Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ढे लोपोऽकद्र्वाः ḍhe lopo'kadrvāḥ
Individual Word Components: ḍhe lopaḥ akadr‍vāḥ
Sūtra with anuvṛtti words: ḍhe lopaḥ akadr‍vāḥ aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), taddhite (6.4.144), oḥ (6.4.146)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The ((u)) or ((ū)) of a bha stem is elided before the affix ((eya)) ((( ha))), but not of the stem 'Kaṭrû'. Source: Aṣṭādhyāyī 2.0

Substitute lópa (0̸) replaces [the áṅga 1 final 1.1.52 phoneme of a BHA stem 129 ending in 1.1.72 the phoneme-class u 146 before 1.1.66 taddhitá 146 affix 3.1.1] ḍha (= éya- 7.1.2) excluding that of °kadrū `n.pr.' Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.144, 6.4.146


Commentaries:

Kāśikāvṛttī1: ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati. kāmaṇḍaleyaḥ. śaitavāheyaḥ   See More

Kāśikāvṛttī2: ḍhe lopo 'kadrvāḥ 6.4.147 ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati.   See More

Nyāsa2: ḍhe lopo'kadrūvāḥ. , 6.4.147 "kāmaṇḍaleyaḥ, śaitabāheyaḥ" iti. "c   See More

Bālamanoramā1: ḍhe lopo'kadrvāḥ. bhasyetyadhikṛtam `orguṇaḥ' ityata oriti ṣaṣṭha\ufffdnte Sū #1126   See More

Bālamanoramā2: ḍhe lopo'kadrvāḥ 1126, 6.4.147 ḍhe lopo'kadrvāḥ. bhasyetyadhikṛtam "orguṇaḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions