Grammatical Sūtra: तॄफलभजत्रपश्च tṝphalabhajatrapaśca
Individual Word Components: tṝphalabhajatrapaḥ ca Sūtra with anuvṛtti words: tṝphalabhajatrapaḥ ca aṅgasya (6.4.1 ), asiddhavat (6.4.22 ), kṅiti (6.4.98 ), et (6.4.119 ), abhyāsalopaḥ (6.4.119 ), ca (6.4.119 ), ataḥ (6.4.120 ), ekahalmadhye (6.4.120 ), liṭi (6.4.120 ), thali (6.4.121 ), ca (6.4.121 ), seṭi (6.4.121 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.46 (1ārdhadhātuke)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
((e)) is substituted for the ((a)) of ((t])), ((phala)) ((bhaja)) and ((trapa)), and the reduplicate is elided, when the affixes of the Perfect having an indicatory ((k)) (or ((ṅ))) follow, as well as when ((thal)) with the augment ((iṭ)) follows. Source: Aṣṭādhyāyī 2.0
[The substitute vowel e(T) 119 replaces the short vowel a(T) of the aṅga 1 of the verbal stems] tr̄- `cross, traverse' (1.1.18 ), phál- `fructify' (I 563), bhaj- `share, serve' (I 1047) and tráp- `be ashamed' (I 399) [before 1.1.66 l-substitutes of lIṬ 120 with marker K or Ṅ as IT 98] as well as (ca) [before 1.1.66 thaL co-occurring with initial increment iṬ 121]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : tṛ\u0304 phala bhaja trapa ityeteṣām aṅgānām ata ekārādeśo bhavati, abhy ās al op aś See More
tṛ\u0304 phala bhaja trapa ityeteṣām aṅgānām ata ekārādeśo bhavati, abhyāsalopaśca liṭi
kṅiti parataḥ thali ca seṭi. teratuḥ. teruḥ. teritha. phelatuḥ. pheluḥ. phelitha. bhejatuḥ.
bhejuḥ. bhejitha. trepe, trepāte, trepire. tarater guṇārthaṃ vacanam.
phalibhajorādeśādyartham. traperanekahalmadhyārtham. śrantheśca iti vaktavyam.
śrethatuḥ. śrethuḥ.
Kāśikāvṛttī2 : tṝphalabhajatrapaś ca 6.4.122 tṝ phala bhaja trapa ityeteṣām aṅgānām at a ek ār See More
tṝphalabhajatrapaś ca 6.4.122 tṝ phala bhaja trapa ityeteṣām aṅgānām ata ekārādeśo bhavati, abhyāsalopaśca liṭi kṅiti parataḥ thali ca seṭi. teratuḥ. teruḥ. teritha. phelatuḥ. pheluḥ. phelitha. bhejatuḥ. bhejuḥ. bhejitha. trepe, trepāte, trepire. tarater guṇārthaṃ vacanam. phalibhajorādeśādyartham. traperanekahalmadhyārtham. śrantheśca iti vaktavyam. śrethatuḥ. śrethuḥ.
Nyāsa2 : tṛ?phalabhajatrapaśca. , 6.4.122 "teratuḥ teruḥ" iti. "ṛc ch at yṛ () See More
tṛ?phalabhajatrapaśca. , 6.4.122 "teratuḥ teruḥ" iti. "ṛcchatyṛ()tām()"7.4.11 iti guṇaḥ. "phelatuḥ, pheluḥ" iti. "phala niṣpattau" (dhā.pā.530), "ñi phalā viśaraṇe" (dhā.pā.516) iti ca. "taraterguṇārtham()" iti. "na śasadadavādiguṇānām()" 6.4.123 iti pratiṣedhaṃ vakṣyati. atastrateridaṃ vacanaṃ guṇa ityevamabhinivṛttasyāpi yathā syādityevamartham().
"śrantheśceti vaktavyam()" iti. "grantha śrantha sandarthe" (dhā.pā.1511,1512) ityasyāpyettvaṃ bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--cakāro'tatra kyiye, sa cānuktasamuccayārthaḥ, tena śrantherapi bhaviṣyatīti. "śrethatuḥ, śrethuḥ" iti pūrvavadupasaṃkhyānena liṭaḥ kittve nakāralopaḥ॥
Laghusiddhāntakaumudī1 : eṣāmata ettvamabhyāsalopaśca syāt kiti liṭi seṭi thali ca. trepe. trapi tā ,
tr ap Sū #544 See More
eṣāmata ettvamabhyāsalopaśca syāt kiti liṭi seṭi thali ca. trepe. trapitā,
traptā. trapiṣyate, trapsyate. trapatām. atrapata. trapeta. trapiṣīṣṭa,
trapsīṣṭa. atrapiṣṭa, atrapta. atrapiṣyata, atrapsyata..ityātmanepadinaḥ..śriñ
sevāyām.. 1.. śrayati, śrayate. śiśrāya, śiśriye. śrayitāsi, śrayitāse.
śrayiṣyati, śrayiṣyate. śrayatu, śrayatām. aśrayat, aśrayata. śrayet, śrayeta.
śrīyāt, śrayiṣīṣṭa. caṅ. aśiśriyat, aśiśriyata. aśrayiṣyat, aśrayiṣyata..
bhṛñ bharaṇe.. 2.. bharati, bharate. babhāra. babhratuḥ. babhruḥ. babhartha. babhṛva. babhṛma. babhre.
babhṛṣe. bhartāsi, bhartāse. bhariṣyati, bhariṣyate. bharatu, bharatām. abharat, abharata. bharet,
bhareta..
Laghusiddhāntakaumudī2 : tṝphalabhajatrapaśca 544, 6.4.122 eṣāmata ettvamabhyāsalopaśca syāt kiti l iṭ i se See More
tṝphalabhajatrapaśca 544, 6.4.122 eṣāmata ettvamabhyāsalopaśca syāt kiti liṭi seṭi thali ca. trepe. trapitā, traptā. trapiṣyate, trapsyate. trapatām. atrapata. trapeta. trapiṣīṣṭa, trapsīṣṭa. atrapiṣṭa, atrapta. atrapiṣyata, atrapsyata॥ ityātmanepadinaḥ॥ śriñ sevāyām॥ 1॥ śrayati, śrayate. śiśrāya, śiśriye. śrayitāsi, śrayitāse. śrayiṣyati, śrayiṣyate. śrayatu, śrayatām. aśrayat, aśrayata. śrayet, śrayeta. śrīyāt, śrayiṣīṣṭa. caṅ. aśiśriyat, aśiśriyata. aśrayiṣyat, aśrayiṣyata॥ bhṛñ bharaṇe॥ 2॥ bharati, bharate. babhāra. babhratuḥ. babhruḥ. babhartha. babhṛva. babhṛma. babhre. babhṛṣe. bhartāsi, bhartāse. bhariṣyati, bhariṣyate. bharatu, bharatām. abharat, abharata. bharet, bhareta॥
Bālamanoramā1 : saṃyuktahalmadhyasthatvādettvābhyāsalopayoraprāptāvāha–tṛ?phala. `ata e ka ha lm ad Sū #144 See More
saṃyuktahalmadhyasthatvādettvābhyāsalopayoraprāptāvāha–tṛ?phala. `ata ekahalmadhye'
ityato'ta iti liṭīti cānavartate. `dhvaso'rityata editi, abhyāsalopaśceti ca,
`gamahane'tyasmātkitīti, `thali ca seṭī'ti sūtraṃ ca. tadāha–eṣāmiti. guṇaśabdena
bhāvitā'kāravattvādvarūpādeśāditvādekahalmadhyasthatvā'bhāvāccā'prāpte
vidhiriyam. ānba iti. dvihaltvānnuṭ. ṣṭabhi skabhīti. ādyaḥ ṣopadeśaḥ,ṣṭutvena
takārasya ṭakāranirdeśena dantyaparakasāditvāt. tataḥ ṣasya satve ṣṭutvasya nivṛttiḥ.
tadāha—stambhat iti. numyanusvāra iti. idittvānnumi `naścāpadāntasye'ti
tasyānusvāraḥ. `?nusvārasya yayī'ti tasya parasavar?ṇau makāraḥ. `ṣṭambhe'tyeva pāṭhe tu
pratipadoktatvāt `udaḥ sthe'tyatrā'syaiva grahaṇaṃ syāditi bhāvaḥ. pūrvasavarṇa iti.
sakārasya thakāraḥ. tasya `khari ce'ti cartve takāra ityarthaḥ. atra yadvaktavyaṃ tadudaḥ
sthāstambhorityatra halsandhau prapañcitam. vistambhata iti. `sātpadādyo'riti
ṣatvaniṣedha iti bhāvaḥ. nanvevamapi `stambhe'riti ṣatvaṃ kuto na syādityata āha–
- stambheriti ṣatvaṃ tu neti. kuta ityata āha– śnavidhāviti.
`stanbhustunbuskanbhuskunbhuskuñbhyaḥ śnuśce'ti sūtre nirdiṣṭasyaiva
pratipadoktasya ṣatvavidhau grahaṇādityarthaḥ. nanvevaṃ sati `udaḥ sthāstambho'riti
pūrvasavarṇavidhāvapi sautrasyaiva grahaṇaṃ syādityata āha–tadbījaṃ tviti. ṣatvavidhau
sautrasyaiva grahaṇaṃ, pūrvasavarṇavidhau tu tadanyasyāpītyatra pramāṇamityarthaḥ. nanu
pūrvasavarṇavidhau mopadhasya, ṣatvavidhau tu nopadhasya pāṭha ityatra kiṃ pramāṇamityata āha–
iti mādhava iti. pāṇiniśiṣyaparamparaiva tatra pramāṇamiti bhāvaḥ. liṭi `śapūrvāḥ khayaḥ' iti
ṣakārasya nivṛttau ṣṭutvanivṛttyā takāraḥ śiṣyate. tastambhe. ṭakāra aupadeśika iti.
svābhāvika eva ṭakāro natu ṣṭutvasaṃpanna ityarthaḥ. tanmate iti. tathā ca ṣakārasyāpi
svābhāvikatvāt? ṣatvavidhau stanbhereva grahaṇe'pi ṣakāro nirbādha iti bhāvaḥ. ṭaṣṭambha
iti. `śarpūrvā' itiṭakāra eva śiṣyata iti bhāvaḥ. jabhī jṛbhi gātravināma iti. gātrasya
vināmaḥ = vakrabhāvaḥ. ādya idit. dvitīya idit. ādyasya idittvaṃ `\ufffdāīdito
niṣṭhāyā'miti iṇniṣedhārtham.
Bālamanoramā2 : tṛ?phalabhajatrapaśca 144, 6.4.122 saṃyuktahalmadhyasthatvādettvābhyāsal op ay or ap See More
tṛ?phalabhajatrapaśca 144, 6.4.122 saṃyuktahalmadhyasthatvādettvābhyāsalopayoraprāptāvāha--tṛ()phala. "ata ekahalmadhye" ityato'ta iti liṭīti cānavartate. "dhvaso"rityata editi, abhyāsalopaśceti ca, "gamahane"tyasmātkitīti, "thali ca seṭī"ti sūtraṃ ca. tadāha--eṣāmiti. guṇaśabdena bhāvitā'kāravattvādvarūpādeśāditvādekahalmadhyasthatvā'bhāvāccā'prāpte vidhiriyam. ānba iti. dvihaltvānnuṭ. ṣṭabhi skabhīti. ādyaḥ ṣopadeśaḥ,ṣṭutvena takārasya ṭakāranirdeśena dantyaparakasāditvāt. tataḥ ṣasya satve ṣṭutvasya nivṛttiḥ. tadāha---stambhat iti. numyanusvāra iti. idittvānnumi "naścāpadāntasye"ti tasyānusvāraḥ. "()nusvārasya yayī"ti tasya parasavar()ṇau makāraḥ. "ṣṭambhe"tyeva pāṭhe tu pratipadoktatvāt "udaḥ sthe"tyatrā'syaiva grahaṇaṃ syāditi bhāvaḥ. pūrvasavarṇa iti. sakārasya thakāraḥ. tasya "khari ce"ti cartve takāra ityarthaḥ. atra yadvaktavyaṃ tadudaḥ sthāstambhorityatra halsandhau prapañcitam. vistambhata iti. "sātpadādyo"riti ṣatvaniṣedha iti bhāvaḥ. nanvevamapi "stambhe"riti ṣatvaṃ kuto na syādityata āha--- stambheriti ṣatvaṃ tu neti. kuta ityata āha-- śnavidhāviti. "stanbhustunbuskanbhuskunbhuskuñbhyaḥ śnuśce"ti sūtre nirdiṣṭasyaiva pratipadoktasya ṣatvavidhau grahaṇādityarthaḥ. nanvevaṃ sati "udaḥ sthāstambho"riti pūrvasavarṇavidhāvapi sautrasyaiva grahaṇaṃ syādityata āha--tadbījaṃ tviti. ṣatvavidhau sautrasyaiva grahaṇaṃ, pūrvasavarṇavidhau tu tadanyasyāpītyatra pramāṇamityarthaḥ. nanu pūrvasavarṇavidhau mopadhasya, ṣatvavidhau tu nopadhasya pāṭha ityatra kiṃ pramāṇamityata āha--iti mādhava iti. pāṇiniśiṣyaparamparaiva tatra pramāṇamiti bhāvaḥ. liṭi "śapūrvāḥ khayaḥ" iti ṣakārasya nivṛttau ṣṭutvanivṛttyā takāraḥ śiṣyate. tastambhe. ṭakāra aupadeśika iti. svābhāvika eva ṭakāro natu ṣṭutvasaṃpanna ityarthaḥ. tanmate iti. tathā ca ṣakārasyāpi svābhāvikatvāt? ṣatvavidhau stanbhereva grahaṇe'pi ṣakāro nirbādha iti bhāvaḥ. ṭaṣṭambha iti. "śarpūrvā" itiṭakāra eva śiṣyata iti bhāvaḥ. jabhī jṛbhi gātravināma iti. gātrasya vināmaḥ = vakrabhāvaḥ. ādya idit. dvitīya idit. ādyasya idittvaṃ "()āīdito niṣṭhāyā"miti iṇniṣedhārtham.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications