Kāśikāvṛttī1:
akārāntasya ārdhadhātuke lopo bhavati. cikīrṣitā. cikīrṣitum. cikīrṣitavyam.
dhi
See More
akārāntasya ārdhadhātuke lopo bhavati. cikīrṣitā. cikīrṣitum. cikīrṣitavyam.
dhinutaḥ. kṛṇutaḥ. ataḥ iti kim? cetā. stotā. taparakaraṇaṃ kim? yātā. vātā.
ārdhādhātuke iti kim? vṛkṣatvam. vṛkṣatā. vṛddhidīrghābhyām ato lopaḥ
pūrvavipratiṣedhena. cikīrṣakaḥ. jihīrṣakaḥ. cikīrṣyate. jihīrṣyate.
Kāśikāvṛttī2:
ato lopaḥ 6.4.48 akārāntasya ārdhadhātuke lopo bhavati. cikīrṣitā. cikīrṣitum.
See More
ato lopaḥ 6.4.48 akārāntasya ārdhadhātuke lopo bhavati. cikīrṣitā. cikīrṣitum. cikīrṣitavyam. dhinutaḥ. kṛṇutaḥ. ataḥ iti kim? cetā. stotā. taparakaraṇaṃ kim? yātā. vātā. ārdhādhātuke iti kim? vṛkṣatvam. vṛkṣatā. vṛddhidīrghābhyām ato lopaḥ pūrvavipratiṣedhena. cikīrṣakaḥ. jihīrṣakaḥ. cikīrṣyate. jihīrṣyate.
Nyāsa2:
ato lopaḥ. , 6.4.48 "dhinutaḥ, kṛṇutaḥ" iti. "hivi divi dhivi prā
See More
ato lopaḥ. , 6.4.48 "dhinutaḥ, kṛṇutaḥ" iti. "hivi divi dhivi prāṇanārthāḥ" (dhā.pā.591,592,593), "kṛvi hiṃsākaraṇayoḥ" (dhā.pā.598) iditvānnum(), laṭ(), tas(), "dhinvikṛṇvyora ca" 3.1.80 ityupratyayaḥ, akāraścāntādeśaḥ, tasyānena lopaḥ. atha tapakaraṇaṃ kimartham(), yāvatā dhātetyatra mā bhūt()? nanu ca "āto lopa iṭi ca" (6.4.64) iti niyamārtha bhaviṣyati--ākārasyeṭa()evājādau kṅiti lopo bhavati? naitadsita; viparītaniyamo'pi sambhāvyeta--āta eveṭi kṅiti nānyasyeti. tathā ca cikīrṣitetyatra na syāt(). tasmād? viparītaniyamasambhāvanānivṛttyartha taparakaraṇam(). vispaṣṭārthaṃ vā.
"vṛddhidīrdhābhyām()" ityādi. "aco ñṇiti" 7.2.115 ityasyāvakāśa--kārayati, hārayati, ato lopasyāvakāśaḥ--cikīrṣitā, jihīrṣiteti; ihomayaṃ prāpnoti--cikīrṣakaḥ, jihīrṣaka iti, ato lopa eva bhavati pūrvavipratiṣedhena. "akṛtsārvadhātukayordīrghaḥ" 7.4.25 ityasyāvakāśaḥ---cīyate, lūyata iti, ato lopasyāvakāśaḥ sa eva; ihobhayaṃ prāpnoti--cikīṣryate, jihīṣryata iti, lopa eva bhavati pūrvavipratiṣedhena॥
Laghusiddhāntakaumudī1:
ārdhadhātukopadeśe yadadantaṃ tasyāto lopa ārdhadhātuke.. Sū #472
Laghusiddhāntakaumudī2:
ato lopaḥ 472, 6.4.48 ārdhadhātukopadeśe yadadantaṃ tasyāto lopa ārdhadhātuke॥
Bālamanoramā1:
ato lopaḥ. `anudāttopadeśavanatī'tyata upadeśagrahaṇamanuvartate. ādrdhadh Sū #150
See More
ato lopaḥ. `anudāttopadeśavanatī'tyata upadeśagrahaṇamanuvartate. ādrdhadhātuka
ityadhikṛtam. tadiha āvartate. ekamupadeśe anveti. dvitīyaṃ tu lope paranimittam.
tadāha–ādrdhadhātukopadeśa itatyādinā. ādrdhadhātukopadeśa iti kim ?. aya paya gatau,
ābhyāṃ kvipi, `lopo vyo'riti lope, `hyasvasya pitī'ti tuki, apṛktalope at
pat itīṣte. atra yalope sati ato lopo na bhavati, ādrdhadhātukopadeśakāle
dhātoryakārāntatvāt. `ādrdhadhātukopadeśa' ityatra ādrdhadhātukagrahaṇā'bhāve
`cikīrṣita'mityatra allopo na syāt, sana upadeśakāle nakārāntatvāt.
ādrdhadhātukagrahaṇe tu na doṣaḥ, anubandhavinirmuktātsanpratyayādeva ktapratyayasya
ādrdhadhātukasyotpatteḥ. ādrdhadhātuke para iti kim ?. kathayati. curādāvadanto'yam.
atra upadhāvṛddhirna bhavati, `acaḥ parasmi'nnityallopasya sthānivattvāt.
ādrdhadhātuke para ityanuktau tu allopasya paranimittakatvā'bhāvātsthānivattvaṃ na
syāt. tathā ca prakṛte gopāya– āmiti sthite ato lope gopāyāmiti sidhyati. yadyapi
savarṇadīrgheṇāpyetatsiddhaṃ, tathāpi nyāyyatvādato lopa upanyastaḥ.
āyapratyayā'bhāvapakṣe āha–jugopeti. pittvena kittvā'bhāvāllaghūpadhaguṇaḥ.
jugupaturiti. kittvānna guṇaḥ. ūdittvādveḍiti. `thalādā'viti śeṣaḥ. jugupiva–
jugupva. jugupma. krādiniyamastu nañprāptasyaivā'bhāvasya, natu
vibhāṣādilabhyasyeti ṣidhū śāstra ityatroktam. gopāyiteti. luṭi āyapratyayapakṣe
nityamiṭ. āyapratyayā'bhāvapakṣe iḍvikalpaḥ. ūdittvasya kevale caritārthatvāt.
tadāha–gopitā gopteti. gopāyiṣyati gopiṣyati gopsyati. gopāyatu. agopāyat.
gopāyet. āśīrliṅa āyapratyayapakṣe āha–agopāyīditi. āyapratyayā'bhāvapakṣe iṭi
rūpamāha— agopīditi. `iṭa īṭī'ti sijlopaḥ. `neṭī'ti halantalakṣavṛddherniṣedhaḥ.
iḍabhāve tu iṭaḥ paratvā'bhāvānna siljola ityāha– agaupsīditi. `vadavraje'ti vṛddhiḥ.
agopāyiṣyat agopiṣyat agopsyat. dhūpa saṃtāpa iti. `gūpūdhūpe'tyāyaḥ.
ādrdhadhātuke tadvikalpaḥ. ṣapa samavāya iti. ṣopadeśo'yam. cupa mandāyāmiti.
cavargaprathamādirayam. cavargadvitīyādistvaniṭkaḥ. tupa tumpeti. aṣṭāvapyudupadhāḥ,
tṛtīyacaturthau saptamāṣṭamau ca rephavanta iti mūle spaṣṭībhaviṣyati.
`tutumpatu'rityatra nalopamāśaṅkyāha– saṃyogāditi. āśīrliṅi viśeṣamāha-
- kidāśiṣīti. prāttumpatāviti. śtipā nirdeśo'yam. prāt–pretyupasargāt-
-tumpadhātau pare suṭ syādgavi kartari satītyarthaḥ. tupadhātoḥ suṭ ādyavayavaḥ.
suḍvidhāvasmin tumpatāviti śtipā nirdeśasya prayojanamāha– yaṅluki neti.
`śapā'nubandhene'tyukteriti bhāvaḥ. ṣṛbhu ṣṛmbhu iti. ṛdupadhau ṣopadeśau. sṛbhyāditi.
āśīrliṅi anidittvānnalopaḥ. ṣibhu ṣimbhu ityeka iti. ādya idupadho, dvitīyo
mopadhaḥ. śubha śumbheti. dvitīyasya āśīrliṅi anidittvānnalopaḥ. iti
`gupū'ityādayaḥ pavargīyāntāḥ parasmaipadino gatāḥ. kamyantā iti. `kamu kāntau'
ityetatparyantā ityarthaḥ. ghuṇa ghūrṇeti. dvitīyasya dīrghapāṭaḥ spaṣṭārthaḥ,
`upadhāyāṃ ce'tyeva dīrghasiddheḥ. kecittu ghurṇeti hyasvameva paṭhanti.
stutāvityeveti. na tu vyavahāra ityevakārārthaḥ. pṛthaṅnirdeśāditi. anyathā `paṇa pana
vyavahāre stutau ce'tyeva nirdiśediti bhāvaḥ. yadyapi pṛthaṅnirdeśo
yathāsaṅkhyanivṛttyartha ityapi vaktuṃ śakyaṃ, tathāpi saṃpradāyānurodhādevamuktam.
panisāhacaryāditi. panadhātuḥ stutāveva vartate, tatsāhacaryādgupūdhūpavicchetyatra
paṇadhāturapistutyarthaka eva gṛhrate, na tu vyavahārārthakaḥ. ataḥ stutārvava
paṇadhātorāyapratyayo na tu vyavahāre ityarthaḥ. kretavyadravyasya mūlyanirdhāraṇāya
praśnaprativacanātmako vyavahāraḥ. nanu stutau paṇāyatīti rūpaṃ vakṣyamāṇamanupapannaṃ,
paṇadhātoranudāttettvenātmanepadāpatteḥ. na ca āyapratyayāntasyānudāttetvaṃ neti
śaṅkyaṃ, paṇadhātau śrutasyānudāttettvasya `ānarthakyāttadaṅga' nyāyena
āyapratyayānte'nvayopapatterityata āha—stutāviti. anubandhasya anudāttātmakasya
itaḥ, – yāadrdhadhātukaviṣaye kadācidāyapratyayavinirmukte
caritārthatvādāyapratyayāntādātmanepadaṃ netyarthaḥ. evaṃ ca tulyanyāyatvādekāca
upadeśa iti niṣedho'pi neti sūcitam. kṣamaṣ sahana iti. `ṣadbhadādibhyo''ṅityarthaṃ
ṣittvam. ūdittvādiḍvikalpaṃ matvāha– cakṣamiṣe cakṣaṃsa iti. iḍabhāvapakṣe
`anunāsikasya kvijhalo'riti dīrghastu na bhavati, kvisāhacaryeṇa tiṅ?bhinnasyaiva
jhalādestatra grahaṇāt. vahimahroriḍabhāvapakṣe viśeṣamāha–mvośca. `mo no
dhāto'rityanuvartate. tadāha–māntasyeti. ṇatvamiti. ṣātparatvādaṭkupvāṅiti
nakārasya ṇatvamityarthaḥ. kamu kāntāviti. `udito ve'ti
ktvāyāmiḍvikalpārthamudittvam. kāntiśabdasya prabhāparatvabhramaṃ va#ārayati-
- kāntiraccheti. `svargakāma'ityādau kamericchāyāṃ prayogabāhulyadarśanāditi bhāvaḥ.
`kāmo'bhilāṣastarṣaśce' tyamaraḥ.
Bālamanoramā2:
ato lopaḥ 150, 6.4.48 ato lopaḥ. "anudāttopadeśavanatī"tyata upadeśagr
See More
ato lopaḥ 150, 6.4.48 ato lopaḥ. "anudāttopadeśavanatī"tyata upadeśagrahaṇamanuvartate. ādrdhadhātuka ityadhikṛtam. tadiha āvartate. ekamupadeśe anveti. dvitīyaṃ tu lope paranimittam. tadāha--ādrdhadhātukopadeśa itatyādinā. ādrdhadhātukopadeśa iti kim?. aya paya gatau, ābhyāṃ kvipi, "lopo vyo"riti lope, "hyasvasya pitī"ti tuki, apṛktalope at pat itīṣte. atra yalope sati ato lopo na bhavati, ādrdhadhātukopadeśakāle dhātoryakārāntatvāt. "ādrdhadhātukopadeśa" ityatra ādrdhadhātukagrahaṇā'bhāve "cikīrṣita"mityatra allopo na syāt, sana upadeśakāle nakārāntatvāt. ādrdhadhātukagrahaṇe tu na doṣaḥ, anubandhavinirmuktātsanpratyayādeva ktapratyayasya ādrdhadhātukasyotpatteḥ. ādrdhadhātuke para iti kim?. kathayati. curādāvadanto'yam. atra upadhāvṛddhirna bhavati, "acaḥ parasmi"nnityallopasya sthānivattvāt. ādrdhadhātuke para ityanuktau tu allopasya paranimittakatvā'bhāvātsthānivattvaṃ na syāt. tathā ca prakṛte gopāya-- āmiti sthite ato lope gopāyāmiti sidhyati. yadyapi savarṇadīrgheṇāpyetatsiddhaṃ, tathāpi nyāyyatvādato lopa upanyastaḥ. āyapratyayā'bhāvapakṣe āha--jugopeti. pittvena kittvā'bhāvāllaghūpadhaguṇaḥ. jugupaturiti. kittvānna guṇaḥ. ūdittvādveḍiti. "thalādā"viti śeṣaḥ. jugupiva--jugupva. jugupma. krādiniyamastu nañprāptasyaivā'bhāvasya, natu vibhāṣādilabhyasyeti ṣidhū śāstra ityatroktam. gopāyiteti. luṭi āyapratyayapakṣe nityamiṭ. āyapratyayā'bhāvapakṣe iḍvikalpaḥ. ūdittvasya kevale caritārthatvāt. tadāha--gopitā gopteti. gopāyiṣyati gopiṣyati gopsyati. gopāyatu. agopāyat. gopāyet. āśīrliṅa āyapratyayapakṣe āha--agopāyīditi. āyapratyayā'bhāvapakṣe iṭi rūpamāha--- agopīditi. "iṭa īṭī"ti sijlopaḥ. "neṭī"ti halantalakṣavṛddherniṣedhaḥ. iḍabhāve tu iṭaḥ paratvā'bhāvānna siljola ityāha-- agaupsīditi. "vadavraje"ti vṛddhiḥ. agopāyiṣyat agopiṣyat agopsyat. dhūpa saṃtāpa iti. "gūpūdhūpe"tyāyaḥ. ādrdhadhātuke tadvikalpaḥ. ṣapa samavāya iti. ṣopadeśo'yam. cupa mandāyāmiti. cavargaprathamādirayam. cavargadvitīyādistvaniṭkaḥ. tupa tumpeti. aṣṭāvapyudupadhāḥ, tṛtīyacaturthau saptamāṣṭamau ca rephavanta iti mūle spaṣṭībhaviṣyati. "tutumpatu"rityatra nalopamāśaṅkyāha-- saṃyogāditi. āśīrliṅi viśeṣamāha-- kidāśiṣīti. prāttumpatāviti. śtipā nirdeśo'yam. prāt--pretyupasargāt--tumpadhātau pare suṭ syādgavi kartari satītyarthaḥ. tupadhātoḥ suṭ ādyavayavaḥ. suḍvidhāvasmin tumpatāviti śtipā nirdeśasya prayojanamāha-- yaṅluki neti. "śapā'nubandhene"tyukteriti bhāvaḥ. ṣṛbhu ṣṛmbhu iti. ṛdupadhau ṣopadeśau. sṛbhyāditi. āśīrliṅi anidittvānnalopaḥ. ṣibhu ṣimbhu ityeka iti. ādya idupadho, dvitīyo mopadhaḥ. śubha śumbheti. dvitīyasya āśīrliṅi anidittvānnalopaḥ. iti "gupū"ityādayaḥ pavargīyāntāḥ parasmaipadino gatāḥ. kamyantā iti. "kamu kāntau" ityetatparyantā ityarthaḥ. ghuṇa ghūrṇeti. dvitīyasya dīrghapāṭaḥ spaṣṭārthaḥ, "upadhāyāṃ ce"tyeva dīrghasiddheḥ. kecittu ghurṇeti hyasvameva paṭhanti. stutāvityeveti. na tu vyavahāra ityevakārārthaḥ. pṛthaṅnirdeśāditi. anyathā "paṇa pana vyavahāre stutau ce"tyeva nirdiśediti bhāvaḥ. yadyapi pṛthaṅnirdeśo yathāsaṅkhyanivṛttyartha ityapi vaktuṃ śakyaṃ, tathāpi saṃpradāyānurodhādevamuktam. panisāhacaryāditi. panadhātuḥ stutāveva vartate, tatsāhacaryādgupūdhūpavicchetyatra paṇadhāturapistutyarthaka eva gṛhrate, na tu vyavahārārthakaḥ. ataḥ stutārvava paṇadhātorāyapratyayo na tu vyavahāre ityarthaḥ. kretavyadravyasya mūlyanirdhāraṇāya praśnaprativacanātmako vyavahāraḥ. nanu stutau paṇāyatīti rūpaṃ vakṣyamāṇamanupapannaṃ, paṇadhātoranudāttettvenātmanepadāpatteḥ. na ca āyapratyayāntasyānudāttetvaṃ neti śaṅkyaṃ, paṇadhātau śrutasyānudāttettvasya "ānarthakyāttadaṅga" nyāyena āyapratyayānte'nvayopapatterityata āha---stutāviti. anubandhasya anudāttātmakasya itaḥ, -- yāadrdhadhātukaviṣaye kadācidāyapratyayavinirmukte caritārthatvādāyapratyayāntādātmanepadaṃ netyarthaḥ. evaṃ ca tulyanyāyatvādekāca upadeśa iti niṣedho'pi neti sūcitam. kṣamaṣ sahana iti. "ṣadbhadādibhyo'"ṅityarthaṃ ṣittvam. ūdittvādiḍvikalpaṃ matvāha-- cakṣamiṣe cakṣaṃsa iti. iḍabhāvapakṣe "anunāsikasya kvijhalo"riti dīrghastu na bhavati, kvisāhacaryeṇa tiṅ()bhinnasyaiva jhalādestatra grahaṇāt. vahimahroriḍabhāvapakṣe viśeṣamāha--mvośca. "mo no dhāto"rityanuvartate. tadāha--māntasyeti. ṇatvamiti. ṣātparatvādaṭkupvāṅiti nakārasya ṇatvamityarthaḥ. kamu kāntāviti. "udito ve"ti ktvāyāmiḍvikalpārthamudittvam. kāntiśabdasya prabhāparatvabhramaṃ va#ārayati-- kāntiraccheti. "svargakāma"ityādau kamericchāyāṃ prayogabāhulyadarśanāditi bhāvaḥ. "kāmo'bhilāṣastarṣaśce" tyamaraḥ.
Tattvabodhinī1:
`anudāttopadeśe'ti sūtrādupadeśa ityanuvatrte. tadāha-
- ādrdhadhātukopade Sū #123
See More
`anudāttopadeśe'ti sūtrādupadeśa ityanuvatrte. tadāha-
- ādrdhadhātukopadeśetyādi. upadeśe iti kim ?. aya paya gatau. ābhyāṃ kvipi
`verapṛktalopādvali lopaḥ pūrvavipratiṣedhene'ti vārtikāt `lopo vyo'riti yalopo
`ato lopaḥ' iti lopo mā bhūt. at. pat. iha `hyasvasya pitī'ti tuk. ādrdhadhātuke
para iti kim ?. kathayate. vṛddhau kartavyāyāṃ `acaḥ parasmi'nniti sthānivattvaṃ yathā
syāt. gopāyāmiti. nanviha āyapratyayasyā'dantatāmāśritya lopakaraṇe lopakaraṇe
phalā'bhāvāduccāraṇārtha eva tatrākāro'stviti cet. atrāhu– gopāyataṃ naḥ' ityatra
gopāyaśabdasya dhātutvāddhātoranta udātto bhavati.tataḥ śabakāreṇaikāśe'pi `ekādeśa
udāttane'tyudātta eva,takārā'kārastu `tāsyanudāttenṅidadupadeśāt' ityanudāttaḥ.
tataśca `udāttādanudāttasye'ti svarito bhavati. `svaritātsaṃhitāyāmanudāttānā'miti
`na' ityasya ekaśrutiḥ. āyapratyayasya anadantatvetu nedamiṣṭaṃ sidhyatīti.
stutāveveti. bhaṭṭistu vyavahāre'pi āyaṃ prayuṅktaṃ–`na copalebhe vaṇijāṃ
paṇāyā'miti. vaṇijāṃ vyavahāramityarthaḥ. `a pratyayā'
dityāyapratyayāntādakārapratyaye ṭāp. cakṣaṃsa iti. iha `anunāsikasya
kvijhalo'rityupadhādīrgho na kṛtaḥ, saṃjñāpūrvakavidheranityatvāditi sthitasya
gatimutprekṣayanti.
Tattvabodhinī2:
ato lopaḥ 123, 6.4.48 "anudāttopadeśe"ti sūtrādupadeśa ityanuvatrte. t
See More
ato lopaḥ 123, 6.4.48 "anudāttopadeśe"ti sūtrādupadeśa ityanuvatrte. tadāha-- ādrdhadhātukopadeśetyādi. upadeśe iti kim?. aya paya gatau. ābhyāṃ kvipi "verapṛktalopādvali lopaḥ pūrvavipratiṣedhene"ti vārtikāt "lopo vyo"riti yalopo "ato lopaḥ" iti lopo mā bhūt. at. pat. iha "hyasvasya pitī"ti tuk. ādrdhadhātuke para iti kim?. kathayate. vṛddhau kartavyāyāṃ "acaḥ parasmi"nniti sthānivattvaṃ yathā syāt. gopāyāmiti. nanviha āyapratyayasyā'dantatāmāśritya lopakaraṇe lopakaraṇe phalā'bhāvāduccāraṇārtha eva tatrākāro'stviti cet. atrāhu-- gopāyataṃ naḥ" ityatra gopāyaśabdasya dhātutvāddhātoranta udātto bhavati.tataḥ śabakāreṇaikāśe'pi "ekādeśa udāttane"tyudātta eva,takārā'kārastu "tāsyanudāttenṅidadupadeśāt" ityanudāttaḥ. tataśca "udāttādanudāttasye"ti svarito bhavati. "svaritātsaṃhitāyāmanudāttānā"miti "na" ityasya ekaśrutiḥ. āyapratyayasya anadantatvetu nedamiṣṭaṃ sidhyatīti. stutāveveti. bhaṭṭistu vyavahāre'pi āyaṃ prayuṅktaṃ--"na copalebhe vaṇijāṃ paṇāyā"miti. vaṇijāṃ vyavahāramityarthaḥ. "a pratyayā" dityāyapratyayāntādakārapratyaye ṭāp. cakṣaṃsa iti. iha "anunāsikasya kvijhalo"rityupadhādīrgho na kṛtaḥ, saṃjñāpūrvakavidheranityatvāditi sthitasya gatimutprekṣayanti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents