Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ये च ye ca
Individual Word Components: ye ca
Sūtra with anuvṛtti words: ye ca aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98), utaḥ (6.4.106), pratyayāt (6.4.106), lopaḥ (6.4.107), nityam (6.4.108), karoteḥ (6.4.108)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((u)) of the stem ((kuru)) is always elided before a personal ending beginning with a ((ya))|| Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 107 replaces the class-marker °-ú- 106 introduced after 3.1.2 the verbal aṅga 1 kr̥- `do' (VIII 10) 109 before 1.1.66 an affix 3.1.1 beginning with] y-° also (ca) [necessarily 108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98, 6.4.106, 6.4.107, 6.4.108


Commentaries:

Kāśikāvṛttī1: yakārādau ca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya nityalopo bha   See More

Kāśikāvṛttī2: ye ca 6.4.109 yakārādauca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya n   See More

Nyāsa2: ye ca. , 6.4.109 "cakāro lopasyānukarṣaṇārthaḥ

Laghusiddhāntakaumudī1: kṛña ulopo yādau pratyaye pare. kuryāt, kurvīta. kriyāt, kṛṣīṣṭa. akārṣīt, akṛt Sū #683   See More

Laghusiddhāntakaumudī2: ye ca 683, 6.4.109 kṛña ulopo yādau pratyaye pare. kuryāt, kurvīta. kriyāt, kṛṣī   See More

Tattvabodhinī1: sico lopa iti. nacā'sminpakṣe pratyayalakṣaṇapravṛttyā akṛtetyatra guṇasyādit Sū #597   See More

Tattvabodhinī2: ye ca 597, 6.4.109 sico lopa iti. nacā'sminpakṣe pratyayalakṣaṇapravṛttyā akṛtet   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions