Kāśikāvṛttī1:
ajantānām aṅgānaṃ hanigamyośca sani jhalādau pare dīrgho bhavati. ajantānām vivī
See More
ajantānām aṅgānaṃ hanigamyośca sani jhalādau pare dīrgho bhavati. ajantānām vivīṣati.
tuṣṭūṣati. cikīrṣati. jihīrṣati. han jighāṃsati. gam adhijigāṃsate. gameriṅādeśasya
iti vaktavyam. iha mā bhūt sañjigaṃsate vatso mātra iti. svargaṃ lokaṃ samajigāṃsatiti
chandasi yadaniṅādeśasya api dīrghatvaṃ dṛśyate, tadanyeṣām api dṛśyate 6-3-137
ityanena bhavati. atha vā iha ajgrahaṇaṃ na kartavyam. sani dīrgho bhavati ityetāvadeva
sūtraṃ kartavyam. tatrācā gṛhyamāṇasya viśeṣaṇe sati siddham ajantasya dīrghatvam?
tat kriyate pravṛttibhedena gamerapi viśeṣaṇārtham, ajantasya aṅgasya dīrgho bhavati,
ajādeśasya gameḥ iti. tato na vaktavyam idaṃ gameriṅādeśasya iti.
Kāśikāvṛttī2:
ajjhanagamāṃ sani 6.4.16 ajantānām aṅgānaṃ hanigamyośca sani jhalādau pare dīrg
See More
ajjhanagamāṃ sani 6.4.16 ajantānām aṅgānaṃ hanigamyośca sani jhalādau pare dīrgho bhavati. ajantānām vivīṣati. tuṣṭūṣati. cikīrṣati. jihīrṣati. han jighāṃsati. gam adhijigāṃsate. gameriṅādeśasya iti vaktavyam. iha mā bhūt sañjigaṃsate vatso mātra iti. svargaṃ lokaṃ samajigāṃsatiti chandasi yadaniṅādeśasya api dīrghatvaṃ dṛśyate, tadanyeṣām api dṛśyate 6.3.136 ityanena bhavati. atha vā iha ajgrahaṇaṃ na kartavyam. sani dīrgho bhavati ityetāvadeva sūtraṃ kartavyam. tatrācā gṛhyamāṇasya viśeṣaṇe sati siddham ajantasya dīrghatvam? tat kriyate pravṛttibhedena gamerapi viśeṣaṇārtham, ajantasya aṅgasya dīrgho bhavati, ajādeśasya gameḥ iti. tato na vaktavyam idaṃ gameriṅādeśasya iti.
Nyāsa2:
ajjhanagamāṃ sani. , 6.4.16 "upadhāyāḥ" 6.4.7 iti nivṛttam(), ata eva
See More
ajjhanagamāṃ sani. , 6.4.16 "upadhāyāḥ" 6.4.7 iti nivṛttam(), ata eva vṛttau "upadhāyāḥ" iti noktam(). kaḥ punastadanuvṛttau doṣaḥ syāt()? vyañjanasyāpi dīrghatvaṃ prasajyeta. cikīrṣati, tuṣṭūṣatītyatra hi yathā "acaḥ" 1.2.28 iti vacanādaco bhavati, tathā "upadhāyāḥ" iti vacanādanaco'pi syāt(). yadyevam(), hanigamyoracyupadhāyā dīrghatvaṃ na syāt(), kasya tarhi syāt()? "alo'ntyasya" (1.1.52) ityantyasya? naitadasti; atra hi dīrghagrahaṇena yat? "acaḥ" 1.2.28 ityupasthāpitaṃ taddhanigamibhyāṃ viśeṣayiṣyāmaḥ--aco dīrgho bhavati sa ceddhanigamyoriti. yadyevam(), abhyāsasyāpi syāt()? naitat(); kṛtadīrghasyaiva dvirvacanavidhānāt(). kuta etat()? dvirvacanāt? dīrghasya paratvāt(). "tuṣṭūṣati" iti. "śarpūrvāḥ khayaḥ śeṣaḥ" ["śeṣaḥ" iti sūtre nāsti--7.4.61] 7.4.61. "cikīrṣati" iti. "ṛta iddhātoḥ" 7.1.100 itīttvam(), raparatvam(), "hali ca" 8.2.77 iti dīrghaḥ, abhyāsasya "kuhoścuḥ" 7.4.62 iti cutvam(). "jighāṃsati" iti. "abhyāsācca" 7.3.55 iti hanteḥ kutvam()--ghakāraḥ, abhyāsasya pūrvavaccutvam()--jhakāraḥ, tasya "abhyāse carca" 8.4.53 iti jakāraḥ. "adhijighāṃsate" iti. "iṅaśca" 2.4.48 itīṅo gamirādeśaḥ, "pūrvavatsanaḥ" 1.3.62 ityātmanepadam(). "sañjigāṃsate" iti. atrāpi "pūrvavatsanaḥ" 1.3.62 iti taṅa. gamehrrasanantāt? "samo gamyucchi" 1.3.29 ityādinātmanepadaṃ vihitam(). iṅo'pi "anudāttaṅitaḥ" 1.3.12 ityādinā. yadi gameriṅādeśasyeti vacanaṃ, tatkathaṃ chandasyaniṅādeśasyāpi svargaṃ lokaṃ samajigāṃsadityatra dīrghatvaṃ dṛśyate? ityāha--chandasi yadaniṅādeśasyāpi" ityādi. "samajigāṃsat()" iti. gameḥ sanantālluṅa, "gameriṭ? pasmaipadeṣu 7.2.58 itīḍāgamo na bhavati; "na vṛdbhyaścatubhryaḥ" 7.2.59 ityatra neti yogavibhāgāt().
"iha" ityādinā yaduktaṃ "gameriṅādeśasya" (vā.775) iti, tatpratyācaṣṭe. "sani" iti prathamo yogaḥ, hanigamyostu dīrghavidhānāya "hanigamyoḥ" iti dvitīyo yogaḥ kattavya ityabhiprāyaḥ. kathaṃ punaretāvati yoge kriyamāṇe'jantasyaiva dīrghatvaṃ sidhyati? ityata āha--"tatra" ityādi. "gṛhramāṇasya" iti. kṛdyoge karmaṇi ṣaṣṭhī. "viśeṣaṇe"iti. bhāve lyuṭ(). viśeṣaṇamanajanatavyavacchedāya. yatra hyasvadīrghaplutāḥ śiṣyanete tatra "acaśca" 1.2.28 ityetadupatiṣṭate, tatrāṅgasya dīrgho bhavati, kiṃviśiṣṭasyācaḥ? evamacā gṛhramāṇasyāṅgasya viśeṣaṇe vyavacchede sati vinā'pyajgrahaṇenāntasyaiva dīrghatvaṃ siddham(), yathā--"akṛtsārvadhātukayoḥ" 7.4.25 ityatra. tasmādapārthakatvānna katrtavyameva. kimarthaṃ taddhi kriyate? ityāha--"tatkriyate" iti. pravatrtanaṃ pravṛttiḥ=vyāpāraḥ, tasya bhedo nānātvam(). pravṛttibhedaścaikasyāṃ satyāmāvṛtto na sambhavatītyāvṛttirabhyupagantavyā. nanu ca "acaśca" (1.2.28) ityasyopaśtāne sati dve ajgrahaṇe bhavata iti kimityāvṛttirāśrīyate? naitadasti; asati hrajagrahaṇe "acaśca" 1.2.28 ityasyopasthānaṃ bhavati. atrājagrahaṇe tu sati nirdiṣṭasthānikatvāt? "acaśca" 1.2.28 ityetannopatiṣṭate, yathā "aco ñṇiti" 7.2.115 ityatrekparibhāṣā "ajantasyāṅgasya" ityādinā pravṛttibhedenāṅgamacā gamiñca viśeṣayati. "tato na vaktavyamidam()" iti. ajgarahaṇenaivaitatpratipādyasayārthasyāsiddhatvāt(). na hīṅādeśamuktvā'nyo gamiracaḥ sthāne sambhavati॥
Laghusiddhāntakaumudī1:
ajantānāṃ hanterajādeśagameśca dīrgho jhalādau sani.. Sū #711
Laghusiddhāntakaumudī2:
ajjhanagamāṃ sani 711, 6.4.16 ajantānāṃ hanterajādeśagameśca dīrgho jhalādau san
Bālamanoramā1:
ajjhanagamāṃ sani. ac, han, gam– eṣāṃ dvandvaḥ. `nopadhāyāḥ' ityata upadhā Sū #441
See More
ajjhanagamāṃ sani. ac, han, gam– eṣāṃ dvandvaḥ. `nopadhāyāḥ' ityata upadhāyā
ityanuvṛttaṃ hanagamoranveti, na tvajante, asaṃbhavāt. aṅgasyetyadhikṛtam.
acastadviśeṣaṇatvāttadantavidhiḥ. gamadhāturiha ajādeśa eva vivakṣita iti
prakṛtasūtrabhāṣye spaṣṭam. `ḍhralope pūrvasye'tyato dīrgha ityanuvartate. tadāha-
- ajantānāmityādinā. jhalādau sanīti. `cchvoḥ śū'ḍiti sūtrabhāṣye
`ajjhanagamā'mityatra sanaṃ jhalā viśeṣayiṣyām ityukteriti bhāvaḥ. atha
jidhātorabhyāsātparasya kutvavidhiṃ smārayati– sanliṭorjeriti. jigīṣatīti.
jigīṣatīti. jerdīrghe abhyāsātparasya kutvam. atha ciñdhātorabhyāsātparasya
kutvavikalpaṃ smārayati– vibhāṣā ceriti. cikīṣati- cicīṣatīti. ajantatvāddīrghaḥ.
jighāṃsatīti. haneḥ sani `ajjhane'tyakārasya dīrghaḥ, na tvantyasya nakārasya,
dīrghaśrutyā `acaṭa ityupasthiteḥ. dvitvam. `abhyāsācce'ti kutvam.
`naśce'tyanusvāraḥ.
Bālamanoramā2:
ajjhanagamāṃ sani 441, 6.4.16 ajjhanagamāṃ sani. ac, han, gam-- eṣāṃ dvandvaḥ. &
See More
ajjhanagamāṃ sani 441, 6.4.16 ajjhanagamāṃ sani. ac, han, gam-- eṣāṃ dvandvaḥ. "nopadhāyāḥ" ityata upadhāyā ityanuvṛttaṃ hanagamoranveti, na tvajante, asaṃbhavāt. aṅgasyetyadhikṛtam. acastadviśeṣaṇatvāttadantavidhiḥ. gamadhāturiha ajādeśa eva vivakṣita iti prakṛtasūtrabhāṣye spaṣṭam. "ḍhralope pūrvasye"tyato dīrgha ityanuvartate. tadāha-- ajantānāmityādinā. jhalādau sanīti. "cchvoḥ śū"ḍiti sūtrabhāṣye "ajjhanagamā"mityatra sanaṃ jhalā viśeṣayiṣyām ityukteriti bhāvaḥ. atha jidhātorabhyāsātparasya kutvavidhiṃ smārayati-- sanliṭorjeriti. jigīṣatīti. jigīṣatīti. jerdīrghe abhyāsātparasya kutvam. atha ciñdhātorabhyāsātparasya kutvavikalpaṃ smārayati-- vibhāṣā ceriti. cikīṣati- cicīṣatīti. ajantatvāddīrghaḥ. jighāṃsatīti. haneḥ sani "ajjhane"tyakārasya dīrghaḥ, na tvantyasya nakārasya, dīrghaśrutyā "acaṭa ityupasthiteḥ. dvitvam. "abhyāsācce"ti kutvam. "naśce"tyanusvāraḥ.
Tattvabodhinī1:
ajjhagamām. gamaḥ sāmānyena grahame gamlṛ gatāvityasmātsaṃjigaṃsate
ityatrātipr Sū #385
See More
ajjhagamām. gamaḥ sāmānyena grahame gamlṛ gatāvityasmātsaṃjigaṃsate
ityatrātiprasaṅgaḥ syādataḥ `sani ca', `iṅaśce'ti sūtrābhyāṃ
vihitasyeṇiṅorādeśasya, `iṇvadikaḥ'iti ika ādeśasya ca grahaṇamityāśayenāha-
- ajādeśagameriti. etacca sūtre'jgrahaṇāllabhyate. tathāhi– iha `sanī'tyeva sūtraṃ
kartavyaṃ, dīrghaśrutyopasthitenā'ca ityanenāṅgasya viśeṣaṇādajantāṅgasya dīrghaḥ.
cicīṣati. tato `hanigamyo'rityaparaṃ kartavyam. evaṃ cā'jgrahaṇamatirityamānaṃ
pravṛttibhedena gamerviśeṣaṇārtham. ajantasya dīrgo bhavati, ajādeśagameśceti.
jhalādāviti kim ?. jigamiṣati. `gameriṭ parasmaipadeṣu' iti iṭ.
Tattvabodhinī2:
ajjhanagamāṃ sani 385, 6.4.16 ajjhagamām. gamaḥ sāmānyena grahame gamlṛ gatāvity
See More
ajjhanagamāṃ sani 385, 6.4.16 ajjhagamām. gamaḥ sāmānyena grahame gamlṛ gatāvityasmātsaṃjigaṃsate ityatrātiprasaṅgaḥ syādataḥ "sani ca", "iṅaśce"ti sūtrābhyāṃ vihitasyeṇiṅorādeśasya, "iṇvadikaḥ"iti ika ādeśasya ca grahaṇamityāśayenāha-- ajādeśagameriti. etacca sūtre'jgrahaṇāllabhyate. tathāhi-- iha "sanī"tyeva sūtraṃ kartavyaṃ, dīrghaśrutyopasthitenā'ca ityanenāṅgasya viśeṣaṇādajantāṅgasya dīrghaḥ. cicīṣati. tato "hanigamyo"rityaparaṃ kartavyam. evaṃ cā'jgrahaṇamatirityamānaṃ pravṛttibhedena gamerviśeṣaṇārtham. ajantasya dīrgo bhavati, ajādeśagameśceti. jhalādāviti kim?. jigamiṣati. "gameriṭ parasmaipadeṣu" iti iṭ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents