Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न ल्यपि na lyapi
Individual Word Components: na lyapi
Sūtra with anuvṛtti words: na lyapi aṅgasya (6.4.1), asiddhavat (6.4.22), ārdhadhātuke (6.4.46), ātaḥ (6.4.64), ghumāsthāgāpājahātisām (6.4.66)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

The ((ī)) substitution for ((ā)) under rule 6.4.66, does not apply when the absolutive affix ((lyap)) follows ((ghu)), ((mā)), ((sthā)), ((gā)), ((pā)), ((hā)) and ((sā))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme e 67] does not (ná) replace the [áṅgá 1 final 1.1.52 phoneme āT 64 of the verbal stems listed in 66 above before 1.1.66 the ārdhadhātuka 46 substitute affix 3.1.1] LyaP (for Ktvā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.66


Commentaries:

Kāśikāvṛttī1: lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktaṃ tanna. pradāya. pradhāya.   See More

Kāśikāvṛttī2: na lyapi 6.4.69 lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktatanna. p   See More

Nyāsa2: na lyapi. , 6.4.69 veti nivṛttam(); uttarasūtre punaranyatasyāṃgrahaṇāt(). &quot   See More

Tattvabodhinī1: na lyapi. kathaṃ tarhi `nipīya yasye'ti śrīharṣaprayoga iti cedatrāhuḥ- Sū #1603   See More

Tattvabodhinī2: na lyapi 1603, 6.4.69 na lyapi. kathaṃ tarhi "nipīya yasye"ti śrīharṣa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions