Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: श्नान्नलोपः śnānnalopaḥ
Individual Word Components: śnāt nalopaḥ
Sūtra with anuvṛtti words: śnāt nalopaḥ aṅgasya (6.4.1), asiddhavat (6.4.22)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.22 (1asiddhavad atrā bhāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After ((na)), which is added to the roots of the seventh class as a characteristic (i. e. the vikaraṇa ((am)) there is the elision of the following ((na))|| Source: Aṣṭādhyāyī 2.0

Lópa (0̸) replaces the [áṅga 1] phoneme /n/ [after the class-marker 1.1.67] ŚnáM (3.1.78). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:atha kimartham śnamaḥ saśakārasya grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta |
2/24:nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ iti atra api prasajyeta |
3/24:evam tarhi evam vakṣyāmi nāt nalopaḥ aniditām |
4/24:tataḥ halaḥ upadhāyāḥ kṅiti |
5/24:aniditām iti |
See More


Kielhorn/Abhyankar (III,193.21-194.8) Rohatak (IV,705-707)


Commentaries:

Kāśikāvṛttī1: śnātiti śnamayamutsṛṣṭamakāro gṛhyate. tata uttarasya nakārasya lopo bhavati. an   See More

Kāśikāvṛttī2: śnān nalopaḥ 6.4.23 śnātiti śnamayamutsṛṣṭamakāro gṛhyate. tata uttarasya nakār   See More

Nyāsa2: śnānnalopaḥ. , 6.4.23 anyasya śnaśabdasyāsambhavādasatyapi śnamo makārasya śrava   See More

Laghusiddhāntakaumudī1: śnamaḥ parasya nasya lopaḥ syāt. hinasti. jihiṃsa. hiṃsitā.. Sū #671

Laghusiddhāntakaumudī2: śnānnalopaḥ 671, 6.4.23 śnamaḥ parasya nasya lopaḥ syāt. hinasti. jihiṃsa. hiṃsi

Bālamanoramā1: śnānnalopaḥ. śnasorallopa iti. tatāca in?dh te iti sthite `jhaṣastatho'rit Sū #374   See More

Bālamanoramā2: śnānnalopaḥ 374, 6.4.23 śnānnalopaḥ. śnasorallopa iti. tatāca in()dh te iti sthi   See More

Tattvabodhinī1: śnānnalopaḥ. asya mukhyodāharaṇam–anakti. bhanakti. śnādityutsṛṣṭamakārānubandh Sū #328   See More

Tattvabodhinī2: śnānnalopaḥ 328, 6.4.23 śnānnalopaḥ. asya mukhyodāharaṇam--anakti. bhanakti. ś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions