Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्यस्य विभाषा kyasya vibhāṣā
Individual Word Components: kyasya vibhāṣā
Sūtra with anuvṛtti words: kyasya vibhāṣā aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), ārdhadhātuke (6.4.46), lopaḥ (6.4.48), halaḥ (6.4.49)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The elision of ((ya)) of the Denominative stem (((kya))) is optional, when preceded by a consonant and followed by an ârdhadhâtuka affix. Source: Aṣṭādhyāyī 2.0

[Lopa (0̸) 48] optionally (vibhāṣā) replaces [the áṅga 1 final syllable ya after a consonant 49 of the affix 3.1.1] Kyá (= KyáC 3.1.8, and KyáṄ 3.1.11) [before 1.1.66 an ārdhadhātuka 46 affix 3.1.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.46, 6.4.48, 6.4.49


Commentaries:

Kāśikāvṛttī1: kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke. samidhyitā, samidhi.    See More

Kāśikāvṛttī2: kyasya vibhāṣā 6.4.50 kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadtuke.    See More

Nyāsa2: kyasya vibhāṣā. , 6.4.50 "kya" iti kyackyaṅorutsṛṣṭānubandhayony   See More

Laghusiddhāntakaumudī1: halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke. ādeḥ parasya. ato lopaḥ. tasya sth Sū #727   See More

Laghusiddhāntakaumudī2: kyasya vibhāṣā 727, 6.4.50 halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke. ādeḥ par   See More

Bālamanoramā1: kyasya vibhāṣā. `yasya halaḥ' ityato hala iti pañcamynatamanuvartate. dr Sū #485   See More

Bālamanoramā2: kyasya vibhāṣā 485, 6.4.50 kyasya vibhāṣā. "yasya halaḥ" ityato hala i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions