Kāśikāvṛttī1: lyapi parataḥ anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ vā bhavati. vyavas See More
lyapi parataḥ anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ vā bhavati. vyavasthitavibhāṣā
ca iyam, tena makārāntānāṃ vikalpo bhavati, anyatra nityam eva lopaḥ. prayatya,
prayamya. praratya, praramya. praṇatya, praṇamya. āgatya, āgamya. āhatya. pramatya.
pravatya. prakṣatya.
Kāśikāvṛttī2: vā lyapi 6.4.38 lyapi parataḥ anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ v See More
vā lyapi 6.4.38 lyapi parataḥ anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ vā bhavati. vyavasthitavibhāṣā ca iyam, tena makārāntānāṃ vikalpo bhavati, anyatra nityam eva lopaḥ. prayatya, prayamya. praratya, praramya. praṇatya, praṇamya. āgatya, āgamya. āhatya. pramatya. pravatya. prakṣatya.
Nyāsa2: vā lyapi. , 6.4.38 ajhalādyartha ārambhaḥ. "prayatya" iti. prādasamāse See More
vā lyapi. , 6.4.38 ajhalādyartha ārambhaḥ. "prayatya" iti. prādasamāse kṛte "samāse'nañpūrve ktvo lyap? 7.1.37 "hyasvasaya piti kṛti tuk()" 6.1.69॥
Tattvabodhinī1: pradāyeti. `dodaddhoḥ'riti na. prakhanyeti. `janasanakhanā'mityātvaṃ Sū #1602 See More
pradāyeti. `dodaddhoḥ'riti na. prakhanyeti. `janasanakhanā'mityātvaṃ na.
prasthāyeti. `dyatisyatītītvaṃ na. prakramyeti. `kramaśca ktvī'ti dīrgho na.
āpṛcchya. pradīvyeti. chakāravakārayośchvoriti śūṭhau ca. iḍabhāvasyodāharaṇaṃ tu prakhanya
pradīvyetyādāveva bodhyaḥ.
Tattvabodhinī2: vā lyapi 1602, 6.4.38 pradāyeti. "dodaddhoḥ"riti na. prakhanyeti. &quo See More
vā lyapi 1602, 6.4.38 pradāyeti. "dodaddhoḥ"riti na. prakhanyeti. "janasanakhanā"mityātvaṃ na. prasthāyeti. "dyatisyatītītvaṃ na. prakramyeti. "kramaśca ktvī"ti dīrgho na. āpṛcchya. pradīvyeti. chakāravakārayośchvoriti śūṭhau ca. iḍabhāvasyodāharaṇaṃ tu prakhanya pradīvyetyādāveva bodhyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents