Kāśikāvṛttī1:
hanterdhātoḥ jaḥ ityayam ādeśo bhavati hau parata. jahi śatrūn.
Kāśikāvṛttī2:
hanterjaḥ 6.4.36 hanterdhātoḥ jaḥ ityayam ādeśo bhavati hau parata. jahi śatrūn
Laghusiddhāntakaumudī1:
hau pare.. Sū #563
Laghusiddhāntakaumudī2:
hanterjaḥ 563, 6.4.36 hau pare॥
Bālamanoramā1:
hanterjaḥ. `śā hau ityato hau ityanuvṛttimabhipretya śeṣapūraṇena sūtraṃ
vyācaṣ Sū #262
See More
hanterjaḥ. `śā hau ityato hau ityanuvṛttimabhipretya śeṣapūraṇena sūtraṃ
vyācaṣṭe– hau pare iti. kṛte jādeśe `ato he'riti herlukamāśaṅkya āha–ābhīyatayeti.
jahīti. hatāt hatam. hata. hanānīti. āṭaḥ pittvena hittvā'bhāvānnopadhālopa iti bhāvaḥ.
ahanniti. laṅastipi `itaśce'ti ikāralope `saṃyogāntasye'ti takāralopaḥ.
nyāyyatvāddhalṅyādilopo vā. ahanamiti. ahanva. ahanma.
jhalādiparakatvā'bhāvānnopadhādīrghaḥ. vidhiliṅi hanyāt hanyatām ityādi. āśīrliṅi
vadhādeśaṃ vakṣyannāha-
Bālamanoramā2:
hanterjaḥ 262, 6.4.36 hanterjaḥ. "śā hau ityato hau ityanuvṛttimabhipretya
See More
hanterjaḥ 262, 6.4.36 hanterjaḥ. "śā hau ityato hau ityanuvṛttimabhipretya śeṣapūraṇena sūtraṃ vyācaṣṭe-- hau pare iti. kṛte jādeśe "ato he"riti herlukamāśaṅkya āha--ābhīyatayeti. jahīti. hatāt hatam. hata. hanānīti. āṭaḥ pittvena hittvā'bhāvānnopadhālopa iti bhāvaḥ. ahanniti. laṅastipi "itaśce"ti ikāralope "saṃyogāntasye"ti takāralopaḥ. nyāyyatvāddhalṅyādilopo vā. ahanamiti. ahanva. ahanma. jhalādiparakatvā'bhāvānnopadhādīrghaḥ. vidhiliṅi hanyāt hanyatām ityādi. āśīrliṅi vadhādeśaṃ vakṣyannāha-
Tattvabodhinī1:
ābhīyatayeti. sannipātaparibhāṣayā'pi herluṅ neti vaktuṃ śakyamiti kecit.
tanma Sū #230
See More
ābhīyatayeti. sannipātaparibhāṣayā'pi herluṅ neti vaktuṃ śakyamiti kecit.
tanmandam. `ato he' rityārambhasāmathryāttasyā apravṛtteriti navyāḥ.
Tattvabodhinī2:
hanterjaḥ 230, 6.4.36 ābhīyatayeti. sannipātaparibhāṣayā'pi herluṅ neti vaktuṃ ś
See More
hanterjaḥ 230, 6.4.36 ābhīyatayeti. sannipātaparibhāṣayā'pi herluṅ neti vaktuṃ śakyamiti kecit. tanmandam. "ato he" rityārambhasāmathryāttasyā apravṛtteriti navyāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents