Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अत्वसन्तस्य चाधातोः atvasantasya cādhātoḥ
Individual Word Components: atvasantasya ca adhātoḥ
Sūtra with anuvṛtti words: atvasantasya ca adhātoḥ dīrghaḥ (6.3.111), aṅgasya (6.4.1), nopadhāyāḥ (6.4.7), asambuddhau (6.4.8), sau (6.4.13)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.1 (1aṅgasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the Nominative Singular (with the exception of the Vocative Singular) the penultimate vowel is lengthened in a stem ending in ((atu)), and ((as)) when the consonant (((as))) does not belong to a root. Source: Aṣṭādhyāyī 2.0

[Before 1.1.66 a non-vocative 8 sUP triplet sU 13 a substitute long vowel 3.111 replaces the penultimate vowel 7 of a pre-affixal stem 1] other than a verbal stem (á-dhāto-ḥ) [ending in 1.1.72] °atU- or °-as-. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.7, 6.4.8, 6.4.13

Mahābhāṣya: With kind permission: Dr. George Cardona

1/32:atvasantasya dīrghatve pitaḥ upasaṅkhyānam |*
2/32:atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam |
3/32:gomān , yavamān |
4/32:kim punaḥ kāraṇam na sidhyati |
5/32:ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti |
See More


Kielhorn/Abhyankar (III,183.20-184.11) Rohatak (IV,677-679)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: atu asityevam antasya adhātorupadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati. ḍa   See More

Kāśikāvṛttī2: atvasantasya ca adhātoḥ 6.4.14 atu asityevam antasya adhātorupadhāyāḥ sāvasambu   See More

Nyāsa2: atvasantasya cādhātoḥ. , 6.4.14 "atra kṛte dīrghatve numāgamaḥ" iti. k   See More

Laghusiddhāntakaumudī1: atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau sau pare. ugittavānnu Sū #345   See More

Laghusiddhāntakaumudī2: atvasantasya cādhātoḥ 345, 6.4.14 atvantasyopadhāyā dīrgho dhātubhinnāsantasya c   See More

Bālamanoramā1: dhīmat s iti sthite–ātvasantasya. `atu' iti luptaṣaṣṭhīkaṃ pṛthakpadam. aṅg   See More

Bālamanoramā2: atvasantasya cā'dhātoḥ , 6.4.14 dhīmat s iti sthite--ātvasantasya. "atu&quo   See More

Tattvabodhinī1: atvasantasya cā'dhātoḥ. `ḍhralope'sūtrāddīrghasya `napodhāyāḥ�39;ityapad Sū #378   See More

Tattvabodhinī2: atvasantasya cā'dhātoḥ 378, 6.4.14 atvasantasya cā'dhātoḥ. "ḍhralope"s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions