Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चिणो लुक् ciṇo luk
Individual Word Components: ciṇaḥ luk
Sūtra with anuvṛtti words: ciṇaḥ luk aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The personal-cndiugs are elided after ((ciṇ)), the third person, singular Passive of the Aorist. Source: Aṣṭādhyāyī 2.0

luK (0̸¹) replaces [the affix 3.1.1 introduced after 3.1.2] the Aorist marker CíṆ (3.1.66). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98

Mahābhāṣya: With kind permission: Dr. George Cardona

1/26:ciṇaḥ luki tagrahaṇam kartavyam |
2/26:kim prayojanam |
3/26:iha mā bhūt : akāritarām , ahāritarām iti |
4/26:ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt | ciṇaḥ luki tagrahaṇam anarthakam |*
5/26:kim kāraṇam |
See More


Kielhorn/Abhyankar (III,214.9-25) Rohatak (IV,759-760)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ciṇa uttarasya pratyayasya lug bhavati. akāri. ahāri. alāvi. apāci. akāritarām,    See More

Kāśikāvṛttī2: ciṇo luk 6.4.104 ciṇa uttarasya pratyayasya lug bhavati. akāri. ahāri. alāvi. a   See More

Nyāsa2: ciṇo luk?. , 6.4.104 "ciṇa uttarasya pratyayasya" iti. atha pratyayasy   See More

Laghusiddhāntakaumudī1: ciṇaḥ parasya luk syāt.. Sū #644

Laghusiddhāntakaumudī2: ciṇo luk 644, 6.4.104 ciṇaḥ parasya luk syāt

Bālamanoramā1: ciṇo luk. `ciṇa' iti pañcamī. tadāha–ciṇaḥ parasyeti. ciṇaḥ paraśca arthāt Sū #169   See More

Bālamanoramā2: ciṇo luk 169, 6.4.104 ciṇo luk. "ciṇa" iti pañcamī. tadāha--ciṇapara   See More

Tattvabodhinī1: ciṇo luk. parasya luk syāditi. `tadaśabdasye'ti kaiścitpaṭha\ufffdte, ta Sū #142   See More

Tattvabodhinī2: ciṇo luk 142, 6.4.104 ciṇo luk. parasya luk syāditi. "tadaśabdasye"ti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions