Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एर्लिङि erliṅi
Individual Word Components: eḥ liṅi
Sūtra with anuvṛtti words: eḥ liṅi aṅgasya (6.4.1), asiddhavat (6.4.22), ārdhadhātuke (6.4.46), kṅiti (6.4.63), ātaḥ (6.4.64), ghumāsthāgāpājahātisām (6.4.66)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((e)) is substituted for the ((ā)) of the above roots in the Benedictive mood Active. Source: Aṣṭādhyāyī 2.0

The substitute vowel phoneme /e/ replaces [áṅga 1 final 1.1.52 vowel phoneme āT 64 of verbal stems denoted by the t.t. GHU as well as mā-, sthā-, gā-, pā-, hā- and sā- 66 before 1.1.66 ārdhadhātuka 46] l-substitutes of lIṄ [with marker K or Ṅ as IT 63]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.46, 6.4.63, 6.4.64, 6.4.66


Commentaries:

Kāśikāvṛttī1: ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati. deyāt. dhe. me   See More

Kāśikāvṛttī2: er liṅi 6.4.67 ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati. de   See More

Nyāsa2: erliṅi. , 6.4.67 "pūrveṇettve prāpta etvaṃ vidhīyate. "meyāt()" i   See More

Laghusiddhāntakaumudī1: ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅi. peyāt. tisthe Sū #492   See More

Laghusiddhāntakaumudī2: erliṅi 492, 6.4.67 ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅ   See More

Bālamanoramā1: erliṅi. `e'riti prathamāntam. `ādrdhadhātuke'ityadhikṛtam. `ghust Sū #211   See More

Bālamanoramā2: erliṅi 211, 6.4.67 erliṅi. "e"riti prathamāntam. "ādrdhadtuke&q   See More

Tattvabodhinī1: erliṅi. māsthādīnamiti. māsthāgāpājahātisāmityarthaḥ. mā māne. gāmādāgrahaṇeṣva Sū #183   See More

Tattvabodhinī2: erliṅi 183, 6.4.67 erliṅi. māsthādīnamiti. māsthāgāpājahātisāmityarthaḥ. mā ne   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions