Kāśikāvṛttī1:
jahāterākāraśca antādeśo bhavati ikāraśca anyatarasyāṃ hau parataḥ. jahāhi, jahi
See More
jahāterākāraśca antādeśo bhavati ikāraśca anyatarasyāṃ hau parataḥ. jahāhi, jahihi, jahīhi.
Kāśikāvṛttī2:
ā ca hau 6.4.117 jahāterākāraśca antādeśo bhavati ikāraśca anyatarasyāṃ hau par
See More
ā ca hau 6.4.117 jahāterākāraśca antādeśo bhavati ikāraśca anyatarasyāṃ hau parataḥ. jahāhi, jahihi, jahīhi.
Nyāsa2:
ā ca hau. , 6.4.117 cakāra ittvānyatarasyāṃgrahaṇayoranukarṣaṇārthaḥ॥
Laghusiddhāntakaumudī1:
jahāterhai pare ā syāccādidītau. jahāhi, jahihi, jahīhi. ajahāt. ajahuḥ.. Sū #623
Laghusiddhāntakaumudī2:
ā ca hau 623, 6.4.117 jahāterhai pare ā syāccādidītau. jahāhi, jahihi, jahīhi. a
See More
ā ca hau 623, 6.4.117 jahāterhai pare ā syāccādidītau. jahāhi, jahihi, jahīhi. ajahāt. ajahuḥ॥
Tattvabodhinī1:
cādidītāviti. ata eva bhaṭṭiḥ prāyuṅkta– `jahihi jahīhi jahāhi rāmabhāryā' Sū #285
Tattvabodhinī2:
āca hau 285, 6.4.117 cādidītāviti. ata eva bhaṭṭiḥ prāyuṅkta-- "jahihi jahī
See More
āca hau 285, 6.4.117 cādidītāviti. ata eva bhaṭṭiḥ prāyuṅkta-- "jahihi jahīhi jahāhi rāmabhāryā"miti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents