Kāśikāvṛttī1: śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau
sā See More
śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau
sārvadhātuke kṅiti parataḥ. lunītaḥ. punītaḥ. lunīthaḥ. punīthaḥ. lunīte. punīte.
abhyastānām mimīte. mimīṣe. mimīdhve. saṃjihīte. saṃjihīṣe. saṃjihīdhve. hali iti
kim? lunanti. mimate. aghoḥ iti kim? dattaḥ. dhattaḥ. kṅiti ityeva, lunāti.
jahāti.
Kāśikāvṛttī2: ī halyadhoḥ 6.4.113 śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārāde See More
ī halyadhoḥ 6.4.113 śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau sārvadhātuke kṅiti parataḥ. lunītaḥ. punītaḥ. lunīthaḥ. punīthaḥ. lunīte. punīte. abhyastānām mimīte. mimīṣe. mimīdhve. saṃjihīte. saṃjihīṣe. saṃjihīdhve. hali iti kim? lunanti. mimate. aghoḥ iti kim? dattaḥ. dhattaḥ. kṅiti ityeva, lunāti. jahāti.
Nyāsa2: ī halyaghoḥ. , 6.4.113 "lunītaḥ, punītaḥ; "lunītha, punītha" iti. See More
ī halyaghoḥ. , 6.4.113 "lunītaḥ, punītaḥ; "lunītha, punītha" iti. tasthasau. "mimīte" iti. ātmanepadaikavacanam(). "mimīṣe" iti. "thāsaḥ sa" 3.4.80. "mimīdhvam()" iti. dhvam(). "lunanti, punanti" iti. jhipratyayaḥ.
nanu ca yadyapyajādāvapīttvaṃ syāt(), lopo'navakāśaḥ syāt? ato'navakāśatvāllopa īttvaṃ bādhidhyate, tat? kiṃ "hali" ityanena? naitadasti; asati halgrahaṇe vacanādubhayaṃ syāt(). ghusaṃjñakeṣvāllopaḥ prasajyeta. tasmāt? "hali" iti vaktavyam(). "datt#H" iti. "khari ca" 8.4.54 iti cattrvam(). "dhattaḥ" iti. dhāño dvirvacane kṛte "abhyāse carcca" 8.4.53 ityabhyāsasya jaśatve ca "dadhastathośca" 8.2.38 iti bhaṣbhāvena dakārasya dhakāraḥ, dhātostvākāralope kṛte jaśtvacarttve॥
Laghusiddhāntakaumudī1: śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na tu ghoḥ. jahītaḥ.. Sū #621
Laghusiddhāntakaumudī2: ī halyaghoḥ 621, 6.4.113 śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na See More
ī halyaghoḥ 621, 6.4.113 śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na tu ghoḥ. jahītaḥ॥
Bālamanoramā1: ī halyaghoḥ. `ī' iti luptaprathamākam. `śnābyastayorātaḥ' ityanuvarta Sū #327 See More
ī halyaghoḥ. `ī' iti luptaprathamākam. `śnābyastayorātaḥ' ityanuvartate.
`gamahane'tyataḥ kṅitīti, `ata utsārvadhātuke' ittaḥ sārvadhātuke ityataḥ sārvadhātuke
iti cānuvartate. tadāha– śnābhyastayorityādinā. āllopa iti. `ajādau kṅiti
sārvadhātuke' iti śeṣaḥ. mimate iti. abhyastatvādadādeśaḥ. mimīṣe mimāthe mimīdhve.
mime mimīvahe mimīmahe. mame mamāte mamire. mamiṣe mamāthe mamidve. mame mamivahe mamimahe.
mātā. māsyate. mimītām mimātām mimatāt. mimīṣva mimāthām mimīdhvam. mimai
mimāvahai mimāmahai. amimīta amimātām amimata. amimīthāḥ amimātām amimīdhvam. amimi
amimīvahi amimīmahi. mimīta mimīyātām mimīran. mimīthāḥ. mimīyāthām mimīdhvam.
mimīya mimīvahi mimīmahi. māsīṣṭa. amāsta amāsātām amāsata. amāsthāḥ amāsāthām
amādhvam. amāsi amāsvahi amāsmahi. amāsyata. o hāṅgātaviti. aniṭ. okāraḥ kakāraśca
it. jahātīti. ślau dvitve abhyāsacutvamiti bhāvaḥ. tasādau `śnābhyastayorātaḥ' iti
nityamīttve prāpte–
Bālamanoramā2: ī halyaghoḥ 327, 6.4.113 ī halyaghoḥ. "ī" iti luptaprathamākam. " See More
ī halyaghoḥ 327, 6.4.113 ī halyaghoḥ. "ī" iti luptaprathamākam. "śnābyastayorātaḥ" ityanuvartate. "gamahane"tyataḥ kṅitīti, "ata utsārvadhātuke" ittaḥ sārvadhātuke ityataḥ sārvadhātuke iti cānuvartate. tadāha-- śnābhyastayorityādinā. āllopa iti. "ajādau kṅiti sārvadhātuke" iti śeṣaḥ. mimate iti. abhyastatvādadādeśaḥ. mimīṣe mimāthe mimīdhve. mime mimīvahe mimīmahe. mame mamāte mamire. mamiṣe mamāthe mamidve. mame mamivahe mamimahe. mātā. māsyate. mimītām mimātām mimatāt. mimīṣva mimāthām mimīdhvam. mimai mimāvahai mimāmahai. amimīta amimātām amimata. amimīthāḥ amimātām amimīdhvam. amimi amimīvahi amimīmahi. mimīta mimīyātām mimīran. mimīthāḥ. mimīyāthām mimīdhvam. mimīya mimīvahi mimīmahi. māsīṣṭa. amāsta amāsātām amāsata. amāsthāḥ amāsāthām amādhvam. amāsi amāsvahi amāsmahi. amāsyata. o hāṅgātaviti. aniṭ. okāraḥ kakāraśca it. jahātīti. ślau dvitve abhyāsacutvamiti bhāvaḥ. tasādau "śnābhyastayorātaḥ" iti nityamīttve prāpte--
Tattvabodhinī1: ī halyaghoḥ. śnābhyastayoriti. lunīte. punīte. kṅitīti kim ?. lunati. aghoḥ
kim Sū #283 See More
ī halyaghoḥ. śnābhyastayoriti. lunīte. punīte. kṅitīti kim ?. lunati. aghoḥ
kima ?. dhattaḥ. dattaḥ. mimīte iti. `ghumāsthe'tīttvamiha na pravartate,
tatrādrdhadhātuka ityanuvavṛtteḥ. anyathā mātaḥ māthaḥ, gāte gāse
ityādāvatiprasaṅgāt. ata eva kāśikāyāmuktamādrdhadhātuka ityadhikāro na lyapīti yogaṃ
yāvaditi.
Tattvabodhinī2: ī halyaghoḥ 283, 6.4.113 ī halyaghoḥ. śnābhyastayoriti. lunīte. punīte. kṅitīti See More
ī halyaghoḥ 283, 6.4.113 ī halyaghoḥ. śnābhyastayoriti. lunīte. punīte. kṅitīti kim?. lunati. aghoḥ kima?. dhattaḥ. dattaḥ. mimīte iti. "ghumāsthe"tīttvamiha na pravartate, tatrādrdhadhātuka ityanuvavṛtteḥ. anyathā mātaḥ māthaḥ, gāte gāse ityādāvatiprasaṅgāt. ata eva kāśikāyāmuktamādrdhadhātuka ityadhikāro na lyapīti yogaṃ yāvaditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents