. dhṛṅ()dhāturaniṭ. dadhre iti. kittvādguṇaniṣedhe ṛkārasya yaṇ. dadhrāte dadhrire. krādiniyamādiṭ. dadhriṣe dadhrāthe dadhridhve. dadhre dadhrivahe dadhrimahe. dhartā. lṛṭi sye "ṛdano"riti iṭi --dhariṣyate. dhara()tām.adharata. dhareta. āśīrliṅi sīyuṭi "uśce"ti kittvānna guṇaḥ. dhṛṣīṣṭa. "hyasvādaṅgā"diti sico luk. adhṛta adhṛṣātām adhṛṣata. adhariṣyata. meṅ praṇidāne ṇatvamiti. praṇidānaśabde, "praṇimayate" ityatra ca "nergade"ti ṇatvamityarthaḥ. nanu "praṇimayate" ityatra ṇatvamidaṃ na saṃbhavati, śidviṣaye ātvā'bhāvena mārūpā'bhāvāt. tathā praṇimānaśabde'pi ṇatvaṃ na saṃbhavati, tatar meṅaḥ kṛtātvasya lākṣaṇikamārūpatvāt. "gāmādāgrahaṇeṣvaviśeṣaḥ" ityāśritya meṅo'pi kṛtātvasya ṇatvavidhau grahaṇe tu mīnātimanotyorāttve pranimātā pranimāsti ityatrāpi nerṇatvāpattirityata āha--tatreti. tatra = "nergade"ti ṇatvavidhau. "ghume"tyasya sthāne "ghuprakṛtimā"ṅiti paṭhitvā tatra prakṛtaśabdasya ghumāṅaprakṛtiparatvamāśritya ghau, māṅdhātau, ghumāprakṛtau ca parata iti paryavasānamāśritya māprakṛterṅito meṅdhātoḥ kṛtātvasyāpi grahaṇasya bhāṣyakṛtā'bhyupagatatvādityarthaḥ. evaṃ ca "praṇimayate" ityatra nā'vyāptiḥ, meṅaḥ kṛtātvamāprakṛtitve sati ṅittvāt. nāpi mīnātaminotyorāttve pranimātā pranimāsyatītyatra ativyāptiḥ, mārūpasya ṅittvā'bhāvāditi bhāvaḥ. etacca ghusaṃjñāsūtre bhāṣye sthitam. mame mamāte mamire. krādiniyamādiṭ. mamiṣe mamāthe mamidhve. mame mamivahe mamimahe. mātā. māsyate. mayatām. amayata. mayeta. māsīṣṭa. amāsta. amāsyata. deṅdhātumeṅvat.
Tattvabodhinī1 : huśnuvoḥ. juhvati. sunvati. huśnuvoḥ kim ?. yoyuvati. nonuvati.
sārvadh āt uk e ki Sū #196 See More
huśnuvoḥ. juhvati. sunvati. huśnuvoḥ kim ?. yoyuvati. nonuvati.
sārvadhātuke kima ?. juhuvatuḥ. juhuvuḥ. asaṃyogapūrveti kim ?. akṣṇuvanti.
asaṃyogapūrvaghaṇamorviśeṣaṇaṃ na śnupratyayasya. tena āpnuvantītyatrāpi yaṇniṣedhaḥ
sidhyati. pratyayaviśeṣaṇatve tu akṣṇuvantītyatraiva niṣedhaḥ syāditi bhāvaḥ.
syādetat– yaṅlukaśchāndasatvādyoyuvatītyādau pratyayasya
`chandasyubhayathe'tyanenādrdhakatvāśrayaṇe yaṇādeśo na bhavediti kimanena huśnugrahaṇena ?.
na ca yuvanti nuvantītyatrātiprasaṅgavāraṇārthaṃ tadgrahaṇamiti vācyam, anekāca'
ityasyānuvartanenoktadoṣā'bhāvāditi cet. atrāhuḥ-
- `dādhartidardhartidardharṣibobhūtu' iti cchandasi nipātanādbhāṣāyāṃ yaṅluki
bobhavī#ītyādau `bhūsuvo'riti guṇaniṣedho na pravartate, ata eva bhāṣāyāmapi yaṅluk siddha
iti vakṣyamāṇatvāt– yoyuvatītyādāvatiprasaṅgavāraṇāya huśnugrahaṇaṃ kartavyameveti.
huśnugrahaṇājjñāpakādbhāṣāyāmapi kvacidyaṅlugbhavatīti bhāṣyakārāḥ. evaṃ ca
sārvadhātukaparayorhuśnuvoranekāctvā'vayabhicārādanekāca ityasyānuvṛttiriha
kimarthetyāśaṅkāyā niravakāśa eva. tadanuvṛttyabhāve huśnugrahaṇasya
jñāpakatvā'saṃbhavāditi dik. dudavitheti. bhāradvājaniyamādiṭ. dudrotha. dudruveti.
krāditvā lliṭi neṭ. gāṅ gatau. gāte gāte gāte iti. pūrvaṃ śapā saha savarṇadīrghe
kṛte `āto ṅitaḥ' iti na pravartate, `ātmanepadeṣvanataḥ' iti tu pravartate iti
tā''tāṃjheṣu tulyaṃ rūpamiti bhāvaḥ. gai. gāvahe. gāmahe. jage. jagāte. gātām gātām
gātām. gāsva. uttame tu– gai. gāvahai. gāmahai. agāt. agātām. na tvasyeti.
`gāte' ityādau taṅaṃ pravarttya ṅakārasya caritārthatvāt. ādeśaṅakārastu na
caritārthaḥ, sthānivadbhāvena ṅittvādeva taṅaḥ siddhatvāditi bhāvaḥ. ādādiko'yamiti.
evaṃca gāte gāthe ityādāvātāmāthāmoḥ parataḥ `āto ṅitaḥ' ityasya pravṛttiśaṅkaiva
nāstīti bhāvaḥ. phaletu na bheda iti. na ca gāte gāthe ityādau śapā saha savarṇadīrghe
kṛte'pi pūrvasmātparasya vidhau kartavye sthānivattvādataḥ paratvena ṅitāmākārasya
iy syāditi śaṅkyam, pañcamīsamāsapakṣasyā'nityatvābhyupagamāditi bhāvaḥ. ñuṅuve
iti. `kuṅoścu'riti ṅasya ñaḥ. cyuṅiti. asmātpacādyaci viklavaḥ.
vabayorabhedādviklaba ityanye. meṅ. praṇimayata iti. nanu `nergade'ti kathamiha ṇatvaṃ
syāt, śidviṣaye ātvā'bhāva#ena mārūpā'bhāvāt, aśidviṣaye kṛtātve'pyasmin
ṇatvaṃ durlabhameva, pratipadoktasyaiva mādhātogrrahaṇaucityānna tvasya lākṣaṇikasya.
`gāmādāgrahaṇeṣvaviśeṣaḥ' ityabhyupagame tu mīnātiminotyorātve kṛte pranimātā
pranimāsyatītyādāvatiprasaṅgaḥ syādityata āha– tatreti. iṣṭatvāditi. ayaṃ bhāvaḥ-
- ghusaṃjñāsūtre praṇidayate praṇidhayatītyādau ṇatvasiddhaye bhāṣyakārairitthaṃ
siddhāntitam, `nergadanade'ti ṇatvavidhau `ghume'tyasya sthāne `ghuprakṛtimāṅi'ti
paṭhanīyam. ghuśca prakṛtiśca māṅ ceti dvandvaḥ. prakṛtiśca kasyetyākāṅkṣāyāṃ
saṃnidhānātpūrvottarayoreva. tena na kvāpyavyāptiḥ. nāpi `mā māne' ityatra,
mīnātiminotyoścā'tivyāptiḥ, māṅiti ṅakārānubandhakasyaiva paṭhitatvāditi.
Tattvabodhinī2 : huśnuvoḥ sārvadhātuke 196, 6.4.87 huśnuvoḥ. juhvati. sunvati. huśnuvoḥ k im ?. y oy See More
huśnuvoḥ sārvadhātuke 196, 6.4.87 huśnuvoḥ. juhvati. sunvati. huśnuvoḥ kim?. yoyuvati. nonuvati. sārvadhātuke kima?. juhuvatuḥ. juhuvuḥ. asaṃyogapūrveti kim?. akṣṇuvanti. asaṃyogapūrvaghaṇamorviśeṣaṇaṃ na śnupratyayasya. tena āpnuvantītyatrāpi yaṇniṣedhaḥ sidhyati. pratyayaviśeṣaṇatve tu akṣṇuvantītyatraiva niṣedhaḥ syāditi bhāvaḥ. syādetat-- yaṅlukaśchāndasatvādyoyuvatītyādau pratyayasya "chandasyubhayathe"tyanenādrdhakatvāśrayaṇe yaṇādeśo na bhavediti kimanena huśnugrahaṇena?. na ca yuvanti nuvantītyatrātiprasaṅgavāraṇārthaṃ tadgrahaṇamiti vācyam, anekāca" ityasyānuvartanenoktadoṣā'bhāvāditi cet. atrāhuḥ-- "dādhartidardhartidardharṣibobhūtu" iti cchandasi nipātanādbhāṣāyāṃ yaṅluki bobhavī#ītyādau "bhūsuvo"riti guṇaniṣedho na pravartate, ata eva bhāṣāyāmapi yaṅluk siddha iti vakṣyamāṇatvāt-- yoyuvatītyādāvatiprasaṅgavāraṇāya huśnugrahaṇaṃ kartavyameveti. huśnugrahaṇājjñāpakādbhāṣāyāmapi kvacidyaṅlugbhavatīti bhāṣyakārāḥ. evaṃ ca sārvadhātukaparayorhuśnuvoranekāctvā'vayabhicārādanekāca ityasyānuvṛttiriha kimarthetyāśaṅkāyā niravakāśa eva. tadanuvṛttyabhāve huśnugrahaṇasya jñāpakatvā'saṃbhavāditi dik. dudavitheti. bhāradvājaniyamādiṭ. dudrotha. dudruveti. krāditvā lliṭi neṭ. gāṅ gatau. gāte gāte gāte iti. pūrvaṃ śapā saha savarṇadīrghe kṛte "āto ṅitaḥ" iti na pravartate, "ātmanepadeṣvanataḥ" iti tu pravartate iti tā''tāṃjheṣu tulyaṃ rūpamiti bhāvaḥ. gai. gāvahe. gāmahe. jage. jagāte. gātām gātām gātām. gāsva. uttame tu-- gai. gāvahai. gāmahai. agāt. agātām. na tvasyeti. "gāte" ityādau taṅaṃ pravarttya ṅakārasya caritārthatvāt. ādeśaṅakārastu na caritārthaḥ, sthānivadbhāvena ṅittvādeva taṅaḥ siddhatvāditi bhāvaḥ. ādādiko'yamiti. evaṃca gāte gāthe ityādāvātāmāthāmoḥ parataḥ "āto ṅitaḥ" ityasya pravṛttiśaṅkaiva nāstīti bhāvaḥ. phaletu na bheda iti. na ca gāte gāthe ityādau śapā saha savarṇadīrghe kṛte'pi pūrvasmātparasya vidhau kartavye sthānivattvādataḥ paratvena ṅitāmākārasya iy syāditi śaṅkyam, pañcamīsamāsapakṣasyā'nityatvābhyupagamāditi bhāvaḥ. ñuṅuve iti. "kuṅoścu"riti ṅasya ñaḥ. cyuṅiti. asmātpacādyaci viklavaḥ. vabayorabhedādviklaba ityanye. meṅ. praṇimayata iti. nanu "nergade"ti kathamiha ṇatvaṃ syāt, śidviṣaye ātvā'bhāva#ena mārūpā'bhāvāt, aśidviṣaye kṛtātve'pyasmin ṇatvaṃ durlabhameva, pratipadoktasyaiva mādhātogrrahaṇaucityānna tvasya lākṣaṇikasya. "gāmādāgrahaṇeṣvaviśeṣaḥ" ityabhyupagame tu mīnātiminotyorātve kṛte pranimātā pranimāsyatītyādāvatiprasaṅgaḥ syādityata āha-- tatreti. iṣṭatvāditi. ayaṃ bhāvaḥ-- ghusaṃjñāsūtre praṇidayate praṇidhayatītyādau ṇatvasiddhaye bhāṣyakārairitthaṃ siddhāntitam, "nergadanade"ti ṇatvavidhau "ghume"tyasya sthāne "ghuprakṛtimāṅi"ti paṭhanīyam. ghuśca prakṛtiśca māṅ ceti dvandvaḥ. prakṛtiśca kasyetyākāṅkṣāyāṃ saṃnidhānātpūrvottarayoreva. tena na kvāpyavyāptiḥ. nāpi "mā māne" ityatra, mīnātiminotyoścā'tivyāptiḥ, māṅiti ṅakārānubandhakasyaiva paṭhitatvāditi.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
juhvati, juhvatu। śnupratyayāntasya -- sunvanti, sunvantu॥
Research Papers and Publications