Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इणो यण् iṇo yaṇ
Individual Word Components: iṇaḥ yaṇ
Sūtra with anuvṛtti words: iṇaḥ yaṇ aṅgasya (6.4.1), asiddhavat (6.4.22), aci (6.4.77)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For the ((i)) of the root ((iṅ)) (((eti))) is substituted a semivowel (((ya))), before an affix beginning with a vowel. Source: Aṣṭādhyāyī 2.0

The semivowel y(a̱Ṇ) replaces [the áṅga 1 final 1.1.52 of the verbal stem] iṆ- `go' (II 36) [before 1.1.66 an affix 3.1.1 beginning with a vowel 77]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.77


Commentaries:

Kāśikāvṛttī1: iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ. yanti. yantu. āyan. iyaṅādeśāpavado 'y   See More

Kāśikāvṛttī2: iṇo yaṇ 6.4.81 iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ. yanti. yantu. āyan. iy   See More

Nyāsa2: iṇo yaṇ?. , 6.4.81 atra pakṣadvayaṃ sambhāvyate--"iṇaḥ" iti pratra   See More

Laghusiddhāntakaumudī1: ajādau pratyaye pare. yanti.. Sū #581

Laghusiddhāntakaumudī2: iṇo yaṇ 581, 6.4.81 ajādau pratyaye pare. yanti

Bālamanoramā1: iṇo yaṇ. `aci śnudhātu'ityato'cītyanuvṛttasya aṅgādhikāralabdhā'ṅgākṣiptap Sū #286   See More

Bālamanoramā2: iṇo yaṇ 286, 6.4.81 iṇo yaṇ. "aci śnudhātu"ityato'cītyanuvṛttasya aṅ   See More

Tattvabodhinī1: yena nāprāptinyāyeneti bhāvaḥ. guṇavṛddhī tu paratvādasya bādhike. ayanam. āyak Sū #248

Tattvabodhinī2: iṇo yaṇ 248, 6.4.81 yena nāprāptinyāyeneti bhāvaḥ. guṇavṛddhī tu paratdasya    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions