Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वसोः सम्प्रसारणम् vasoḥ samprasāraṇam
Individual Word Components: vasoḥ samprasāraṇam
Sūtra with anuvṛtti words: vasoḥ samprasāraṇam aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The semi-vowel of the affix ((vas)) (((vaAs))) is vocalised to ((u)) in a Bha stem. Source: Aṣṭādhyāyī 2.0

Vocalization of the semivowel (sam-pra-sār-aṇa-m 1.1.45) [of the affix 3.1.1] °-vásU- (= KvásU 3.2.107) [occurring as aṅgá 1 final 1.1.52 of a BHA stem 129] takes place. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129


Commentaries:

Kāśikāvṛttī1: vasvantasya bhasya samprasāraṇaṃ bhavati. viduṣaḥ paśya. viduṣā. viduṣe. pecuṣaḥ   See More

Kāśikāvṛttī2: vasoḥ samprasāraṇaṃ 6.4.131 vasvantasya bhasya samprasāraṇaṃ bhavati. viduṣaḥ p   See More

Nyāsa2: vasoḥ samprasāraṇam?. , 6.4.131 pratyayagrahaṇaparibhāṣayā (bho.pa.sū.7) tadanta   See More

Laghusiddhāntakaumudī1: vasvantasya bhasya samprasāraṇaṃ syāt. viduṣaḥ. vasusraṃsviti daḥ. vidvadbhyām. Sū #355

Laghusiddhāntakaumudī2: vasoḥ samprasāraṇam 355, 6.4.131 vasvantasya bhasya samprasāraṇaṃ syāt. viduṣaḥ.   See More

Bālamanoramā1: śasādāvaci viśeṣamāha–vasoḥ saṃprasāraṇaṃ. pratyayagrahaṇaparibhāṣayā vasoriti t   See More

Bālamanoramā2: vasoḥ saṃprasāraṇam , 6.4.131 śasādāvaci viśeṣamāha--vasoḥ saṃprasāraṇaṃ. pratya   See More

Tattvabodhinī1: vasoḥ. pratyayagrahaṇe tadantagrahaṇamityāha–vasvantasyeti. sedivāniti. `bhāṣāy Sū #387   See More

Tattvabodhinī2: vasoḥ saprasāraṇam 387, 6.4.131 vasoḥ. pratyayagrahaṇe tadantagrahaṇamitha--va   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions