Kāśikāvṛttī1: yakārādau ca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya nityaṃ lopo bha See More
yakārādau ca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya nityaṃ lopo bhavati.
kuryāt, kuryātām, kuryuḥ.
Kāśikāvṛttī2: ye ca 6.4.109 yakārādauca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya n See More
ye ca 6.4.109 yakārādauca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya nityaṃ lopo bhavati. kuryāt, kuryātām, kuryuḥ.
Nyāsa2: ye ca. , 6.4.109 "cakāro lopasyānukarṣaṇārthaḥ॥
Laghusiddhāntakaumudī1: kṛña ulopo yādau pratyaye pare. kuryāt, kurvīta. kriyāt, kṛṣīṣṭa.
akārṣīt, akṛt Sū #683 See More
kṛña ulopo yādau pratyaye pare. kuryāt, kurvīta. kriyāt, kṛṣīṣṭa.
akārṣīt, akṛta. akariṣyat, akariṣyata..
Laghusiddhāntakaumudī2: ye ca 683, 6.4.109 kṛña ulopo yādau pratyaye pare. kuryāt, kurvīta. kriyāt, kṛṣī See More
ye ca 683, 6.4.109 kṛña ulopo yādau pratyaye pare. kuryāt, kurvīta. kriyāt, kṛṣīṣṭa. akārṣīt, akṛta. akariṣyat, akariṣyata॥
Tattvabodhinī1: sico lopa iti. nacā'sminpakṣe pratyayalakṣaṇapravṛttyā akṛtetyatra guṇaḥ
syādit Sū #597 See More
sico lopa iti. nacā'sminpakṣe pratyayalakṣaṇapravṛttyā akṛtetyatra guṇaḥ
syāditi vācyam, `uśce'ti sicaḥ kittvena tanniṣedhāt. `saṃparyupebhyaḥ'
itivṛttisthapāṭhaṃ vihāya bhāṣyavārtikānusāreṇāha– saṃparibhyāmiti. iti tanādayaḥ. iṭ
kuto netyata āha–ṛtaścetyādi.\r\niti tattvabodhinyām tanādayaḥ.
Tattvabodhinī2: ye ca 597, 6.4.109 sico lopa iti. nacā'sminpakṣe pratyayalakṣaṇapravṛttyā akṛtet See More
ye ca 597, 6.4.109 sico lopa iti. nacā'sminpakṣe pratyayalakṣaṇapravṛttyā akṛtetyatra guṇaḥ syāditi vācyam, "uśce"ti sicaḥ kittvena tanniṣedhāt. "saṃparyupebhyaḥ" itivṛttisthapāṭhaṃ vihāya bhāṣyavārtikānusāreṇāha-- saṃparibhyāmiti. iti tanādayaḥ. iṭ kuto netyata āha--ṛtaścetyādi.iti tattvabodhinyām tanādayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents