Kāśikāvṛttī1: vasvantasya bhasya samprasāraṇaṃ bhavati. viduṣaḥ paśya. viduṣā. viduṣe. pecuṣaḥ See More
vasvantasya bhasya samprasāraṇaṃ bhavati. viduṣaḥ paśya. viduṣā. viduṣe. pecuṣaḥ. paśya.
pecuṣā. pecuṣe. papuṣaḥ paśya. ākāralope kartavye vasusaṃprasāraṇasya
vyāśrayatvādasiddhatvam na bhavati. vasugrahaṇe kvasorapi grahaṇam iṣyate.
Kāśikāvṛttī2: vasoḥ samprasāraṇaṃ 6.4.131 vasvantasya bhasya samprasāraṇaṃ bhavati. viduṣaḥ p See More
vasoḥ samprasāraṇaṃ 6.4.131 vasvantasya bhasya samprasāraṇaṃ bhavati. viduṣaḥ paśya. viduṣā. viduṣe. pecuṣaḥ. paśya. pecuṣā. pecuṣe. papuṣaḥ paśya. ākāralope kartavye vasusaṃprasāraṇasya vyāśrayatvādasiddhatvam na bhavati. vasugrahaṇe kvasorapi grahaṇam iṣyate.
Nyāsa2: vasoḥ samprasāraṇam?. , 6.4.131 pratyayagrahaṇaparibhāṣayā (bho.pa.sū.7) tadanta See More
vasoḥ samprasāraṇam?. , 6.4.131 pratyayagrahaṇaparibhāṣayā (bho.pa.sū.7) tadantasya kāryaṃ vijñāyata ityāha--"vasvantasya, ityādi. "viduṣaḥ" iti. "videḥ śaturvasuḥ" 7.1.36. "pecaṣaḥ" iti. "kvasuśca" 3.2.107 iti liṭaḥ kvamuḥ, "ata ekahalmadhye" 6.4.120 ityādinaittavābhyāsalopau. "papuṣaḥ" iti. "āto lopa iṭi ca" 6.4.64 ityākāralopaḥ. nanu cākāralope katrtavye samprasāraṇamasiddham(), tat? kuto'trākāralopaḥ? ityāha--"ākāralope katrtavye" ityādi. ākāralopaḥ samprasāraṇe, tattu vibhaktāviti vayāśrayatvam(), ato nāstyasiddhatvam(). nanu ca ekānubandhakagrahaṇe na dvyanubandhakasya" (vyā.pa.52) iti, "tadanubandhakagrahaṇe nātadanubandhakasya" (vyā.pa.54) iti vā na kvasoriha grahaṇena bhavitavyam(), tat? kathaṃ papuṣaḥ, pecuṣa ityatra samprasāraṇaṃ bhavati? ityāha--"vasugrahaṇe" ityādi. etattu śatrādeśasya vasorukārānubandhakaraṇādveditavyam(). ukārānubandhasya hretadeva phalam()--iha sāmānyena grahaṇaṃ yathā syāt(). nanu cogattvārthaṃ tat? syāt()? naitat(); ugitkāryasya sthānivadbhāvenaiva siddhatvāt()॥
Laghusiddhāntakaumudī1: vasvantasya bhasya samprasāraṇaṃ syāt. viduṣaḥ. vasusraṃsviti daḥ.
vidvadbhyām. Sū #355
Laghusiddhāntakaumudī2: vasoḥ samprasāraṇam 355, 6.4.131 vasvantasya bhasya samprasāraṇaṃ syāt. viduṣaḥ. See More
vasoḥ samprasāraṇam 355, 6.4.131 vasvantasya bhasya samprasāraṇaṃ syāt. viduṣaḥ. vasusraṃsviti daḥ. vidvadbhyām॥
Bālamanoramā1: śasādāvaci viśeṣamāha–vasoḥ saṃprasāraṇaṃ. pratyayagrahaṇaparibhāṣayā vasoriti t See More
śasādāvaci viśeṣamāha–vasoḥ saṃprasāraṇaṃ. pratyayagrahaṇaparibhāṣayā vasoriti tadantagrahaṇaṃ
bhasyetyadhikṛtaṃ. tadāha–vasvantasyeti. pūrveti. śasi vakārasya utve vidu as iti
sthite, `saṃprasāraṇācce'ti pūrvarūpe, vidus iti sthite, pratyayāvayavatvātsasya
ṣatvamityarthaḥ. `ṣatvatukorasiddha' iti pūrvarūpasyā'siddhatvaṃ na śaṅkyaṃ,
padāntapadādyorekādeśa eva tatpravṛtteḥ. supi datve catrvam. vidvatsu.
sedivāniti. `ṣadvalṛ viśara?ṇagatyavasādaneṣu' `dhātvādeḥ ṣaḥ saḥ', `bhāṣāyāṃ sadavasaśruvaḥ'
iti liṭaḥ kvasuḥ, ukāvitau, `liṭi dhātoḥ' iti dvitvaṃ, halādiśeṣaḥ, `ata ekahalmadhye'
#ityettvābhyāsalopau, `vasvekāñāddhasā'miti iṭ. sedivasśabdaḥ. tataḥ suḥ,
ugittvānnum, `sāntamahataḥ' iti dīrghaḥ, sulopaḥ, sasya saṃyogāntalopaḥ,
tasyā'siddhatvānnalopo na. sāntavasvantatvā'bhāvānna datvamiti bhāvaḥ.
sedivāṃsāviti. numi `sāntamahataḥ' iti dīrghaḥ. nanu uktarītyā
niṣapannātsedivasśabdācchasi `vasoḥ saṃprasāraṇa'miti vakārasya utve pūrvarūpe
ikārasya yaṇi `sedyuṣaḥ' iti syāt. tataśca `seduṣaḥ' iti vakṣyamāṇaṃ rūpamayuktam.
naca śasi bhaviṣyati bhaviṣyatsaṃprasāraṇarūpakāryaṃ paryālocya pūrvameva iṭ na pravartate,
padāvadhikānvākhyānābhyupagamāditi vācyam, evamapi
bahirbhūtayajādyasarvanāmasthānasvādipratyayanimittakabhasaṃjñāpekṣatayā
saṃprasāraṇasyāṅgasya bahiraṅgatvena iḍāgamasyaivāntaraṅgatvātprathamaṃ pravṛtteḥ,
parādantaraṅgasya balavattvādityata āha–antaraṅgo'pīti. akṛteti. bhaviṣyatā
saṃprasāraṇena balāditvasya vināśonmukhatvāditi bhāvaḥ. vastutastu prathamamapi
sedivasśabdādeva subutpattirastu, tathāpi vakārasya saṃprasāraṇe utve kṛte, yaṇi
satyapi saṃprasāraṇasya bahiraṅgatvenā'siddhatvāt `lopo vyoḥ' iti lope `seduṣa' iti
rūpaṃ siddham. naca `nājānantarye bahiṣṭvapraklṛpti'riti niṣedhaḥ śaṅkyaḥ,
uttarakālapravṛttike'jānantarya eva tatpravṛtterabhyupagamāt. iha ca
uttarakālapravṛttike vali lope tadabhāvāt. kiṃca kṛte iṭi saṃprasāraṇapravṛttāvapi
valāditvarūpanimittanivṛttyā iṭo nivṛttau `seduṣa' iti nirbādhaṃ. `nimittā'pāye
naimittikasyāpyapāyaḥ' iti nyāyāt. kiṃca padāvadhikānvākhyāne'pi sedvas as iti
sthite iṭsaṃprasāraṇayoḥ prāptau pratipadavidhitvena śīrghopasthitikatvātprathamaṃ
saṃprasāraṇe valāditvā'bhāvādiṭaḥ prāptireva nāstīti `seduṣaḥ' iti
nirbādhamityāhuḥ. ityādīti. supi–sedibatsu. `hisiṃ hiṃsāyām'
idittvānnum, supūrvātkvip, idittvānnalopo na, `naśce'tyanusvāraḥ,
suhuṃsśabdātsorlopaḥ, sakārasya saṃyogāntalopaḥ, tasyā'siddhatvānnalopo na. nāpi
`sarvanāmasthāne ce'ti dīrghaḥ. nimittāpāyādanusvāranivṛttiḥ. suhin iti sau rūpaṃ
vakṣyati. tatra `sāntamahataḥ' iti dīrghamāśaṅkya āha–sānteti. suhinbhyāmiti.
`svādiṣu' iti padāntatvātsasya saṃyogāntalope nimittā'pāyādanusvāranivṛttiriti
bhāvaḥ. subinsviti. saṃyogānlope'nusvāranivṛttiḥ. supaḥ sakāramāśritya
punaranusvārastu na, padāntatvāt. dhvaditi. dhvaṃsu avaruāṃsane kṛtānusvāranirdeśaḥ.
kvip, anusvārasyā'siddhatvāt ` aniditām' iti nalopaḥ. sorlopaḥ. `vasuruāṃsu'
iti datvam. `vā'sāne' iti catrvavikalpa iti bhāvaḥ. evamiti. `ruāṃsu avaruāṃsane'
kvibādi pūrvavaditi bhāvaḥ. `pūñpavane' asmāt `pūño ḍumsun' iti uṇādisūtreṇa
ḍumsunpratyayaḥ. ḍakāro nakāra ukāraśca it. ḍittvasāmathryādabhasyāpi ṭerlopaḥ.
puṃsśabdātsubutpattiḥ.
Bālamanoramā2: vasoḥ saṃprasāraṇam , 6.4.131 śasādāvaci viśeṣamāha--vasoḥ saṃprasāraṇaṃ. pratya See More
vasoḥ saṃprasāraṇam , 6.4.131 śasādāvaci viśeṣamāha--vasoḥ saṃprasāraṇaṃ. pratyayagrahaṇaparibhāṣayā vasoriti tadantagrahaṇaṃ bhasyetyadhikṛtaṃ. tadāha--vasvantasyeti. pūrveti. śasi vakārasya utve vidu as iti sthite, "saṃprasāraṇācce"ti pūrvarūpe, vidus iti sthite, pratyayāvayavatvātsasya ṣatvamityarthaḥ. "ṣatvatukorasiddha" iti pūrvarūpasyā'siddhatvaṃ na śaṅkyaṃ, padāntapadādyorekādeśa eva tatpravṛtteḥ. supi datve catrvam. vidvatsu. sedivāniti. "ṣadvalṛ viśara()ṇagatyavasādaneṣu" "dhātvādeḥ ṣaḥ saḥ", "bhāṣāyāṃ sadavasaśruvaḥ" iti liṭaḥ kvasuḥ, ukāvitau, "liṭi dhātoḥ" iti dvitvaṃ, halādiśeṣaḥ, "ata ekahalmadhye" #ityettvābhyāsalopau, "vasvekāñāddhasā"miti iṭ. sedivasśabdaḥ. tataḥ suḥ, ugittvānnum, "sāntamahataḥ" iti dīrghaḥ, sulopaḥ, sasya saṃyogāntalopaḥ, tasyā'siddhatvānnalopo na. sāntavasvantatvā'bhāvānna datvamiti bhāvaḥ. sedivāṃsāviti. numi "sāntamahataḥ" iti dīrghaḥ. nanu uktarītyā niṣapannātsedivasśabdācchasi "vasoḥ saṃprasāraṇa"miti vakārasya utve pūrvarūpe ikārasya yaṇi "sedyuṣaḥ" iti syāt. tataśca "seduṣaḥ" iti vakṣyamāṇaṃ rūpamayuktam. naca śasi bhaviṣyati bhaviṣyatsaṃprasāraṇarūpakāryaṃ paryālocya pūrvameva iṭ na pravartate, padāvadhikānvākhyānābhyupagamāditi vācyam, evamapi bahirbhūtayajādyasarvanāmasthānasvādipratyayanimittakabhasaṃjñāpekṣatayā saṃprasāraṇasyāṅgasya bahiraṅgatvena iḍāgamasyaivāntaraṅgatvātprathamaṃ pravṛtteḥ, parādantaraṅgasya balavattvādityata āha--antaraṅgo'pīti. akṛteti. bhaviṣyatā saṃprasāraṇena balāditvasya vināśonmukhatvāditi bhāvaḥ. vastutastu prathamamapi sedivasśabdādeva subutpattirastu, tathāpi vakārasya saṃprasāraṇe utve kṛte, yaṇi satyapi saṃprasāraṇasya bahiraṅgatvenā'siddhatvāt "lopo vyoḥ" iti lope "seduṣa" iti rūpaṃ siddham. naca "nājānantarye bahiṣṭvapraklṛpti"riti niṣedhaḥ śaṅkyaḥ, uttarakālapravṛttike'jānantarya eva tatpravṛtterabhyupagamāt. iha ca uttarakālapravṛttike vali lope tadabhāvāt. kiṃca kṛte iṭi saṃprasāraṇapravṛttāvapi valāditvarūpanimittanivṛttyā iṭo nivṛttau "seduṣa" iti nirbādhaṃ. "nimittā'pāye naimittikasyāpyapāyaḥ" iti nyāyāt. kiṃca padāvadhikānvākhyāne'pi sedvas as iti sthite iṭsaṃprasāraṇayoḥ prāptau pratipadavidhitvena śīrghopasthitikatvātprathamaṃ saṃprasāraṇe valāditvā'bhāvādiṭaḥ prāptireva nāstīti "seduṣaḥ" iti nirbādhamityāhuḥ. ityādīti. supi--sedibatsu. "hisiṃ hiṃsāyām" idittvānnum, supūrvātkvip, idittvānnalopo na, "naśce"tyanusvāraḥ, suhuṃsśabdātsorlopaḥ, sakārasya saṃyogāntalopaḥ, tasyā'siddhatvānnalopo na. nāpi "sarvanāmasthāne ce"ti dīrghaḥ. nimittāpāyādanusvāranivṛttiḥ. suhin iti sau rūpaṃ vakṣyati. tatra "sāntamahataḥ" iti dīrghamāśaṅkya āha--sānteti. suhinbhyāmiti. "svādiṣu" iti padāntatvātsasya saṃyogāntalope nimittā'pāyādanusvāranivṛttiriti bhāvaḥ. subinsviti. saṃyogānlope'nusvāranivṛttiḥ. supaḥ sakāramāśritya punaranusvārastu na, padāntatvāt. dhvaditi. dhvaṃsu avaruāṃsane kṛtānusvāranirdeśaḥ. kvip, anusvārasyā'siddhatvāt " aniditām" iti nalopaḥ. sorlopaḥ. "vasuruāṃsu" iti datvam. "vā'sāne" iti catrvavikalpa iti bhāvaḥ. evamiti. "ruāṃsu avaruāṃsane" kvibādi pūrvavaditi bhāvaḥ. "pūñpavane" asmāt "pūño ḍumsun" iti uṇādisūtreṇa ḍumsunpratyayaḥ. ḍakāro nakāra ukāraśca it. ḍittvasāmathryādabhasyāpi ṭerlopaḥ. puṃsśabdātsubutpattiḥ.
Tattvabodhinī1: vasoḥ. pratyayagrahaṇe tadantagrahaṇamityāha–vasvantasyeti. sedivāniti. `bhāṣāy Sū #387 See More
vasoḥ. pratyayagrahaṇe tadantagrahaṇamityāha–vasvantasyeti. sedivāniti. `bhāṣāyāṃ
sadavasaśruvaḥ'iti liṭaḥ kvasuḥ. `liṭi dhāto'ritidvitvam, `halādiḥ śeṣaḥ'`ata
ekahalmadhye'ityetvābhyāsalopau. `vasvekājāddhasā'mitīṭ. num. `sānte'ti dīrghaḥ.
seduṣa iti. nanu `tadanubandhakagrahaṇe nā'tadanubandhakasye'ti paribhāṣayā `videḥ
śaturvasu'rityasyaiva vasoḥ saṃprasāraṇaṃ yuktaṃ, na tu kvasoḥ. satyam.
vasorukārānubandhakaraṇaṃ kvasoḥ sāmānyagrahaṇārtham. ugittvasya sthāmivadbhāvenā'pi
siddheḥ. iha gamiprabhṛtibhyaḥ kvasurnodāhmataḥ, chāndasatvāt. ataeva
vaidikaprakriyāyāṃ`tasthivān''jagnivān`ityādyudāhartavyaṃ nā'tretyāhuḥ.
kavayastu prayuñjate–`śreyāṃsi sarvāṇyadhijagmuṣaste'. `taṃ tasthivāṃsaṃ
nagaropakaṇṭhe'ityādi. atra vadanti–chāndasā ap.yeke paddadādaya iva kvacidbhāṣāyāṃ
bhavanti, `māsaśchandasī'tyasya sāmānyāpekṣajñāpakatvāśrayaṇā
[diti]kathaṃcitsāmādheyamiti. suhiniti. saṃyogāntalopasyā'siddhatvānnopadhādīrghaḥ.
suhintsviti. `naśce'ti sasya vā dhuṭ. dhvasata iti dhvat. ruāṃsata iti
ruāt.`ruāsu dhvaṃsu avaruāṃsane' `dhvaṃsu gatau yācane ce'tyābhyāṃ kvip.
`aniditā'miti nalopaḥ. `vasuruāsu'iti datvam.
Tattvabodhinī2: vasoḥ saprasāraṇam 387, 6.4.131 vasoḥ. pratyayagrahaṇe tadantagrahaṇamityāha--va See More
vasoḥ saprasāraṇam 387, 6.4.131 vasoḥ. pratyayagrahaṇe tadantagrahaṇamityāha--vasvantasyeti. sedivāniti. "bhāṣāyāṃ sadavasaśruvaḥ"iti liṭaḥ kvasuḥ. "liṭi dhāto"ritidvitvam, "halādiḥ śeṣaḥ""ata ekahalmadhye"ityetvābhyāsalopau. "vasvekājāddhasā"mitīṭ. num. "sānte"ti dīrghaḥ. seduṣa iti. nanu "tadanubandhakagrahaṇe nā'tadanubandhakasye"ti paribhāṣayā "videḥ śaturvasu"rityasyaiva vasoḥ saṃprasāraṇaṃ yuktaṃ, na tu kvasoḥ. satyam. vasorukārānubandhakaraṇaṃ kvasoḥ sāmānyagrahaṇārtham. ugittvasya sthāmivadbhāvenā'pi siddheḥ. iha gamiprabhṛtibhyaḥ kvasurnodāhmataḥ, chāndasatvāt. ataeva vaidikaprakriyāyāṃ"tasthivān""jagnivānityādyudāhartavyaṃ nā'tretyāhuḥ. kavayastu prayuñjate--"śreyāṃsi sarvāṇyadhijagmuṣaste". "taṃ tasthivāṃsaṃ nagaropakaṇṭhe"ityādi. atra vadanti--chāndasā ap.yeke paddadādaya iva kvacidbhāṣāyāṃ bhavanti, "māsaśchandasī"tyasya sāmānyāpekṣajñāpakatvāśrayaṇā[diti]kathaṃcitsāmādheyamiti. suhiniti. saṃyogāntalopasyā'siddhatvānnopadhādīrghaḥ. suhintsviti. "naśce"ti sasya vā dhuṭ. dhvasata iti dhvat. ruāṃsata iti ruāt."ruāsu dhvaṃsu avaruāṃsane" "dhvaṃsu gatau yācane ce"tyābhyāṃ kvip. "aniditā"miti nalopaḥ. "vasuruāsu"iti datvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents