Kāśikāvṛttī1:
ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati. deyāt. dheyā. meyā
See More
ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati. deyāt. dheyā. meyāt.
stheyāt. geyāt. peyāt. heyāt. avaseyāt. kṅiti ityeva, dāsīṣṭa. dhāsīṣṭa.
Kāśikāvṛttī2:
er liṅi 6.4.67 ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati. de
See More
er liṅi 6.4.67 ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati. deyāt. dheyā. meyāt. stheyāt. geyāt. peyāt. heyāt. avaseyāt. kṅiti ityeva, dāsīṣṭa. dhāsīṣṭa.
Nyāsa2:
erliṅi. , 6.4.67 "pūrveṇettve prāpta etvaṃ vidhīyate. "meyāt()" i
See More
erliṅi. , 6.4.67 "pūrveṇettve prāpta etvaṃ vidhīyate. "meyāt()" iti. "mā māne" (dhā.pā.1062) ityasyedam()dāharaṇam(), na tu māṅ meṅoḥ, tayohrrātmanepaditvātparasmaipadaṃ na sambhavati. "geyāt()" iti. "kai gai" (dhā.pā.916,917) ityasyodāharaṇam(), na tu gāṅaḥ; tasya parasmaipadāsambhavāt(). nāpīṇigiṅādeśānām(); teṣāmapi liṅyasambhavāt(). iṅādeśasya tu pūrvasmācca hetoḥ॥
Laghusiddhāntakaumudī1:
ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅi. peyāt.
gātisthe Sū #492
See More
ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅi. peyāt.
gātistheti sico luk. apāt. apātām..
Laghusiddhāntakaumudī2:
erliṅi 492, 6.4.67 ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅ
See More
erliṅi 492, 6.4.67 ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅi. peyāt. gātistheti sico luk. apāt. apātām॥
Bālamanoramā1:
erliṅi. `e'riti prathamāntam. `ādrdhadhātuke'ityadhikṛtam.
`ghumāsthā Sū #211
See More
erliṅi. `e'riti prathamāntam. `ādrdhadhātuke'ityadhikṛtam.
`ghumāsthāgāpājahātisā'mityanuvartate. ghu mā sthā gā pā jahāti sā eṣāṃ dvandvāt
ṣaṣṭhībahavanacam. tadāha– ghusaṃjñānāṃ māsthādīnāmiti. kiti liṅiti. `dīṅo yu'ḍityataḥ
kitītyanuvṛtteriti bhāvaḥ. ṅitīti nānuvartate, liṅādrdhadhātukasya
ṅittvā'saṃbhāvāt.
Bālamanoramā2:
erliṅi 211, 6.4.67 erliṅi. "e"riti prathamāntam. "ādrdhadhātuke&q
See More
erliṅi 211, 6.4.67 erliṅi. "e"riti prathamāntam. "ādrdhadhātuke"ityadhikṛtam. "ghumāsthāgāpājahātisā"mityanuvartate. ghu mā sthā gā pā jahāti sā eṣāṃ dvandvāt ṣaṣṭhībahavanacam. tadāha-- ghusaṃjñānāṃ māsthādīnāmiti. kiti liṅiti. "dīṅo yu"ḍityataḥ kitītyanuvṛtteriti bhāvaḥ. ṅitīti nānuvartate, liṅādrdhadhātukasya ṅittvā'saṃbhāvāt.
Tattvabodhinī1:
erliṅi. māsthādīnamiti. māsthāgāpājahātisāmityarthaḥ. mā māne.
gāmādāgrahaṇeṣva Sū #183
See More
erliṅi. māsthādīnamiti. māsthāgāpājahātisāmityarthaḥ. mā māne.
gāmādāgrahaṇeṣvaviśeṣe'pi māṅmeṅau neha gṛhrete, liṅi kittvā'saṃbhavāt. ṣṭā
gatinivṛttau. gai śabde. gāṅ gatau iti tu na gṛhrate, liṅi kittvā'saṃbhavādeva. pā
pāne. ohāk tyāge. ṣo'ntakarmaṇi. deyāt. dheyāt. meyāt. stheyāt. geyāt.
peyāt. heyāt. avasaṃyāt. ādrdhadhātuke kim ?. māyāt. māyātām. māyuḥ. kitīti
kim ?. dāsīṣṭa. iha `dīṅo yuḍacī'tyataḥ kṅitītyanuvartamāne'pi prakṛtopayogitayā
kitītyasyaivānuvṛttiḥ kṛtā.
Tattvabodhinī2:
erliṅi 183, 6.4.67 erliṅi. māsthādīnamiti. māsthāgāpājahātisāmityarthaḥ. mā māne
See More
erliṅi 183, 6.4.67 erliṅi. māsthādīnamiti. māsthāgāpājahātisāmityarthaḥ. mā māne. gāmādāgrahaṇeṣvaviśeṣe'pi māṅmeṅau neha gṛhrete, liṅi kittvā'saṃbhavāt. ṣṭā gatinivṛttau. gai śabde. gāṅ gatau iti tu na gṛhrate, liṅi kittvā'saṃbhavādeva. pā pāne. ohāk tyāge. ṣo'ntakarmaṇi. deyāt. dheyāt. meyāt. stheyāt. geyāt. peyāt. heyāt. avasaṃyāt. ādrdhadhātuke kim?. māyāt. māyātām. māyuḥ. kitīti kim?. dāsīṣṭa. iha "dīṅo yuḍacī"tyataḥ kṅitītyanuvartamāne'pi prakṛtopayogitayā kitītyasyaivānuvṛttiḥ kṛtā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents