Kāśikāvṛttī1: annantamaṇi prakṛtyā bhavati apatye cānapatye ca. sāmanaḥ. vaimanaḥ. sautvanaḥ. See More
annantamaṇi prakṛtyā bhavati apatye cānapatye ca. sāmanaḥ. vaimanaḥ. sautvanaḥ. jaitvanaḥ.
Kāśikāvṛttī2: an 6.4.167 annantamaṇi prakṛtyā bhavati apatye cānapatye ca. sāmanaḥ. vaimanaḥ. See More
an 6.4.167 annantamaṇi prakṛtyā bhavati apatye cānapatye ca. sāmanaḥ. vaimanaḥ. sautvanaḥ. jaitvanaḥ.
Nyāsa2: an?. , 6.4.167 "anapatye" iti. nivṛttam(). sāmānyenāṣmatre vidhiḥ. &qu See More
an?. , 6.4.167 "anapatye" iti. nivṛttam(). sāmānyenāṣmatre vidhiḥ. "sāmanaḥ, vaimanaḥ" iti. "tasyedam()" 4.3.120 ityaṇ(). "sautvanaḥ" iti. "ṣuñ? abhiṣave" (dhā.pā.1247) "sumujorṅvanip()" 3.1.106 iti ṅavanipa, "hyasvasya piti kṛti tuk()" 6.1.69॥
Laghusiddhāntakaumudī1: etadaḥ prāgdiśīye. anekāltvātsarvādeśaḥ. ataḥ. amutaḥ. yataḥ. tataḥ. bahutaḥ.
d Sū #1205 See More
etadaḥ prāgdiśīye. anekāltvātsarvādeśaḥ. ataḥ. amutaḥ. yataḥ. tataḥ. bahutaḥ.
dvyādestu dvābhyām..
Laghusiddhāntakaumudī2: an 1027, 6.4.167 an prakṛtyā syādaṇi pare. rājanaḥ. śvaśuryaḥ॥
Bālamanoramā1: an. `inaṇyanapatye' ityato'ṇītyanuvartate. `prakṛtyaikā'jityataḥ prak Sū #1139 See More
an. `inaṇyanapatye' ityato'ṇītyanuvartate. `prakṛtyaikā'jityataḥ prakṛtyeti
ca. tadāha–aṇīti. rājyamiti. `guṇavacanabrāāhṛṇādibhyaḥ' iti ṣyañ. ṭilopaḥ.
Bālamanoramā2: an 1139, 6.4.167 an. "inaṇyanapatye" ityato'ṇītyanuvartate. "prak See More
an 1139, 6.4.167 an. "inaṇyanapatye" ityato'ṇītyanuvartate. "prakṛtyaikā"jityataḥ prakṛtyeti ca. tadāha--aṇīti. rājyamiti. "guṇavacanabrāāhṛṇādibhyaḥ" iti ṣyañ. ṭilopaḥ.
Tattvabodhinī1: ṭilopo neti. `nastaddhite'iti prāptaṣṭilopo netyarthaḥ. Sū #949
Tattvabodhinī2: an 949, 6.4.167 ṭilopo neti. "nastaddhite"iti prāptaṣṭilopo netyarthaḥ
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents