Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मघवा बहुलम् maghavā bahulam
Individual Word Components: maghavā (subvyatyayenātra ṣaṣṭyarthe prathamā ) bahulam
Sūtra with anuvṛtti words: maghavā (subvyatyayenātra ṣaṣṭyarthe prathamā ) bahulam aṅgasya (6.4.1), asiddhavat (6.4.22), tṛ (6.4.127)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((tṛ)) is diversely substituted for the final of ((maghavan))|| Source: Aṣṭādhyāyī 2.0

[The substitute element tR̥ 127] variously (bahulá-m) replaces [the áṅga 1 final 1.1.52 phoneme of the nominal stem 4.1.1] maghá-van- `n.pr. of Indra, the liberal' [before 1.1.66 affixes 3.1.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.127


Commentaries:

Kāśikāvṛttī1: maghavanityetasya aṅgasya bahulaṃ tṛ ityayam ādeśo bhavati. maghavān, maghavanta   See More

Kāśikāvṛttī2: maghavā bahulam 6.4.128 maghavanityetasya aṅgasya bahulaṃ tṛ ityayam ādo bhav   See More

Nyāsa2: maghavā bahulam?. , 6.4.128 madhaveti suvvyatyayena ṣaṣṭhyāḥ sthāne pratha. &q   See More

Laghusiddhāntakaumudī1: maghavanśabdasya vā tṛ ityantādeśaḥ. ṛ it.. Sū #290

Laghusiddhāntakaumudī2: maghavā bahulam 290, 6.4.128 maghavanśabdasya vā tṛ ityantādeśaḥ. ṛ it

Bālamanoramā1: `\ufffdānnukṣanpūṣanplīhanakledan?snehanmūrdhanmajjannaryamanvi\ufffdāpsanparijm   See More

Bālamanoramā2: maghavā bahulam , 6.4.128 "()ānnukṣanpūṣanplīhanakledan()snehanmūrdhanmajja   See More

Tattvabodhinī1: mādhavenoktamiti. itthaṃ hi tadiyo granthaḥ–`bhasaṃjñāyāmallope uttarapadamanac Sū #321   See More

Tattvabodhinī2: maghavā bahulam 321, 6.4.128 mādhavenoktamiti. itthaṃ hi tadiyo granthaḥ--"   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions