Kāśikāvṛttī1: lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktaṃ tanna. pradāya. pradhāya. See More
lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktaṃ tanna. pradāya. pradhāya. pramāya.
prasthāya. pragāya. prapāya. prahāya. avasāya.
Kāśikāvṛttī2: na lyapi 6.4.69 lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktaṃ tanna. p See More
na lyapi 6.4.69 lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktaṃ tanna. pradāya. pradhāya. pramāya. prasthāya. pragāya. prapāya. prahāya. avasāya.
Nyāsa2: na lyapi. , 6.4.69 veti nivṛttam(); uttarasūtre punaranyatasyāṃgrahaṇāt(). " See More
na lyapi. , 6.4.69 veti nivṛttam(); uttarasūtre punaranyatasyāṃgrahaṇāt(). "yaduktam()" iti. īttvam(), na punaranantaramettvam(); tasya lyapi prāptyabhāvāt(). pratiṣedhasya ca prāptipūrvakatvāt()॥
Tattvabodhinī1: na lyapi. kathaṃ tarhi `nipīya yasye'ti śrīharṣaprayoga iti cedatrāhuḥ- pī Sū #1603 See More
na lyapi. kathaṃ tarhi `nipīya yasye'ti śrīharṣaprayoga iti cedatrāhuḥ- pīṅ
pāne iti divādigaṇasthāt lyapi na doṣa iti. iha praśāya pracchāyetyatra
`śācchoranyatarasyā'miti prāptasyetvasyāpyabhāvo bodhyaḥ.
Tattvabodhinī2: na lyapi 1603, 6.4.69 na lyapi. kathaṃ tarhi "nipīya yasye"ti śrīharṣa See More
na lyapi 1603, 6.4.69 na lyapi. kathaṃ tarhi "nipīya yasye"ti śrīharṣaprayoga iti cedatrāhuḥ- pīṅ pāne iti divādigaṇasthāt lyapi na doṣa iti. iha praśāya pracchāyetyatra "śācchoranyatarasyā"miti prāptasyetvasyāpyabhāvo bodhyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents