Grammatical Sūtra: अत्वसन्तस्य चाधातोः atvasantasya cādhātoḥ
Individual Word Components: atvasantasya ca adhātoḥ Sūtra with anuvṛtti words: atvasantasya ca adhātoḥ dīrghaḥ (6.3.111 ), aṅgasya (6.4.1 ), nopadhāyāḥ (6.4.7 ), asambuddhau (6.4.8 ), sau (6.4.13 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.1 (1aṅgasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
In the Nominative Singular (with the exception of the Vocative Singular) the penultimate vowel is lengthened in a stem ending in ((atu)), and ((as)) when the consonant (((as))) does not belong to a root. Source: Aṣṭādhyāyī 2.0
[Before 1.1.66 a non-vocative 8 sUP triplet sU 13 a substitute long vowel 3.111 replaces the penultimate vowel 7 of a pre-affixal stem 1] other than a verbal stem (á-dhāto-ḥ) [ending in 1.1.72] °atU- or °-as-. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/32:atvasantasya dīrghatve pitaḥ upasaṅkhyānam |* 2/32:atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam |3/32:gomān , yavamān | 4/32:kim punaḥ kāraṇam na sidhyati | 5/32:ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti | See More
1/32:atvasantasya dīrghatve pitaḥ upasaṅkhyānam |* 2/32:atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam | 3/32:gomān , yavamān | 4/32:kim punaḥ kāraṇam na sidhyati | 5/32:ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti | 6/32:ananubandhakagrahaṇe iti ucyate | 7/32:sānubandhakasya idam grahaṇam | 8/32:evam tarhi tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti | 9/32:tat tarhi upasaṅkhyānam kartavyam | 10/32:na kartavyam | 11/32:pakāralope kṛte na atubantam bhavati atvantam eva | 12/32:yathā eva tarhi pakāralope kṛte na atubantam evam ukāralope api kṛte na atvantam | 13/32:nanu ca bhūtapūrvagatyā bhaviṣyati atvantam | 14/32:yathā eva tarhi bhūtapūrvagatyā atvantam evam atubantam api | 15/32:evam tarhi āśrīyamāṇe bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam | 16/32:na sidhyati | 17/32:iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu rūpam āśrīyate : yatra asya etat rūpam iti | 18/32:rūpanirgrahaḥ ca na antareṇa laukikam prayogam | 19/32:tasmin ca laukike prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate | 20/32:kaḥ asau | 21/32:upadeśaḥ nāma | 22/32:upadeśe ca etat atubantam na atvantam | 23/32:yadi punaḥ atśabdam gṛhītvā dīrghatvam ucyeta | 24/32:na evam śakyam | 25/32:iha api prasajyeta : jagat , janagat | 26/32:arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati | 27/32:iha api tarhi na prāpnoti : kṛtavān , bhuktavān iti | 28/32:kva tarhi syāt | 29/32:pacan , yajan | 30/32:na vai atra iṣyate | 31/32:aniṣṭam ca prāpnoti iṣtam ca na sidhyati | 32/32:tasmāt upasaṅkhyānam kartavyam |
Collapse Kielhorn/Abhyankar (III,183.20-184.11) Rohatak (IV,677-679) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : atu asityevam antasya adhātorupadhāyāḥ sāvasambuddhau parataḥ dīrgho bha va ti . ḍa See More
atu asityevam antasya adhātorupadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati. ḍavatu bhavān.
ktavatu kṛtavān. matup gomān. yavamān. atra kṛte dīrghe numāgamaḥ kartavyaḥ. yadi hi
paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta. asantasya
supayāḥ. suyaśāḥ. suśrotāḥ. adhātoḥ iti kim? piṇḍaṃ grasate iti piṇḍagraḥ. carma
vaste iti carmavaḥ. anarthako 'pyasśabdo gṛhyate, aninasmaṅgrahaṇānyarthavatā ca
anarthakena ca tadantavidhiṃ prayojayanti iti. antagrahaṇam upadeśaprayogaikadeśasya
apyatvantasya parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe
rūpanirgrahahetau nāyamatvantaḥ iti. asambuddhau ityeva, he goman. supayaḥ.
Kāśikāvṛttī2 : atvasantasya ca adhātoḥ 6.4.14 atu asityevam antasya adhātorupadhāyāḥ s āv as am bu See More
atvasantasya ca adhātoḥ 6.4.14 atu asityevam antasya adhātorupadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati. ḍavatu bhavān. ktavatu kṛtavān. matup gomān. yavamān. atra kṛte dīrghe numāgamaḥ kartavyaḥ. yadi hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta. asantasya supayāḥ. suyaśāḥ. suśrotāḥ. adhātoḥ iti kim? piṇḍaṃ grasate iti piṇḍagraḥ. carma vaste iti carmavaḥ. anarthako 'pyasśabdo gṛhyate, aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti iti. antagrahaṇam upadeśaprayogaikadeśasya apyatvantasya parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau nāyamatvantaḥ iti. asambuddhau ityeva, he goman. supayaḥ.
Nyāsa2 : atvasantasya cādhātoḥ. , 6.4.14 "atra kṛte dīrghatve numāgamaḥ" ; it i. k See More
atvasantasya cādhātoḥ. , 6.4.14 "atra kṛte dīrghatve numāgamaḥ" iti. kathaṃ punaretallabhyate, yāvatā kṛtākṛtaprasaṅgitvāt? paratvācca numaiva bhavitavyaṃ pūrvamityāha--"yadi hi" ityādi. iha dīrghagrahaṇena "acaśca" 1.2.28 ityupasthāpite satyajlakṣaṇāyā upadhāyā dīrgo vidhīyate. yadi ca paratvānnityatvānnum? prāgvidhīyate, aca upadhātvaṃ vihanyeta. tasmādvacanasāmathryāddīrghaḥ prāgbhavati, tato numāgamaḥ. "supayāḥ, suyakṣāḥ, "suruāotāḥ" ["suśrotāḥ--kāśikā] iti. "asun()" (da.u.9.49) iti vatrtamāne "pibatericca" (da.u.9.50) ["pibateri ca"--da.u.] iti, "aśerdevane yuṭ? ca" (da.u.9.51) ["aśerdhane"--da.u.] "ruāuribhyāṃ tuṭ? ca" (da.u.9.62) [ruārībhyāṃ--da.u.] iti--ete yathākramamasunparatyayāntā payoyaśaḥruāotaḥśabdā vyutpadyante.
"piṇḍagraḥ, carmavaḥ" iti. "grasu glasu adane" (dhā.pā.630,631), "vasa ācchādane" (dhā.pā.1023), "anyemyo'pi dṛśyate" 3.2.178 iti kvip(). nanu cārthavadgrahaṇaparibhāṣayā(vyā.pa.1)'rthavānevāsityayaṃ gṛhrate, yathā mūlodāharaṇeṣu, payaḥprabhṛtīnāmasunpratayayāntatvāt? pratyayārthenārthavānasau, na tathā pratyudāharaṇayoḥ, dhātvavayavastatra dorghatvasyāparasaṅgādapārthako'dātoriti pratiṣedhaḥ? ityata āha--"anarthako'pi" ityādi. kathametallabhyate? ityāha--"aninasmangrahaṇāni" ityādi. atheha kathaṃ dīrghatvam()--gomantamicchati gomatyati, "supāatmanaḥ kyac()" 3.1.8 gomatyaterapratyayo gomāniti, kathañca na syāt()? adhātoriti pratiṣedhāt? asya "sanādyantā dhātavaḥ" (3.1.32) iti dhātutvāt()? naitadasti; "adhātoḥ" iti pratiṣedha ānantayryādanantarasyaiva, nāntarasya.
atha vā cakāro'tra kriyate, sa cānuktasamuccayārthaḥ, teneha dhātorapi bhaviṣyate. athāntagrahaṇaṃ kimartham(), yāvatā "aṅgasya" 6.4.1 ityanuvatrtate, tatra gṛhramāṇenātuśabdenāsaśabdena ca prakṛte'ṅge viśiṣyamāṇe viśeṣaṇena ca tadantavidhirbhavatītyantare#āpyantagrahaṇaṃ tadantasyaiva dīrghatvaṃ bhaviṣyati? ityata āha--"antagrahaṇam()" ityādi. upeśaḥ=lakṣamadākyāni, gaṇapāṭhaḥ, prātipadikapāṭha. prayujyata iti prayogaḥ, karmaṇi ghañ(). upadeśe prayoga upadeśaprayoga iti. "saptamo" (2.1.40) iti yogavibhāgāt? samāsaḥ. tadayamasya vākyasyārthaḥ--upadeśe prayujyate yacchabdarūpaṃ tadekadeśasyāpyatvantasya parigraho yathāsyā dityevamarthamantagrahaṇamiti. kasya punarasatyantagrahaṇa upadeśe prayogaikadeśasya grahaṇaṃ na syāt(), yatastatparigrahārthamantagrahaṇaṃ kriyate? ityāha--"anyathā hi" ityādi. kiṃ kāraṇaṃ na syāt()? ityāha--"upadeśe rūpanigrrahahetau" ityādi. nigrrahaṇaṃ nigrahaḥ=niścaya ityarthaḥ. rūpasya svarūpasya śabdasya nigrraho niścayano rūpanigrrahaḥ, tasya hetū rūpanigrrahahetuḥ. upadeśagrahaṇamupalakṣamamātram(). laukiko'pi hi prayogo gṛhrate. upadeśāddhi śabdarūpaṃ niścīyate, laukikādvā prayogāt(). matupcāyaṃ laukike prayoge nātvantaḥ śrayate, nāpyupadeśe, ato'tvantatayā nāvadhāryate. tataścānavadhāryamāṇatvānna gṛhrate. antagrahaṇe ca satyantagrahaṇa sāmathryādatvantamātragrahaṇe vijñāyamāne yo hrupadeśe prayogaikadeśabhūtastasyāpi grahaṇaṃ bhavatītyupapadyate matupo grahaṇam()॥
Laghusiddhāntakaumudī1 : atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau sau pare.
ugi tt av ān nu Sū #345 See More
atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau sau pare.
ugittavānnum. dhīmān. dhīmantau. dhīmantaḥ. he dhīman śasādau mahadvat.. bhāterḍavatuḥ.
ḍittvasāmarthyādabhasyāpi ṭerlopaḥ. bhavān. bhavāntau. bhavantaḥ. śatrantasya bhavan.. ,
Laghusiddhāntakaumudī2 : atvasantasya cādhātoḥ 345, 6.4.14 atvantasyopadhāyā dīrgho dhātubhinnāsa nt as ya c See More
atvasantasya cādhātoḥ 345, 6.4.14 atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau sau pare. ugittavānnum. dhīmān. dhīmantau. dhīmantaḥ. he dhīman śasādau mahadvat॥ bhāterḍavatuḥ. ḍittvasāmarthyādabhasyāpi ṭerlopaḥ. bhavān. bhavāntau. bhavantaḥ. śatrantasya bhavan॥ ,
Bālamanoramā1 : dhīmat s iti sthite–ātvasantasya. `atu' iti luptaṣaṣṭhīkaṃ pṛthakpa da m.
a ṅg See More
dhīmat s iti sthite–ātvasantasya. `atu' iti luptaṣaṣṭhīkaṃ pṛthakpadam.
aṅgaviśeṣaṇatvāttadantavidhiḥ. adhātorityasantaviśeṣaṇam. `nopadhāyā' ityata upadhāyā
ityanuvartate. atvantasya dhātubhinnā'santasya ca upadhāyā iti labhyate. `sarvanāmasthāne
cāsaṃbuddhau' ityato'saṃbuddhāviti `sau ce'tyataḥ sāviti `ḍhralope' ityato `dīrgha'
iti cānuvartate. tadāha–atvantasyetyādinā. nanu kṛte akṛte ca dīrghe
pravṛttyarhasya numo nityatvātparatvācca makārā'kārānnumi kṛte
atvantatvā'bhāvātkathamiha dīrgha ityata āha–paramiti. vacanasāmathryāditi. anyathā
niravakāśatvāpattiriti bhāvaḥ. tato numiti. dīrghe kṛte numityarthaḥ. `vipratiṣedhe
yadbādhitaṃ tadbādhita'miti tvanityam, `punaḥ prasaṅgavijñānātsiddha'mityukteriti
bhāvaḥ.
dhīmanniti. `asaṃbuddhau'ityukternaṃ dīrgha iti bhāvaḥ. mahadvaditi. asarvanāmasthānatayā
śasādau numabhāvāditi bhāvaḥ. `atvaso'riti vaktavye'ntagrahaṇantu
atvantamātragrahaṇārtham. anyathopadeśe ye atvantāsta eva gṛhreranna tu matubādayaḥ.
nahrete upadeśe'tvantā ityāhuḥ. nanvadhātorityetadasantasyeva atvantasyāpi
viśeṣaṇaṃ kuto netyata āha–dhātorapīti. atvantasya dhātutve'pi dīrghārtham.
adhātorityetasya atvantaviśeṣaṇatvaṃ nāśritamityarthaḥ. nanu
dhātupāṭhe'tvantadhāturaprasiddha ityata āha–gomantamiti. `ācarati ve'tyanantaram
`ityarthe' iti śeṣaḥ. gomantamicchatītyarthe `supa ātmanaḥ kya' miti kyaci `naḥ kye'
iti niyamātpadatvā'bhāvājjaśtvā'bhāve gomatyaśabdāt `sanādyantāḥ' iti
dhātutvātkartari kvipi `yasya halaḥ' `ato lopaḥ' iti
yalopā'lopayorgomacchabdātsubutpattiḥ. gomānivācaratītyarthe tu
`sarvāprātipadikebhyaḥ kvibvā vaktavyaḥ' iti kvipi `sanādyantāḥ' iti
dhātutvātkathamasya `ugidacā'miti numāgamaḥ, adhātoreva ugito numvidhānādityāśaṅkya
āha–ugidacāma#iti sūtre iti. `ugitaḥ sarvanāmasthāne' ityetāvadeva sūtramastu,
añcaterugittvādeva siddheḥ. ?to'jgrahaṇamatiricyamānaṃ niyamārthamityarthaḥ.
niyamaśarīramāha–dhātoścediti. dhātoścedugitaḥ kāryaṃ syāttarhi añcatereva natu
dhātvantarasyeti niyamārtha'miti pūrveṇānvayaḥ. niyamasya phalamāha–teneti. `ruānsu
dhvansu gatau' ityugitau dhātū. tābhyāṃ kvipi `aniditāṃ hala upadhāyāḥ' iti nalope
subutpattau sorhalṅyādilope `vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ' iti datve ruāt dhvat
iti rūpamiṣṭam. `ugitaḥ sarvanāmasthāne' ityukte tvatrāpi num syāt. kṛte
tvajgrahaṇe uktaniyamalābhādatra num na bhavatītyarthaḥ. tahrretāvataiva siddhe'dhātoriti
kimarthamityata āha–adhātoriti tviti. adhātuḥ pūrvaṃ bhūtaḥ adhātubhūtapūrvaḥ.
pūrvamadhātubhūtasyāpi numarthamadhātorityetadityarthaḥ. tatasca `ugidacāṃ sarvanāmasthāne'
ityekaṃ vākyam. tatra adhātorityabhāve'pi ajgrahaṇādadhātorugita iti lābhādadhātorugito
nalopino'ñcateśca numāgamaḥ syādityarthaḥ. `adhāto'rityaparaṃ vākyam.
uktonumāgamo'dhātubhūtapūrvasyāpi bhavatītyarthaḥ. prakṛte ca
kyajācārakvibutpattyanantaraṃ dhātutve satyapi kyajādyutpatteḥ
pūrvamadātutvasattvānnumnirbādha ityarthaḥ. etatsarvam `ugidacā'miti sūtre
bhāṣye spaṣṭam. atra kyacpakṣe dīrghe numi ca kartavye'llopo na sthānivat,
dīrghavidhau tanniṣedhāt, `kvau luptaṃ na sthāniva'dityukteśca. atha bhavacchabde
viśeṣamāha–bhāterḍavaturiti. uṇādisūtrametat. bhādhātorḍavatuḥ syādityarthaḥ. ḍakāra
it. ukāra uccāraṇārthaḥ. ḍittvasāmathryādabhasyāpi ṭerlopaḥ. `bhavat' iti rūpam.
bhavāniti. bhavacchabdātsuḥ. `atvasantasye'ta dīrghaḥ. `ugidacā'miti num,
halṅyādilopaḥ, saṃyogāntalopaśceti bhāvaḥ. śatrantasya tviti. `laṭaḥ śatṛśānacau' iti
bhūdhātorlaṭaḥ śatrādeśaḥ. śakāra it, ṛkāra it, śap, guṇaḥ, avādeśaḥ , pararūpam, bhavat
iti rūpam. tasya tu atvantatvā'bhāvādatvasantasyeti dīrgho na bhavati. tatra
ukārānubandhagrahaṇādityarthaḥ. bhavanniti. sau numi halṅyādilope saṃyogāntalopaḥ.
bhavantāvityādi tu pūrvavadeveti bhāvaḥ. dāñdhātorlaṭaḥ śatrādeśe śap.
`juhotyādibhyaḥ śluḥ' `ślau' iti dvitvam, abhyāsahyasvaḥ, `śnābhyastayorātaḥ'
ityāllopaḥ. dadaditi rūpam. tataḥ subutpattiḥ.
Bālamanoramā2 : atvasantasya cā'dhātoḥ , 6.4.14 dhīmat s iti sthite--ātvasantasya. " ;a tu &q uo See More
atvasantasya cā'dhātoḥ , 6.4.14 dhīmat s iti sthite--ātvasantasya. "atu" iti luptaṣaṣṭhīkaṃ pṛthakpadam. aṅgaviśeṣaṇatvāttadantavidhiḥ. adhātorityasantaviśeṣaṇam. "nopadhāyā" ityata upadhāyā ityanuvartate. atvantasya dhātubhinnā'santasya ca upadhāyā iti labhyate. "sarvanāmasthāne cāsaṃbuddhau" ityato'saṃbuddhāviti "sau ce"tyataḥ sāviti "ḍhralope" ityato "dīrgha" iti cānuvartate. tadāha--atvantasyetyādinā. nanu kṛte akṛte ca dīrghe pravṛttyarhasya numo nityatvātparatvācca makārā'kārānnumi kṛte atvantatvā'bhāvātkathamiha dīrgha ityata āha--paramiti. vacanasāmathryāditi. anyathā niravakāśatvāpattiriti bhāvaḥ. tato numiti. dīrghe kṛte numityarthaḥ. "vipratiṣedhe yadbādhitaṃ tadbādhita"miti tvanityam, "punaḥ prasaṅgavijñānātsiddha"mityukteriti bhāvaḥ.dhīmāniti. dīrghe numi halṅyādilope saṃyogāntalope rūpamiti bhāvaḥ. he dhīmanniti. "asaṃbuddhau"ityukternaṃ dīrgha iti bhāvaḥ. mahadvaditi. asarvanāmasthānatayā śasādau numabhāvāditi bhāvaḥ. "atvaso"riti vaktavye'ntagrahaṇantu atvantamātragrahaṇārtham. anyathopadeśe ye atvantāsta eva gṛhreranna tu matubādayaḥ. nahrete upadeśe'tvantā ityāhuḥ. nanvadhātorityetadasantasyeva atvantasyāpi viśeṣaṇaṃ kuto netyata āha--dhātorapīti. atvantasya dhātutve'pi dīrghārtham. adhātorityetasya atvantaviśeṣaṇatvaṃ nāśritamityarthaḥ. nanu dhātupāṭhe'tvantadhāturaprasiddha ityata āha--gomantamiti. "ācarati ve"tyanantaram "ityarthe" iti śeṣaḥ. gomantamicchatītyarthe "supa ātmanaḥ kya" miti kyaci "naḥ kye" iti niyamātpadatvā'bhāvājjaśtvā'bhāve gomatyaśabdāt "sanādyantāḥ" iti dhātutvātkartari kvipi "yasya halaḥ" "ato lopaḥ" iti yalopā'lopayorgomacchabdātsubutpattiḥ. gomānivācaratītyarthe tu "sarvāprātipadikebhyaḥ kvibvā vaktavyaḥ" iti kvipi "sanādyantāḥ" iti dhātutvātkathamasya "ugidacā"miti numāgamaḥ, adhātoreva ugito numvidhānādityāśaṅkya āha--ugidacāma#iti sūtre iti. "ugitaḥ sarvanāmasthāne" ityetāvadeva sūtramastu, añcaterugittvādeva siddheḥ.?to'jgrahaṇamatiricyamānaṃ niyamārthamityarthaḥ. niyamaśarīramāha--dhātoścediti. dhātoścedugitaḥ kāryaṃ syāttarhi añcatereva natu dhātvantarasyeti niyamārtha"miti pūrveṇānvayaḥ. niyamasya phalamāha--teneti. "ruānsu dhvansu gatau" ityugitau dhātū. tābhyāṃ kvipi "aniditāṃ hala upadhāyāḥ" iti nalope subutpattau sorhalṅyādilope "vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ" iti datve ruāt dhvat iti rūpamiṣṭam. "ugitaḥ sarvanāmasthāne" ityukte tvatrāpi num syāt. kṛte tvajgrahaṇe uktaniyamalābhādatra num na bhavatītyarthaḥ. tahrretāvataiva siddhe'dhātoriti kimarthamityata āha--adhātoriti tviti. adhātuḥ pūrvaṃ bhūtaḥ adhātubhūtapūrvaḥ. pūrvamadhātubhūtasyāpi numarthamadhātorityetadityarthaḥ. tatasca "ugidacāṃ sarvanāmasthāne" ityekaṃ vākyam. tatra adhātorityabhāve'pi ajgrahaṇādadhātorugita iti lābhādadhātorugito nalopino'ñcateśca numāgamaḥ syādityarthaḥ. "adhāto"rityaparaṃ vākyam. uktonumāgamo'dhātubhūtapūrvasyāpi bhavatītyarthaḥ. prakṛte ca kyajācārakvibutpattyanantaraṃ dhātutve satyapi kyajādyutpatteḥ pūrvamadātutvasattvānnumnirbādha ityarthaḥ. etatsarvam "ugidacā"miti sūtre bhāṣye spaṣṭam. atra kyacpakṣe dīrghe numi ca kartavye'llopo na sthānivat, dīrghavidhau tanniṣedhāt, "kvau luptaṃ na sthāniva"dityukteśca. atha bhavacchabde viśeṣamāha--bhāterḍavaturiti. uṇādisūtrametat. bhādhātorḍavatuḥ syādityarthaḥ. ḍakāra it. ukāra uccāraṇārthaḥ. ḍittvasāmathryādabhasyāpi ṭerlopaḥ. "bhavat" iti rūpam. bhavāniti. bhavacchabdātsuḥ. "atvasantasye"ta dīrghaḥ. "ugidacā"miti num, halṅyādilopaḥ, saṃyogāntalopaśceti bhāvaḥ. śatrantasya tviti. "laṭaḥ śatṛśānacau" iti bhūdhātorlaṭaḥ śatrādeśaḥ. śakāra it, ṛkāra it, śap, guṇaḥ, avādeśaḥ , pararūpam, bhavat iti rūpam. tasya tu atvantatvā'bhāvādatvasantasyeti dīrgho na bhavati. tatra ukārānubandhagrahaṇādityarthaḥ. bhavanniti. sau numi halṅyādilope saṃyogāntalopaḥ. bhavantāvityādi tu pūrvavadeveti bhāvaḥ. dāñdhātorlaṭaḥ śatrādeśe śap. "juhotyādibhyaḥ śluḥ" "ślau" iti dvitvam, abhyāsahyasvaḥ, "śnābhyastayorātaḥ" ityāllopaḥ. dadaditi rūpam. tataḥ subutpattiḥ.
Tattvabodhinī1 : atvasantasya cā'dhātoḥ. `ḍhralope'sūtrāddīrghasya `napodhāyāḥ39 ;i ty ap ad Sū #378 See More
atvasantasya cā'dhātoḥ. `ḍhralope'sūtrāddīrghasya `napodhāyāḥ'ityapadhāgrahaṇasya
cānuvartanādāha–upadhāyā dīrghaḥ syāditi. iha `adhāto'riti yogo vibhajyate,
tatsāmathryādanantarasyā'santasyaiva pratiṣedhaḥ, na tvatvantasyeti kaiyaṭādayaḥ.
tadetaddarśayati—dhātubhinnā'santasya ceti. dhātvavayavabhinno yo's tadantasyetyarthaḥ.
tena `ukhāstrat'parṇadhva'dityādi siddham. `dhātubhinno yo'santastasye'ti
vyākhyāyāṃ `strat'`dhva'dityatra siddhānte dīrghā'bhāve'pyatra tu syādeveti
dik. atra `sarvanāma sthāne ce'ti sūtrādasaṃbuddhāvityanuvartate. `sau ce'tyataḥ
`sā'viti ca. tadāha–asaṃbuddhau sau para iti. atvantatvābhāvāditi.
`atu'ityakārānubandhasyā'nukaraṇācchatrantasya na bhavatītyarthaḥ. ubhe. śabdarūpā'pekṣayā
napuṃsakanirdeśaḥ. ṣāṣṭhādvitveti. `anantasya vidhirvā bhavati pratiṣedho ve'ti
nyāyāditi bhāvaḥ.
Tattvabodhinī2 : atvasantasya cā'dhātoḥ 378, 6.4.14 atvasantasya cā'dhātoḥ. "ḍhralop e& qu ot ;s See More
atvasantasya cā'dhātoḥ 378, 6.4.14 atvasantasya cā'dhātoḥ. "ḍhralope"sūtrāddīrghasya "napodhāyāḥ"ityapadhāgrahaṇasya cānuvartanādāha--upadhāyā dīrghaḥ syāditi. iha "adhāto"riti yogo vibhajyate, tatsāmathryādanantarasyā'santasyaiva pratiṣedhaḥ, na tvatvantasyeti kaiyaṭādayaḥ. tadetaddarśayati---dhātubhinnā'santasya ceti. dhātvavayavabhinno yo's tadantasyetyarthaḥ. tena "ukhāstrat"parṇadhva"dityādi siddham. "dhātubhinno yo'santastasye"ti vyākhyāyāṃ "strat""dhva"dityatra siddhānte dīrghā'bhāve'pyatra tu syādeveti dik. atra "sarvanāma sthāne ce"ti sūtrādasaṃbuddhāvityanuvartate. "sau ce"tyataḥ "sā"viti ca. tadāha--asaṃbuddhau sau para iti. atvantatvābhāvāditi. "atu"ityakārānubandhasyā'nukaraṇācchatrantasya na bhavatītyarthaḥ. ubhe. śabdarūpā'pekṣayā napuṃsakanirdeśaḥ. ṣāṣṭhādvitveti. "anantasya vidhirvā bhavati pratiṣedho ve"ti nyāyāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications