Kāśikāvṛttī1: maghavanityetasya aṅgasya bahulaṃ tṛ ityayam ādeśo bhavati. maghavān, maghavanta See More
maghavanityetasya aṅgasya bahulaṃ tṛ ityayam ādeśo bhavati. maghavān, maghavantau, maghavantaḥ.
maghavantam, maghavantau, maghavataḥ. maghavatā. maghavatī. māghavatam. na ca bhavati. maghavā, maghavānau,
maghavānaḥ. maghavānam, maghavānau, maghonaḥ. maghonā, maghavabhyām, maghavabhiḥ. maghonī. māghavanam.
Kāśikāvṛttī2: maghavā bahulam 6.4.128 maghavanityetasya aṅgasya bahulaṃ tṛ ityayam ādeśo bhav See More
maghavā bahulam 6.4.128 maghavanityetasya aṅgasya bahulaṃ tṛ ityayam ādeśo bhavati. maghavān, maghavantau, maghavantaḥ. maghavantam, maghavantau, maghavataḥ. maghavatā. maghavatī. māghavatam. na ca bhavati. maghavā, maghavānau, maghavānaḥ. maghavānam, maghavānau, maghonaḥ. maghonā, maghavabhyām, maghavabhiḥ. maghonī. māghavanam.
Nyāsa2: maghavā bahulam?. , 6.4.128 madhaveti suvvyatyayena ṣaṣṭhyāḥ sthāne prathamā. &q See More
maghavā bahulam?. , 6.4.128 madhaveti suvvyatyayena ṣaṣṭhyāḥ sthāne prathamā. "madhonaḥ" iti. "()āyuvamadhonām()" 6.4.133 iti samaprasāraṇam(), parapūrvatvam(), "ādguṇaḥ" 6.1.84. nanu ca magho'syāstīti matvarthavivakṣāyāṃ "chandasīvanipo vakatavyau" (vā.582) iti vanip()ratyayānto'yaṃ maghavanśabdaḥ. tatra vanipaḥ samprasāraṇe bhasaṃjñāyāṃ satyām(), "yasyeti ca" 6.4.148 iti lopena bhavitavyam(), tataśca "madhunaḥ" ityaniṣṭaṃ rūpaṃ syāt()? naitat(); anyeva hīdamavyutpannaṃ prātipadikam(), tathā hi bhāvāyāmapi tasya prayogo dṛśyate. athāpi vanippratyayāntaḥ syāt()? evamapi bahulavacanāt? "yasyeti" 6.4.148 iti lopo na bhaviṣyatītyadoṣaḥ. "maghonī" iti. "ṛnnebhyo ṅīp()" 4.1.5. "māghavanam()" iti. pūrvavadaṇ(). "an()" 6.4.67 iti prakṛtivadbhāvaḥ॥
Laghusiddhāntakaumudī1: maghavanśabdasya vā tṛ ityantādeśaḥ. ṛ it.. Sū #290
Laghusiddhāntakaumudī2: maghavā bahulam 290, 6.4.128 maghavanśabdasya vā tṛ ityantādeśaḥ. ṛ it॥
Bālamanoramā1: `\ufffdānnukṣanpūṣanplīhanakledan?snehanmūrdhanmajjannaryamanvi\ufffdāpsanparijm See More
`\ufffdānnukṣanpūṣanplīhanakledan?snehanmūrdhanmajjannaryamanvi\ufffdāpsanparijmanmātari\ufffdānmaghava'nnityuṇādisūtreṇa
niṣpanne tasminmaghavanśabde viśeṣamāha–maghavā bahulam. `arvaṇastrāsau' ityataḥ `tṛ'
ityanuvartate. tacca luptaprathamākam. `maghave'ti tu ṣaṣṭha\ufffdrthe prathamā. tadāha–
maghavanśabdesyetyādinā. ṛ iditi. `upadeśe'janunāsika it' iti ṛkāra itsaṃjñaka
ityarthaḥ. `ṛ' ityavibhaktiko nirdeśaḥ prakriyāsamaye na duṣyati. alo'ntyasyeti
nakārasya takāraḥ. sarvādeśastu na, `nānubandhakṛtamanekāltvami'ti vacanāt. maghavat s iti
sthite-.
Bālamanoramā2: maghavā bahulam , 6.4.128 "()ānnukṣanpūṣanplīhanakledan()snehanmūrdhanmajja See More
maghavā bahulam , 6.4.128 "()ānnukṣanpūṣanplīhanakledan()snehanmūrdhanmajjannaryamanvi()āpsanparijmanmātari()ānmaghava"nnityuṇādisūtreṇa niṣpanne tasminmaghavanśabde viśeṣamāha--maghavā bahulam. "arvaṇastrāsau" ityataḥ "tṛ" ityanuvartate. tacca luptaprathamākam. "maghave"ti tu ṣaṣṭha()rthe prathamā. tadāha--maghavanśabdesyetyādinā. ṛ iditi. "upadeśe'janunāsika it" iti ṛkāra itsaṃjñaka ityarthaḥ. "ṛ" ityavibhaktiko nirdeśaḥ prakriyāsamaye na duṣyati. alo'ntyasyeti nakārasya takāraḥ. sarvādeśastu na, "nānubandhakṛtamanekāltvami"ti vacanāt. maghavat s iti sthite-.
Tattvabodhinī1: mādhavenoktamiti. itthaṃ hi tadiyo granthaḥ–`bhasaṃjñāyāmallope uttarapadamanac Sū #321 See More
mādhavenoktamiti. itthaṃ hi tadiyo granthaḥ–`bhasaṃjñāyāmallope uttarapadamanackaṃ
sthānivadbhāvaścā'lvidhitvānne' tyekājuttarapadatvā'bhāt
`prātipadikāntanumvibhaktiṣu ce'ti vikalpo bhavati–vṛtraghno'`vṛtraghṇa'iti.
tadbhāṣyetiṣa kiṃca `alvidhitvānne'tyasaṅgatam. albighyarthameba `acaḥ
parasmi'nnityasyārambhāt. tasyā'pravṛttau yuktayantarasyaiva vācyatvāt.
'ekājuttare`tyasyā'pravṛttāvapi 'kumati ce`ti sūtrasya
durvāratvādvaikalpikatvaṃ ṇatvasyā'saṅgatameva. na ca tripadyāmapi pūrvaṃ
pratyuttaraśāstrasyā'siddhatvāt `ekājuttarapadeḥ ṇaḥ' `kumati
ce'tyasyā'pravṛttyā `prātipadikānte'ti vaikalpikameva ṇatvaṃ bhavatīti vācyaṃ, `na
hi yogo'siddhaḥ kiṃtuparkaraṇe prakaraṇa'miti bhāṣyādau spaṣṭatvāditi dik.
aninasmangrahaṇānīti. an–`rājñe'tyarthavatā, `sāmnā'ityanarthakena. in–
`daṇḍī'tyarthavatā, `vāggmī'tyanarthakena. as—`supayā'ityarthakena. iha
`strurūbhyāṃ nuṭ ce'tyasunastuṭ. man–`suśarme'tyarthavatā,
`suprathimā'ityamarthakena. etacca `iṇaḥ ṣīdhva'miti
sūtre'ṅgagrahaṇenārthavadnrahaṇaparibhāṣāyā anityatvajñāpanātsiddham.
`veviṣīdhva'mityatra ṣīdhvaṃśabdasya grahaṇaṃ mābhūditi hi tatrā'ṅgagrahaṇaṃ kṛtam.
taccā'pārthakam, anarthakatvādeva tadnrahaṇā'siddheḥ. ato jñāyate
`arthavadnrahaṇaparibhāṣā anitye'ti. maghavā bahulam. `arvaṇastrasā'vityatastṛ
ityanuvartate, tadapakṣā ca `maghave'tiṣaṣṭha\ufffdrthe prathamā, tadāha–
Tattvabodhinī2: maghavā bahulam 321, 6.4.128 mādhavenoktamiti. itthaṃ hi tadiyo granthaḥ--" See More
maghavā bahulam 321, 6.4.128 mādhavenoktamiti. itthaṃ hi tadiyo granthaḥ--"bhasaṃjñāyāmallope uttarapadamanackaṃ sthānivadbhāvaścā'lvidhitvānne" tyekājuttarapadatvā'bhāt "prātipadikāntanumvibhaktiṣu ce"ti vikalpo bhavati--vṛtraghno""vṛtraghṇa"iti. tadbhāṣyetiṣa kiṃca "alvidhitvānne"tyasaṅgatam. albighyarthameba "acaḥ parasmi"nnityasyārambhāt. tasyā'pravṛttau yuktayantarasyaiva vācyatvāt. "ekājuttare"tyasyā'pravṛttāvapi "kumati ce"ti sūtrasya durvāratvādvaikalpikatvaṃ ṇatvasyā'saṅgatameva. na ca tripadyāmapi pūrvaṃ pratyuttaraśāstrasyā'siddhatvāt "ekājuttarapadeḥ ṇaḥ" "kumati ce"tyasyā'pravṛttyā "prātipadikānte"ti vaikalpikameva ṇatvaṃ bhavatīti vācyaṃ, "na hi yogo'siddhaḥ kiṃtuparkaraṇe prakaraṇa"miti bhāṣyādau spaṣṭatvāditi dik. aninasmangrahaṇānīti. an--"rājñe"tyarthavatā, "sāmnā"ityanarthakena. in--"daṇḍī"tyarthavatā, "vāggmī"tyanarthakena. as---"supayā"ityarthakena. iha "strurūbhyāṃ nuṭ ce"tyasunastuṭ. man--"suśarme"tyarthavatā, "suprathimā"ityamarthakena. etacca "iṇaḥ ṣīdhva"miti sūtre'ṅgagrahaṇenārthavadnrahaṇaparibhāṣāyā anityatvajñāpanātsiddham. "veviṣīdhva"mityatra ṣīdhvaṃśabdasya grahaṇaṃ mābhūditi hi tatrā'ṅgagrahaṇaṃ kṛtam. taccā'pārthakam, anarthakatvādeva tadnrahaṇā'siddheḥ. ato jñāyate "arthavadnrahaṇaparibhāṣā anitye"ti. maghavā bahulam. "arvaṇastrasā"vityatastṛ ityanuvartate, tadapakṣā ca "maghave"tiṣaṣṭha()rthe prathamā, tadāha--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents