Kāśikāvṛttī1:
gāthin vidathin keśin gaṇin paṇinityete ca aṇi prakṛtyā bhavanti. gāthinaḥ apaty
See More
gāthin vidathin keśin gaṇin paṇinityete ca aṇi prakṛtyā bhavanti. gāthinaḥ apatyaṃ
gāthinaḥ. vaidathinaḥ. kaiśinaḥ. gāṇinaḥ. pāṇinaḥ. apatyārtho 'yam ārambhaḥ.
Kāśikāvṛttī2:
gāthividathikeśigaṇipaṇinaś ca 6.4.165 gāthin vidathin keśin gaṇin paṇinityete
See More
gāthividathikeśigaṇipaṇinaś ca 6.4.165 gāthin vidathin keśin gaṇin paṇinityete ca aṇi prakṛtyā bhavanti. gāthinaḥ apatyaṃ gāthinaḥ. vaidathinaḥ. kaiśinaḥ. gāṇinaḥ. pāṇinaḥ. apatyārtho 'yam ārambhaḥ.
Nyāsa2:
gāthivadathikeśigaṇipaṇinaśca. , 6.4.165 apatyārtho'yamārambhaḥ; anapatye pūrarv
See More
gāthivadathikeśigaṇipaṇinaśca. , 6.4.165 apatyārtho'yamārambhaḥ; anapatye pūrarveṇaiva siddhatvāt(). innantatvādeṣām()॥
Bālamanoramā1:
gāthividathi. `inaṇyanapatye' ityato'ṇītyanuvartate. `prakṛtyaikā'jit Sū #1256
See More
gāthividathi. `inaṇyanapatye' ityato'ṇītyanuvartate. `prakṛtyaikā'jityataḥ
prakṛtyeti ca. tadāha–ete'ṇi prakṛtyā syuriti. gāthin, vidathin, keśin, gaṇin,
paṇin-ete ityarthaḥ. apatye'pyaṇi prakṛtibhāvārthamidam. tato yūnyapatye iti.
mūlaprakṛtipaṇī. tadapekṣayā caturthe'patye yūni vivakṣite
pāṇinaśabdādgotrā'ṇantādata iñi pāṇiniriti rūpamityarthaḥ. pāṇina śabdasya
anantarāpatyapratyayāntatve tu tato'nantarāpatye mūlaprakṛtipaṇyapekṣayā tṛtīye
gotrāpatye iñna saṃbhavati, `eko gotre' iti niyamāt. nāpi mūlaprakṛtyapekṣayā
caturthā'patye yūni pāṇinaśabdādanantarāpatyapratyayāntādiñsaṃbhavati,
`gotrādyūnyastriyā'miti yūnyapatye
gotrapratyayāntādevā'patyapratyayaniyamāt. ato
gotrā'ṇpratyayāntātpāṇinaśabdādyūni iñpratyaya ityuktamiti bodhyam.
Bālamanoramā2:
gāthividathikeśigaṇipaṇinaśca 1256, 6.4.165 gāthividathi. "inaṇyanapatye&qu
See More
gāthividathikeśigaṇipaṇinaśca 1256, 6.4.165 gāthividathi. "inaṇyanapatye" ityato'ṇītyanuvartate. "prakṛtyaikā"jityataḥ prakṛtyeti ca. tadāha--ete'ṇi prakṛtyā syuriti. gāthin, vidathin, keśin, gaṇin, paṇin-ete ityarthaḥ. apatye'pyaṇi prakṛtibhāvārthamidam. tato yūnyapatye iti. mūlaprakṛtipaṇī. tadapekṣayā caturthe'patye yūni vivakṣite pāṇinaśabdādgotrā'ṇantādata iñi pāṇiniriti rūpamityarthaḥ. pāṇina śabdasya anantarāpatyapratyayāntatve tu tato'nantarāpatye mūlaprakṛtipaṇyapekṣayā tṛtīye gotrāpatye iñna saṃbhavati, "eko gotre" iti niyamāt. nāpi mūlaprakṛtyapekṣayā caturthā'patye yūni pāṇinaśabdādanantarāpatyapratyayāntādiñsaṃbhavati, "gotrādyūnyastriyā"miti yūnyapatye gotrapratyayāntādevā'patyapratyayaniyamāt. ato gotrā'ṇpratyayāntātpāṇinaśabdādyūni iñpratyaya ityuktamiti bodhyam.
Tattvabodhinī1:
gāthividathi. `inaṇyanapatye'iti siddhe apatye'pyaṇi prakṛtibhāvārthamayam Sū #1020
See More
gāthividathi. `inaṇyanapatye'iti siddhe apatye'pyaṇi prakṛtibhāvārthamayamārambhaḥ.
gāthinaḥ. vaidathinaḥ. kaiśinaḥ. gāṇinaḥ. pāṇinaḥ.
Tattvabodhinī2:
gāthividathikeśigaṇapaṇinaśca 1020, 6.4.165 gāthividathi. "inaṇyanapatye&qu
See More
gāthividathikeśigaṇapaṇinaśca 1020, 6.4.165 gāthividathi. "inaṇyanapatye"iti siddhe apatye'pyaṇi prakṛtibhāvārthamayamārambhaḥ. gāthinaḥ. vaidathinaḥ. kaiśinaḥ. gāṇinaḥ. pāṇinaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents