Kāśikāvṛttī1: ciṇa uttarasya pratyayasya lug bhavati. akāri. ahāri. alāvi. apāci. akāritarām,
See More
ciṇa uttarasya pratyayasya lug bhavati. akāri. ahāri. alāvi. apāci. akāritarām,
ahāritamām ityatra talopasya asiddhatvāt taraptamapor na lug bhavati. ciṇo
lukityetad viṣayabhedād bhidyate.
Kāśikāvṛttī2: ciṇo luk 6.4.104 ciṇa uttarasya pratyayasya lug bhavati. akāri. ahāri. alāvi. a See More
ciṇo luk 6.4.104 ciṇa uttarasya pratyayasya lug bhavati. akāri. ahāri. alāvi. apāci. akāritarām, ahāritamām ityatra talopasya asiddhatvāt taraptamapor na lug bhavati. ciṇo lukityetad viṣayabhedād bhidyate.
Nyāsa2: ciṇo luk?. , 6.4.104 "ciṇa uttarasya pratyayasya" iti. atha pratyayasy See More
ciṇo luk?. , 6.4.104 "ciṇa uttarasya pratyayasya" iti. atha pratyayasyaitatkuto labhyate? "aṅgasya"8.4.1 ityanena pratyayasya sannidhāpitattvāt().
yadi ciṇa uttarasaya pratyayasya lugbhavati, akāritarām(), akāritamāmityatra taraptamamorluk? kasmānna bhavati? ityāha--"akāritarām()" ityādi. yo'sau taśabdasya luk(), tasya taraptamaporluki katrtavye "asiddhavadatrābhāt()" 6.4.22 ityasiddhatvam(). atastaśabdena vyavadānācciṇo'nantarau taraptamapau na bhavata iti tayorlugna bhavati. nanu cānyasyānyāsmennasiddhavacanādekasya tatraivāsiddhatvaṃ nopapadyate? ityata āha--"ciṇo lugityetat()" ityādi. "ciṇo luk()" ityabhedenāpi śrutamidaṃ lakṣaṇaṃ viṣayasya lakṣyasya bhedādbhidyate, vyaktau padarthe prativyakti lakṣaṇaṃ bhidyata iti kṛtvā, tena bhede satyupapadyata evāsiddhatvam(). akāri, ahārīti sthite atiśayavivakṣāyāṃ taraptamapau "tiṅaśca" 5.3.56 ityanena, tadantāt "kimettiṅavyayaghādāmvadravyaprakarṣe" 5.4.11 ityāmau kṛte, akāritamām(), akāritamāmiti bhavati॥
Laghusiddhāntakaumudī1: ciṇaḥ parasya luk syāt.. Sū #644
Laghusiddhāntakaumudī2: ciṇo luk 644, 6.4.104 ciṇaḥ parasya luk syāt॥
Bālamanoramā1: ciṇo luk. `ciṇa' iti pañcamī. tadāha–ciṇaḥ parasyeti. ciṇaḥ paraśca arthāt Sū #169 See More
ciṇo luk. `ciṇa' iti pañcamī. tadāha–ciṇaḥ parasyeti. ciṇaḥ paraśca arthāttaśabda
eva bhavati. ciṇabhāve cleḥ sici rūpamāh– apyāyiṣṭeti rūpam. śala calane ityārabhya
tevṛ ityataḥ prāglāntāḥ. tevṛ ityārabhya revatyāntā vakārāntāḥ. ṣevṛdātoḥ
ṣopadeśatvātsatve sevata ityādi rūpam. pariṣevata ityatra `sātpadādyo'riti niṣedhe
prāpte āha– parinivibhya iti. siṣeve iti. ādeśasakāratvātṣatvamiti bhāvaḥ. ayaṃ
sopadeśo'pīti. ṣevṛdhāturityarthaḥ. tadbhāṣyaviruddhamiti.
seksṛpsṛstṛsṛjastṛ?styānāmeva bhāṣye ṣopadeśaparyudāsāditi bhāvaḥ. revṛ
plavagatāviti. plaveti na dhātvantaramiti sūcayannāha –plavagatiḥ- plutagatiriti.
ayapayetyādirevatyantā gatāḥ. avatyantā iti. `ava rakṣaṇe' ityetatparyantā
ityarthaḥ. mavyetyārabhya alabhūṣaṇetyataḥ prāgyakārāntāḥ. ala bhūṣaṇetyārabhya khorṛ
pratīghāte ityataḥ prāglakārāntāḥ.
Bālamanoramā2: ciṇo luk 169, 6.4.104 ciṇo luk. "ciṇa" iti pañcamī. tadāha--ciṇaḥ para See More
ciṇo luk 169, 6.4.104 ciṇo luk. "ciṇa" iti pañcamī. tadāha--ciṇaḥ parasyeti. ciṇaḥ paraśca arthāttaśabda eva bhavati. ciṇabhāve cleḥ sici rūpamāh-- apyāyiṣṭeti rūpam. śala calane ityārabhya tevṛ ityataḥ prāglāntāḥ. tevṛ ityārabhya revatyāntā vakārāntāḥ. ṣevṛdātoḥ ṣopadeśatvātsatve sevata ityādi rūpam. pariṣevata ityatra "sātpadādyo"riti niṣedhe prāpte āha-- parinivibhya iti. siṣeve iti. ādeśasakāratvātṣatvamiti bhāvaḥ. ayaṃ sopadeśo'pīti. ṣevṛdhāturityarthaḥ. tadbhāṣyaviruddhamiti. seksṛpsṛstṛsṛjastṛ()styānāmeva bhāṣye ṣopadeśaparyudāsāditi bhāvaḥ. revṛ plavagatāviti. plaveti na dhātvantaramiti sūcayannāha --plavagatiḥ- plutagatiriti. ayapayetyādirevatyantā gatāḥ. avatyantā iti. "ava rakṣaṇe" ityetatparyantā ityarthaḥ. mavyetyārabhya alabhūṣaṇetyataḥ prāgyakārāntāḥ. ala bhūṣaṇetyārabhya khorṛ pratīghāte ityataḥ prāglakārāntāḥ.
Tattvabodhinī1: ciṇo luk. parasya luk syāditi. `tadaśabdasye'ti kaiścitpaṭha\ufffdte,
tadā Sū #142 See More
ciṇo luk. parasya luk syāditi. `tadaśabdasye'ti kaiścitpaṭha\ufffdte,
tadārthikārthakathanam, taśabde parataściṇi vihite ciṇaḥ parasya jāyamāno luk-
- `pratyayasya lukaślulupaḥ' iti vacanāttaśabdasyaiveti spaṣṭatvāt. ayamiti. ṣevṛ
dhātuḥ. bhāṣyaviruddhamiti. yadi sopadeśaḥ syāttadā styāyatirivā'yamapi ṣopadeśa lakṣaṇe
paryudasyeta, tadakaraṇānnāsti sopadeśa iti bhāvaḥ. plavagatāviti. kecit plaveti
dhātvantaramityāhustaddhi manoramāyāṃ dūṣitam. `plave'ti dhātvantaratve `vibhāṣa''ṅi
rupluvo'rityatra pluvaḥ pakṣe ghañ?vidhānaṃ vyarthaṃ syāt, lpevetyetasmāddhañi
āplāvaśabdasya siddhatvāt. tathā `ruāvatiśraṇotī'ti sūtreṇa
plavetarabhyāsokārasyetvavidhānamapi vyarthaṃ syāt, taddhi pakṣe apiplavaditi
rūpasiddhyarthaṃ kriyate, tacca rūpaṃ plavadhātoḥ `sanyataḥ' ityanena siddhamiti kiṃ
tadupādāneneti. mamavyeti. `yasya halaḥ' iti lopastu na bhavati, `yasyeti
saṅghātagrahaṇa'miti siddhāntitatvāt. varṇaṃgrahaṇe tvarthavadgrahaṇaparibhāṣāyā
apravṛttyā putrakāmyetyādāvapi lopaḥ syāditi dik. luṭi– mavyitā. āśiṣi-
- mavyāt. `halo yamā'miti dhātuyakārasya vā lopaḥ. sūkṣrya īrkṣya. ṇali-
- suṣūkṣrya. īkṣryācakāra. īṣryācakāra. ebhyaḥ kvipi `lopo vyoṭariti yalope,
`skoḥ' iti kalope jaśtvacatrvayoḥ– sūrṭ ityeva rūpam. haya gatau. jahāya. hayyāt.
śithilīkaraṇamiti. `somamabhiṣuṇotī'tyādau darśanāt. surāyā iti. tatprakaraṇe `saṃdhānaṃ
syādabhiṣavaḥ' ityamarokteḥ.
Tattvabodhinī2: ciṇo luk 142, 6.4.104 ciṇo luk. parasya luk syāditi. "tadaśabdasye"ti See More
ciṇo luk 142, 6.4.104 ciṇo luk. parasya luk syāditi. "tadaśabdasye"ti kaiścitpaṭha()te, tadārthikārthakathanam, taśabde parataściṇi vihite ciṇaḥ parasya jāyamāno luk-- "pratyayasya lukaślulupaḥ" iti vacanāttaśabdasyaiveti spaṣṭatvāt. ayamiti. ṣevṛ dhātuḥ. bhāṣyaviruddhamiti. yadi sopadeśaḥ syāttadā styāyatirivā'yamapi ṣopadeśa lakṣaṇe paryudasyeta, tadakaraṇānnāsti sopadeśa iti bhāvaḥ. plavagatāviti. kecit plaveti dhātvantaramityāhustaddhi manoramāyāṃ dūṣitam. "plave"ti dhātvantaratve "vibhāṣa''ṅi rupluvo"rityatra pluvaḥ pakṣe ghañ()vidhānaṃ vyarthaṃ syāt, lpevetyetasmāddhañi āplāvaśabdasya siddhatvāt. tathā "ruāvatiśraṇotī"ti sūtreṇa plavetarabhyāsokārasyetvavidhānamapi vyarthaṃ syāt, taddhi pakṣe apiplavaditi rūpasiddhyarthaṃ kriyate, tacca rūpaṃ plavadhātoḥ "sanyataḥ" ityanena siddhamiti kiṃ tadupādāneneti. mamavyeti. "yasya halaḥ" iti lopastu na bhavati, "yasyeti saṅghātagrahaṇa"miti siddhāntitatvāt. varṇaṃgrahaṇe tvarthavadgrahaṇaparibhāṣāyā apravṛttyā putrakāmyetyādāvapi lopaḥ syāditi dik. luṭi-- mavyitā. āśiṣi-- mavyāt. "halo yamā"miti dhātuyakārasya vā lopaḥ. sūkṣrya īrkṣya. ṇali-- suṣūkṣrya. īkṣryācakāra. īṣryācakāra. ebhyaḥ kvipi "lopo vyoṭariti yalope, "skoḥ" iti kalope jaśtvacatrvayoḥ-- sūrṭ ityeva rūpam. haya gatau. jahāya. hayyāt. śithilīkaraṇamiti. "somamabhiṣuṇotī"tyādau darśanāt. surāyā iti. tatprakaraṇe "saṃdhānaṃ syādabhiṣavaḥ" ityamarokteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents