Kāśikāvṛttī1: iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ. yanti. yantu. āyan. iyaṅādeśāpavado 'y See More
iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ. yanti. yantu. āyan. iyaṅādeśāpavado 'yam. madhye
'pavadāḥ pūrvān vidhīn bādhante iti guṇavṛddhibhyāṃ paratvādayaṃ bādhyate. ayanam.
āyakaḥ.
Kāśikāvṛttī2: iṇo yaṇ 6.4.81 iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ. yanti. yantu. āyan. iy See More
iṇo yaṇ 6.4.81 iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ. yanti. yantu. āyan. iyaṅādeśāpavado 'yam. madhye 'pavadāḥ pūrvān vidhīn bādhante iti guṇavṛddhibhyāṃ paratvādayaṃ bādhyate. ayanam. āyakaḥ.
Nyāsa2: iṇo yaṇ?. , 6.4.81 atra pakṣadvayaṃ sambhāvyate--"iṇaḥ" iti pratyāhāra See More
iṇo yaṇ?. , 6.4.81 atra pakṣadvayaṃ sambhāvyate--"iṇaḥ" iti pratyāhāragrahaṇaṃ syāt(), dhātugrahaṇaṃ vā? tatra "erac()" 3.3.56 iti, "orāvaśyake" 3.1.125 iti, "urat()" 7.4.66 ityavamādibhyo nirdeśebhya eva nedaṃ pratyāhāragrahaṇam(). ataḥ pariśeṣyād()dhātugrahaṇamevedaṃ vijñāyate. ṇakāroccāraṇamigiṅornivṛttyartham(). ye tu "iṇvadikaḥ" (vā.167) iti sāmānyenātideśamicchanti, teṣāmiṅa eva nivṛttyartham(). ikastvadhiyantīti bhavitavyameva yaṇā. atha "neṇaḥ" ityeva kasmānnoktam(), iyaṅādeśe'ci pratiṣiddhe sati "iko yaṇaci" (6.1.77) iti yaṇ? bhaviṣyati? satyametat(); uttarārthantu yaṇgrahaṇam(). "yanti" ityadyudāharaṇeṣvadāditvācchapo luk(). "āyan()" iti. laṅ? jho'ntādeśe saṃyogāntalopaḥ, asiddhatvādajāditvādāṭ(). atheha kasmānna bhavati--ayanam? āyaka iti? ata āha--"iyaṅādeśāpavādo'yam()" iti. nanu yatheyaṅi prāpto'yamārabhyate, tathā guṇavṛddhyorapi, tat? kuta etallabhyate--ayamiyaṅo'pavādaḥ, na guṇavṛddhyorityāha--"madhye'pavādāḥ" ityādi. itikaraṇo hetau. yasmāt? "madhye'pavādāḥ pūrvānvidhīnbādhante nottarān()" (vyā.pa.10), tasmādiyaṅa eva pūrvasya vidherayamapavādaḥ, na tu parayorguṇavṛddhyoḥ yataścaitadevaṃ tena guṇavṛddhibhyāṃ tu paratvādbādhyate. asyāvakāśaḥ--yanti, yantviti. "guṇavṛddhyoḥ--cayanam(), cāyaka iti; ayanam(), āyaka ityatrobhayaṃ prāpnoti. paratvādyaṇaṃ bādhitvā guṇavṛddhī bhavataḥ॥
Laghusiddhāntakaumudī1: ajādau pratyaye pare. yanti.. Sū #581
Laghusiddhāntakaumudī2: iṇo yaṇ 581, 6.4.81 ajādau pratyaye pare. yanti॥
Bālamanoramā1: iṇo yaṇ. `aci śnudhātu'ityato'cītyanuvṛttasya
aṅgādhikāralabdhā'ṅgākṣiptap Sū #286 See More
iṇo yaṇ. `aci śnudhātu'ityato'cītyanuvṛttasya
aṅgādhikāralabdhā'ṅgākṣiptapratyayaviśeṣaṇatvāttadādividhirityabhipretya śeṣapūraṇena
sūtraṃ vyācaṣṭe– ajādau pratyaye pare iti. iyaṅo'pavāda iti. iyaṅi prāpte eva
tadārambhāditi bhāvaḥ. guṇavṛddhī tu paratvādasya bādhike. yathā–ayanam. āyakaḥ. yantīti.
eṣi ithaḥ itha. emi ivaḥ imaḥ. iyāyeti. dvitve sati uttarakhaṇḍavṛddhāvāyādeśe
`abhyāsasyā'savarṇe' itīyaṅ. atusi tu dvitve kittvādguṇā'bhāve i i atus iti
sthite `iṇo ya'ṇityuttarakhaṇḍasya yaṇi i-yaturiti sthite —
Bālamanoramā2: iṇo yaṇ 286, 6.4.81 iṇo yaṇ. "aci śnudhātu"ityato'cītyanuvṛttasya aṅgā See More
iṇo yaṇ 286, 6.4.81 iṇo yaṇ. "aci śnudhātu"ityato'cītyanuvṛttasya aṅgādhikāralabdhā'ṅgākṣiptapratyayaviśeṣaṇatvāttadādividhirityabhipretya śeṣapūraṇena sūtraṃ vyācaṣṭe-- ajādau pratyaye pare iti. iyaṅo'pavāda iti. iyaṅi prāpte eva tadārambhāditi bhāvaḥ. guṇavṛddhī tu paratvādasya bādhike. yathā--ayanam. āyakaḥ. yantīti. eṣi ithaḥ itha. emi ivaḥ imaḥ. iyāyeti. dvitve sati uttarakhaṇḍavṛddhāvāyādeśe "abhyāsasyā'savarṇe" itīyaṅ. atusi tu dvitve kittvādguṇā'bhāve i i atus iti sthite "iṇo ya"ṇityuttarakhaṇḍasya yaṇi i-yaturiti sthite ---
Tattvabodhinī1: yena nāprāptinyāyeneti bhāvaḥ. guṇavṛddhī tu paratvādasya bādhike. ayanam. āyak Sū #248
Tattvabodhinī2: iṇo yaṇ 248, 6.4.81 yena nāprāptinyāyeneti bhāvaḥ. guṇavṛddhī tu paratvādasya bā See More
iṇo yaṇ 248, 6.4.81 yena nāprāptinyāyeneti bhāvaḥ. guṇavṛddhī tu paratvādasya bādhike. ayanam. āyakaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents