Kāśikāvṛttī1:
tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati. tāyate, tanyate. yaki iti kim?
See More
tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati. tāyate, tanyate. yaki iti kim? tantanyate.
Kāśikāvṛttī2:
tanoteryaki 6.4.44 tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati. tāyate, tan
See More
tanoteryaki 6.4.44 tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati. tāyate, tanyate. yaki iti kim? tantanyate.
Nyāsa2:
tanoteryaki. , 6.4.44
Laghusiddhāntakaumudī1:
ākāro'ntādeśo vā syāt. tāyate, tanyate.. Sū #758
Laghusiddhāntakaumudī2:
tanoteryaki 758, 6.4.44 ākāro'ntādeśo vā syāt. tāyate, tanyate॥
Bālamanoramā1:
tanoteryaki. `viḍvanorityata āditi, `ye vibhāṣe'tyato vibhāṣeti cānuvartat Sū #585
See More
tanoteryaki. `viḍvanorityata āditi, `ye vibhāṣe'tyato vibhāṣeti cānuvartate.
tadāha– ākāro'ntādeśo vā syāditi. śeṣapūraṇamidam. tāyate tanyate iti. karmaṇi
lakāraḥ.
Bālamanoramā2:
tanoteryaki 585, 6.4.44 tanoteryaki. "viḍvanorityata āditi, "ye vibhāṣ
See More
tanoteryaki 585, 6.4.44 tanoteryaki. "viḍvanorityata āditi, "ye vibhāṣe"tyato vibhāṣeti cānuvartate. tadāha-- ākāro'ntādeśo vā syāditi. śeṣapūraṇamidam. tāyate tanyate iti. karmaṇi lakāraḥ.
Tattvabodhinī1:
tanoteryaki. `viḍvano'riti sutrādāditi, `ye vibhāṣe'tyato vibhāṣeti
c Sū #480
See More
tanoteryaki. `viḍvano'riti sutrādāditi, `ye vibhāṣe'tyato vibhāṣeti
cānurtate. yaki kim ?. taṃtanyate.
Tattvabodhinī2:
tanoteryaki 480, 6.4.44 tanoteryaki. "viḍvano"riti sutrādāditi, "
See More
tanoteryaki 480, 6.4.44 tanoteryaki. "viḍvano"riti sutrādāditi, "ye vibhāṣe"tyato vibhāṣeti cānurtate. yaki kim?. taṃtanyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents