Kāśikāvṛttī1:
śnātiti śnamayamutsṛṣṭamakāro gṛhyate. tata uttarasya nakārasya lopo bhavati. an
See More
śnātiti śnamayamutsṛṣṭamakāro gṛhyate. tata uttarasya nakārasya lopo bhavati. anakti.
bhanakti. hinasti. śakāravato grahaṇam kim? yajñānām. yatnānām. supi ca 7-3-102
iti paratvāt kṛte 'pi dīrghatve sthānivadbhavāt nalopaḥ syādeva. viśnānām,
praśnānām ityatra lakṣaṇapratipadoktayoḥ pratipadoktasya eva ityevaṃ na bhavati.
Kāśikāvṛttī2:
śnān nalopaḥ 6.4.23 śnātiti śnamayamutsṛṣṭamakāro gṛhyate. tata uttarasya nakār
See More
śnān nalopaḥ 6.4.23 śnātiti śnamayamutsṛṣṭamakāro gṛhyate. tata uttarasya nakārasya lopo bhavati. anakti. bhanakti. hinasti. śakāravato grahaṇam kim? yajñānām. yatnānām. supi ca 7.3.102 iti paratvāt kṛte 'pi dīrghatve sthānivadbhavāt nalopaḥ syādeva. viśnānām, praśnānām ityatra lakṣaṇapratipadoktayoḥ pratipadoktasya eva ityevaṃ na bhavati.
Nyāsa2:
śnānnalopaḥ. , 6.4.23 anyasya śnaśabdasyāsambhavādasatyapi śnamo makārasya śrava
See More
śnānnalopaḥ. , 6.4.23 anyasya śnaśabdasyāsambhavādasatyapi śnamo makārasya śravaṇe sāmathryāt? śnama eva grahaṇaṃ vijñāyate, ityata āha--"śnamayamutsṛṣṭamukāraḥ" iti. utsṛṣṭaḥ=parityakto makāro yasya sa tathoktaḥ. "anakti" ityādi. "añjū vyaktimrakṣaṇakāntigatiṣu" (dhā.pā.1458) "bhanjo āmardane" (dhā.pā.1453) "hisi hiṃsāyām()", (dhā.pā.1456) asyodittvānnum(), rudhāditvāt? śnam().
śakāravatograhaṇametadarthaṃ kriyate--"nanditā, nandakaḥ" ityatra mā bhūditi, etaccāprayojanam(); "pratyayāpratayayayoḥ pratyayasyaiva grahaṇam()" (vyā.pa.72) ityanayā paribhāṣayā'tra na bhaviṣyati. jñāpakācca, yadayaṃ nandinandanaśabdau kṣubhnādiṣu paṭhati, tajjñāpayati--nandernakāralopo na bhavatīti. sāmānyāpekṣañca jñāpakam(), tena "nanditā, nandakaḥ" ityatrāpi na bhaviṣyati. tasmāt? "nānna lopaḥ" ityevaṃ vaktavyamityabhiprāyeṇāha--"śakāravato grahaṇaṃ kim()" iti. "yajñānām(), yatnānām()" iti. "yajayāca" 3.3.90 iti naṅ(), tadantāt? ṣaṣṭhībahuvacanam(), nuṭ(). yadi śakāravato grahaṇaṃ na kriyeta tadā tatra nalopaḥ syādeva. syādetat()--dīrghe kṛte "nāt()" iti vyapadeśābhāvānna bhaviṣyatīti? ata āha--"supi ca" ityādi. "supi ca" 7.3.102 ityartha dīrgho'jādeśaḥ, tasya nakāralopapūrvavidhau katrtavye "acaḥ parasmin? parvavidhau" 1.1.56 iti sthānivadbhāvena tadrūpatāmāpanne parātvāddīrghatve yadi kṛte'pi śakāraviśiṣṭasya grahaṇaṃ na kriyate tadā syādevātra nalopaḥ. kṛtākṛtaprasaṅgitvācca. dīrghatvaṃ tu nakāralope kṛte nimittavihitatvānna prāpnotīti tadanityam(). nanu ca pūrvavidhau sthānivadbhāva uktaḥ, na cāyaṃ pūrvavidhiḥ? naiṣa doṣaḥ; ayamapi pūrvavadhireva. "pūrvasmād? vidhiḥ pūrvavidhiḥ" ityasyāpi samāmasya tatrāśrayaṇāt().
atha kriyamāṇe'pi śakāravato grahaṇe kasmādiha na bhavati--"vi()āānām(), praśnānām()" iti, bhavati hratrāpi śakāravānnakāraḥ? ityāha--"viśnānāṃ praśnānāmityatra" ityādi. iha hi lakṣaṇapratipadokataparibhāṣayā (vyā.pa.3.) pratapadokto yaḥ sākṣānnirdiṣṭaḥ śnaśabdastasya grahaṇam(), na tu lākṣaṇikasya. "viśnānām(), paraśnānām()" ityatra hi "cchvoḥ śūḍanunāsike ca" 6.4.19 iti śakāre kṛte śnaśabdaḥ sampadyate, sa ca lākṣamikaḥ. tasmāt? tataḥ parasya lopo na bhavati. "rāllopaḥ" (6.4.21) ityato maṇḍūkaplutinyāyena lopagrahaṇānuvṛttau satyāṃ siddhāyāṃ yat? punarlopagrahaṇaṃ kriyate tad? yoga vebhāgārtham(). "śnānna" ityeko yogaḥ, atra ca netyavibhaktiko'yaṃ nirdeśaḥ, lopagrahaṇañcānuvartate, tenāyamartho bhavati--śnāduttarasya nakārasya lopo bhavatīti; tataḥ "lopaḥ" iti dvitīyo yogaḥ, tataḥ "śnānna" ityato netyanuvartate--iṣṭe viṣaye nakāralopo yathā syāditi. tena laṅgikampiprabhṛtīnāmupatāpaśarīravikārādiṣu nalopaḥ siddho bhavati॥
Laghusiddhāntakaumudī1:
śnamaḥ parasya nasya lopaḥ syāt. hinasti. jihiṃsa. hiṃsitā.. Sū #671
Laghusiddhāntakaumudī2:
śnānnalopaḥ 671, 6.4.23 śnamaḥ parasya nasya lopaḥ syāt. hinasti. jihiṃsa. hiṃsi
Bālamanoramā1:
śnānnalopaḥ. śnasorallopa iti. tatāca in?dh te iti sthite `jhaṣastatho'rit Sū #374
See More
śnānnalopaḥ. śnasorallopa iti. tatāca in?dh te iti sthite `jhaṣastatho'riti
takārasya dhatve pūrvadhasya jaśtve pariniṣṭitamāha - inddhe iti. yadyapi
`aniditā'mityevātra nalopaḥ sidhyati, tathāpi anaktītyādyarthaṃ sūtramihāpi
nyāytvādupanyastamiti bodhyam. indhate. inddhve. inddhām.
intasva.inddhvam. inadhai iti. śnami uttamasya iṭa etve āṭi vṛddhau ina n dh ai iti
sthite śnānnalope āṭaḥ pittvena ṅittvā'bāvāt `śnasorallopaḥ' ityabhāve
rupamiti bhāvaḥ. atra nalopārthamapi śnān lopa ityāvaśyakam, āṭaḥ pittvena
ṅittvā'bhāvāt `aniditā'mityasyā'pravṛtteḥ. inadhāvahai. lahrāha - ainddheti.
ainddhā iti. `jhaṣastatho'riti thasya dhaḥ. indhīta. luhi - aindhiṣṭa. śiṣlṛ.aniṭ.
śiśeṣitheti. ajantā'kāravattvā'bhāvātkrādiniyamānnityamiṭ. śinaṣ hīti sthite
allope śinṣ hi iti sthite āha – herdhirita. śin ṣ dhīti sthite āha -
- jaśtvamiti. `jhalāṃ jaś jhaśī'ti ṣasyaḍa iti bhāvaḥ. ṣṭutvamiti
prakriyāpradarśanamātraparaṃ, kramastu na vivakṣitaḥ. jhara iti. jaśtvasaṃpannasya ḍasya
lopavikalpa ityarthaḥ. anusvāraparasavarṇāviti. nakārasya `naśce'tyanusvāre sati tasya
parasavarṇo ṇakāra ityarthaḥ. `na padānte'ti niṣedhānnā'llopaḥ sthānivat. ḍhasya
lopapakṣe udāharati– śiṇḍhīti. ḍhasya lopā'bhāve udāharati - śiṇḍḍhīti. vastutastu
sānusvāra eva pāṭha ucitaḥ, `dīrghādācāryāṇā'mityuttaram `anusvārasya yayi
parasavarṇaḥ' `vā padāntasya' `torli' `udaḥ sthāstambhoḥ pūrvasya' `jhayo
ho'nyatarasyāṃ' `śaścho'raṭī'ti ṣaṭsūtrapāṭhottaraṃ `jhalāṃ jaś jhaśi' `abhyāse carca'
`khari ca' `vā'vasāne' `aṇo'pragṛhrasyānunāsikaḥ' iti pañcasūtrīpāṭha iti
bhāṣyasaṃmatā'ṣṭādhyāyīpāṭhe parasavarṇadṛṣṭa\ufffdā `jhalāṃ jaś jhaśī'tyasya `jharo
jharī'tyasya cā'siddhatvena yayparatvā'bhāve parasavarṇā'prāpteriti śabdenduśekhare
sthitam.śiṃṣṭāt. śiṃṣṭam śiṃṣṭa. śinaṣāṇīti. āṭaḥ pittvena ṅittavā'bhāvāt
`śnaso'rityallopa neti bhāvaḥ. aśinaḍiti. laṅastipo halṅyādilope ṣasya jaśtvamiti
bāvaḥ. aśiṃṣṭām. aśiṃṣan. aśinaṭ. aśiṣṭam. aśiṃṣṭa. aśinaṣam aśiṃṣva aśiṃṣma.
bhañjo. bhanaktīti. śnami bha na n j tīti sthite `śnānna lopaḥ' iti nalopa iti bhāvaḥ.
bhaṅktaḥ bhañjantītyādyūhram. bhāradvājaniyamātthali veḍiti matvāha – vabañjitha
baṅaṅktheti. bhaṅkteti. aniḍiti bhāvaḥ. bhuja pālaneti. `bhujo'navane' iti taṅ vakṣyate.
bhuṅkte bhuñjāte ityādi.tṛha hisi.ādya ṛdupadhaḥ. seṭ. śnami kṛte tṛṇah ti iti
sthite –
Bālamanoramā2:
śnānnalopaḥ 374, 6.4.23 śnānnalopaḥ. śnasorallopa iti. tatāca in()dh te iti sthi
See More
śnānnalopaḥ 374, 6.4.23 śnānnalopaḥ. śnasorallopa iti. tatāca in()dh te iti sthite "jhaṣastatho"riti takārasya dhatve pūrvadhasya jaśtve pariniṣṭitamāha - inddhe iti. yadyapi "aniditā"mityevātra nalopaḥ sidhyati, tathāpi anaktītyādyarthaṃ sūtramihāpi nyāytvādupanyastamiti bodhyam. indhate. inddhve. inddhām. intasva.inddhvam. inadhai iti. śnami uttamasya iṭa etve āṭi vṛddhau ina n dh ai iti sthite śnānnalope āṭaḥ pittvena ṅittvā'bāvāt "śnasorallopaḥ" ityabhāve rupamiti bhāvaḥ. atra nalopārthamapi śnān lopa ityāvaśyakam, āṭaḥ pittvena ṅittvā'bhāvāt "aniditā"mityasyā'pravṛtteḥ. inadhāvahai. lahrāha - ainddheti. ainddhā iti. "jhaṣastatho"riti thasya dhaḥ. indhīta. luhi - aindhiṣṭa. śiṣlṛ.aniṭ. śiśeṣitheti. ajantā'kāravattvā'bhāvātkrādiniyamānnityamiṭ. śinaṣ hīti sthite allope śinṣ hi iti sthite āha -- herdhirita. śin ṣ dhīti sthite āha -- jaśtvamiti. "jhalāṃ jaś jhaśī"ti ṣasyaḍa iti bhāvaḥ. ṣṭutvamiti prakriyāpradarśanamātraparaṃ, kramastu na vivakṣitaḥ. jhara iti. jaśtvasaṃpannasya ḍasya lopavikalpa ityarthaḥ. anusvāraparasavarṇāviti. nakārasya "naśce"tyanusvāre sati tasya parasavarṇo ṇakāra ityarthaḥ. "na padānte"ti niṣedhānnā'llopaḥ sthānivat. ḍhasya lopapakṣe udāharati-- śiṇḍhīti. ḍhasya lopā'bhāve udāharati - śiṇḍḍhīti. vastutastu sānusvāra eva pāṭha ucitaḥ, "dīrghādācāryāṇā"mityuttaram "anusvārasya yayi parasavarṇaḥ" "vā padāntasya" "torli" "udaḥ sthāstambhoḥ pūrvasya" "jhayo ho'nyatarasyāṃ" "śaścho'raṭī"ti ṣaṭsūtrapāṭhottaraṃ "jhalāṃ jaś jhaśi" "abhyāse carca" "khari ca" "vā'vasāne" "aṇo'pragṛhrasyānunāsikaḥ" iti pañcasūtrīpāṭha iti bhāṣyasaṃmatā'ṣṭādhyāyīpāṭhe parasavarṇadṛṣṭa()ā "jhalāṃ jaś jhaśī"tyasya "jharo jharī"tyasya cā'siddhatvena yayparatvā'bhāve parasavarṇā'prāpteriti śabdenduśekhare sthitam.śiṃṣṭāt. śiṃṣṭam śiṃṣṭa. śinaṣāṇīti. āṭaḥ pittvena ṅittavā'bhāvāt "śnaso"rityallopa neti bhāvaḥ. aśinaḍiti. laṅastipo halṅyādilope ṣasya jaśtvamiti bāvaḥ. aśiṃṣṭām. aśiṃṣan. aśinaṭ. aśiṣṭam. aśiṃṣṭa. aśinaṣam aśiṃṣva aśiṃṣma. bhañjo. bhanaktīti. śnami bha na n j tīti sthite "śnānna lopaḥ" iti nalopa iti bhāvaḥ. bhaṅktaḥ bhañjantītyādyūhram. bhāradvājaniyamātthali veḍiti matvāha -- vabañjitha baṅaṅktheti. bhaṅkteti. aniḍiti bhāvaḥ. bhuja pālaneti. "bhujo'navane" iti taṅ vakṣyate. bhuṅkte bhuñjāte ityādi.tṛha hisi.ādya ṛdupadhaḥ. seṭ. śnami kṛte tṛṇah ti iti sthite --
Tattvabodhinī1:
śnānnalopaḥ. asya mukhyodāharaṇam–anakti. bhanakti.
śnādityutsṛṣṭamakārānubandh Sū #328
See More
śnānnalopaḥ. asya mukhyodāharaṇam–anakti. bhanakti.
śnādityutsṛṣṭamakārānubandhasya śnamo grahaṇamityāha– śnamaḥ parasyeti. evaṃ ca
`yajayāce'ti viśnaśabdsayā''mi nuṭi viśnānāmityatra lakṣaṇapratipadokta-
- pratyayagrahamaparibhāṣayoḥ pravṛttyā nalopaśaṅkaiva nāstītyāhuḥ. indhe intse.
śnamo nakārasyānusvāraparasavarṇau. `aniditā'miti nalopastu na bhavati, allopasya
`asiddhavadatre'tyasiddhitvātsathānivattvādvā. bhañjo. āditkaraṇaṃ
niṣṭhānatvārtham. bhagnaḥ. bhuja pālanādau. `bhujo'navane' ityātmanepadaṃ vakṣyate.
bhuṅkte. bhuñjāte. bhuñjate.
Tattvabodhinī2:
śnānnalopaḥ 328, 6.4.23 śnānnalopaḥ. asya mukhyodāharaṇam--anakti. bhanakti. śnā
See More
śnānnalopaḥ 328, 6.4.23 śnānnalopaḥ. asya mukhyodāharaṇam--anakti. bhanakti. śnādityutsṛṣṭamakārānubandhasya śnamo grahaṇamityāha-- śnamaḥ parasyeti. evaṃ ca "yajayāce"ti viśnaśabdsayā''mi nuṭi viśnānāmityatra lakṣaṇapratipadokta-- pratyayagrahamaparibhāṣayoḥ pravṛttyā nalopaśaṅkaiva nāstītyāhuḥ. indhe intse. śnamo nakārasyānusvāraparasavarṇau. "aniditā"miti nalopastu na bhavati, allopasya "asiddhavadatre"tyasiddhitvātsathānivattvādvā. bhañjo. āditkaraṇaṃ niṣṭhānatvārtham. bhagnaḥ. bhuja pālanādau. "bhujo'navane" ityātmanepadaṃ vakṣyate. bhuṅkte. bhuñjāte. bhuñjate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents