Kāśikāvṛttī1:
ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati. kāmaṇḍaleyaḥ. śaitavāheyaḥ
See More
ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati. kāmaṇḍaleyaḥ. śaitavāheyaḥ. jāṃveyaḥ.
mādrabāheyaḥ. akadrvāḥ iti kim? kādraveyo mantram apaśyat.
Kāśikāvṛttī2:
ḍhe lopo 'kadrvāḥ 6.4.147 ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati.
See More
ḍhe lopo 'kadrvāḥ 6.4.147 ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati. kāmaṇḍaleyaḥ. śaitavāheyaḥ. jāṃveyaḥ. mādrabāheyaḥ. akadrvāḥ iti kim? kādraveyo mantram apaśyat.
Nyāsa2:
ḍhe lopo'kadrūvāḥ. , 6.4.147 "kāmaṇḍaleyaḥ, śaitabāheyaḥ" iti. "c
See More
ḍhe lopo'kadrūvāḥ. , 6.4.147 "kāmaṇḍaleyaḥ, śaitabāheyaḥ" iti. "catuṣpādbhyo ḍhañ()" 4.1.135 iti ḍhañ(). evaṃ "jāmbeyaḥ" ityatrāpi. "mādrabāheyaḥ" iti. madrabāhuśabdāt? "bāhvantāt? saṃjñāyām()" 4.1.67 ityūṅa, tadantāt? "strībhyo ḍhak()" 4.1.120. "kādraveyaḥ" iti. "kadrūkamaṇḍalvośchandasi saṃjñāyām()" (4.1.71,72) ityūṅa tadantāt? pūrvavaṅḍhak()॥
Bālamanoramā1:
ḍhe lopo'kadrvāḥ. bhasyetyadhikṛtam `orguṇaḥ' ityata oriti
ṣaṣṭha\ufffdnte Sū #1126
See More
ḍhe lopo'kadrvāḥ. bhasyetyadhikṛtam `orguṇaḥ' ityata oriti
ṣaṣṭha\ufffdntenānuvṛttenaviśeṣyate. tadantavidhiḥ. tadāha–kadrūbhinnasyeti.
`alo'ntyasye'tyantyalopaḥ. orguṇāpavādaḥ. kāmaṇḍaleya iti. kamaṇḍalorapatyamiti
vigrahaḥ. ḍhaki #eyādeśe ādivṛddhāvukāralopaḥ. nanu kamaṇḍaluśabdavācyasya
jalapātrasyā'cetanasya kathamapatyayogaḥ, tatrāha–kamaṇḍaluśabdaścatuṣpājjātiviśeṣe iti.
ata eva `kamaṇḍalupade ādadhīte'ti bahvṛcabrāāhṛṇaṃ saṅgacchata iti bhāvaḥ.
Bālamanoramā2:
ḍhe lopo'kadrvāḥ 1126, 6.4.147 ḍhe lopo'kadrvāḥ. bhasyetyadhikṛtam "orguṇaḥ
See More
ḍhe lopo'kadrvāḥ 1126, 6.4.147 ḍhe lopo'kadrvāḥ. bhasyetyadhikṛtam "orguṇaḥ" ityata oriti ṣaṣṭha()ntenānuvṛttenaviśeṣyate. tadantavidhiḥ. tadāha--kadrūbhinnasyeti. "alo'ntyasye"tyantyalopaḥ. orguṇāpavādaḥ. kāmaṇḍaleya iti. kamaṇḍalorapatyamiti vigrahaḥ. ḍhaki #eyādeśe ādivṛddhāvukāralopaḥ. nanu kamaṇḍaluśabdavācyasya jalapātrasyā'cetanasya kathamapatyayogaḥ, tatrāha--kamaṇḍaluśabdaścatuṣpājjātiviśeṣe iti. ata eva "kamaṇḍalupade ādadhīte"ti bahvṛcabrāāhṛṇaṃ saṅgacchata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents