Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca
Individual Word Components: syasicsīyuṭ‍tāsiṣu bhāvakarmmaṇoḥ upadeśe ajjhanagrahadṛśām vā ciṇvat iṭ ca
Sūtra with anuvṛtti words: syasicsīyuṭ‍tāsiṣu bhāvakarmmaṇoḥ upadeśe ajjhanagrahadṛśām vā ciṇvat iṭ ca aṅgasya (6.4.1), asiddhavat (6.4.22), ārdhadhātuke (6.4.46)
Type of Rule: atideśa
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before the affixes ((sya)) (First Future and Conditional), ((sic)) (S-Aorist), ((sīyuṭ)) (Benedictive) and ((tāsi)) (the Priphrastic Future), when there are used in the Impersonal (((bhava))) and Passive (((karma))) Voices, (1) the verbal stems endingin a vowel in the Grammatical system of instruction (((upadeśa))), as well as the verbs (2) ((han)) (3) ((grah)) and (4) ((dṛś)) are treated optionally in the same way as in the third person of the Passive Aorist in ((ciṅ)), and when so treated, they have the augment ((iṭ))|| Source: Aṣṭādhyāyī 2.0

When the impersonal (bhāv-é) or passive (kár-maṇ-i) construction is denoted by the l-replacements (3.4.69), those operations which apply [before 1.1.66 the affix 3.1.1] °-CiṆ also [optionally 61 apply before 1.1.66 the l-markers] °-syá-, °-si̱C-, °-sīyu̱T and °-tāsi-, and (ca) if the operations are applied then initial increment iṬ is inserted before them and is valid after verbal stems [which end in 1.1.72] a vowel (aC-°) as well as the verbal stems han- `kill, strike, hurt' (II 2), gráh- `seize' (IX 61) and dr̥ś- `see, perceive' (1.1.37). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.46

Mahābhāṣya: With kind permission: Dr. George Cardona

1/17:bhāvakarmaṇoḥ iti katham idam vijñāyate |
2/17:bhāvakarmaṇoḥ ye syādayaḥ iti , āhosvit bhāvakarmavācini parataḥ ye syādayaḥ iti |
3/17:kim ca ataḥ |
4/17:yadi vijñāyate bhāvakarmaṇoḥ ye syādayaḥ iti sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ |
5/17:atha vijñāyate bhāvakarmavācini parataḥ ye syādayaḥ iti syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ |
See More


Kielhorn/Abhyankar (III,205.3-12) Rohatak (IV, 734-736)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sva sic sīyuṭ tāsi ityeteṣu bhāvakarmaviṣayeṣu parata upadeśe ajantānām aṅ   See More

Kāśikāvṛttī2: syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe 'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca 6.4.62    See More

Nyāsa2: syasicsīyudtāsiṣu bhāvakarmaṇorupadeśe'jjhanagrahadṛśāṃ vā ciṇvadiṭ? ca. , 6.4.6   See More

Laghusiddhāntakaumudī1: upadeśe yo'c tadantānāṃ hanādīnāṃ ca ciṇīvāṅgakāryaṃ vā syātsyādiṣu bvakarmaṇ Sū #756   See More

Laghusiddhāntakaumudī2: syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca 756, 6.4.   See More

Bālamanoramā1: syasic. ac hana graha dṛś eṣāṃ dvandvātṣaṣṭhī. upadeśa itca eva viśeṣaṇam, neta Sū #582   See More

Bālamanoramā2: syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca 582, 6.4.   See More

Tattvabodhinī1: syasic?sīyuṭ?tāsiṣu. yadyapyajādayo dvandvena nirdiṣṭāstathāpyupadeśa ityaca ev Sū #478   See More

Tattvabodhinī2: syasic?sīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagarhadṛśāṃ vā ciṇvadiṭ ca 478, 6.4   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions