Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अज्झनगमां सनि ajjhanagamāṃ sani
Individual Word Components: ajjhanagamām sani
Sūtra with anuvṛtti words: ajjhanagamām sani dīrghaḥ (6.3.111), aṅgasya (6.4.1), nopadhāyāḥ (6.4.7), kvijhaloḥ (6.4.15), kṅiti (6.4.15)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.1 (1aṅgasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The lengthening of the vowel takes place in the case of a stem ending in a vowel, as well as of ((han)) and ((gam)), when the Desiderative affix ((san)) being jhalâdi (i. e. not taking the augment ((iṭ))) follows. Source: Aṣṭādhyāyī 2.0

[A substitute long vowel 3.111 replaces the áṅga 1 final 1.1.52 vowel of the pre-affixal 1 verbal stems ending in 1.1.72] a vowel (aC-°) and han- `hurt, kill' (II 2), gam- `go' (1.1.31) [before 1.1.66 the desiderative marker] saN [beginning with non-nasal consonant (jha̱L) 15]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.7, 6.4.15

Mahābhāṣya: With kind permission: Dr. George Cardona

1/23:gameḥ dīrghatve iṅgrahaṇam | gameḥ dīrghatve iṅgrahaṇam kartavyam |*
2/23:iṅgameḥ iti vaktavyam |
3/23:iha mā bhūt : sañjigaṃsate vatsaḥ mātrā iti |
4/23:agrahaṇe hi anādeśasya api dīrghaprasaṅgaḥ |*
5/23:akriyamāṇe hi iṅgrahaṇe anādeśasya api dīrghatvam prasajyeta |
See More


Kielhorn/Abhyankar (III,184.13-25) Rohatak (IV,679-680)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ajantānām aṅgānaṃ hanigamyośca sani jhalādau pare dīrgho bhavati. ajanm vi   See More

Kāśikāvṛttī2: ajjhanagamāṃ sani 6.4.16 ajantānām aṅgānaṃ hanigamyośca sani jhalādau pare rg   See More

Nyāsa2: ajjhanagamāṃ sani. , 6.4.16 "upadhāyāḥ" 6.4.7 iti nivṛttam(), ata eva    See More

Laghusiddhāntakaumudī1: ajantānāṃ hanterajādeśagameśca dīrgho jhalādau sani.. Sū #711

Laghusiddhāntakaumudī2: ajjhanagamāṃ sani 711, 6.4.16 ajantānāṃ hanterajādeśagameśca dīrgho jhalādau san

Bālamanoramā1: ajjhanagamāṃ sani. ac, han, gam– eṣāṃ dvandvaḥ. `nopadhāyāḥ' ityata upad Sū #441   See More

Bālamanoramā2: ajjhanagamāṃ sani 441, 6.4.16 ajjhanagamāṃ sani. ac, han, gam-- eṣāṃ dvandvaḥ. &   See More

Tattvabodhinī1: ajjhagamām. gamaḥ sāmānyena grahame gamlṛ gatāvityasmātsaṃjigaṃsate ityattipr Sū #385   See More

Tattvabodhinī2: ajjhanagamāṃ sani 385, 6.4.16 ajjhagamām. gamaḥ sāmānyena grahame gamlgavity   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions