Kāśikāvṛttī1:
ghasi bhasa ityetayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau ca kgiti pra
See More
ghasi bhasa ityetayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ.
sagdhiśca me sapītiśca me. babdhām te harī dhānāḥ. sagdhiḥ iti adeḥ ktini bahulaṃ
chandasi iti ghaslādeśe upadhāyāḥ lope ca kṛte jhalo jhali 8-2-26 iti sakāralopaḥ. dhatvaṃ
takārasya, jaśtvaṃ ghakārasya. tataḥ samānā gdhiḥ sagdhiḥ iti samāse kṛte samānasya sabhāvaḥ.
babdhām iti bhaser loṭi tāmi ślau dvirvacane kṛte upadhālopasalopadhatvajaśtvāni
kartavyāni. dvirvacanāt paratvān nityatvāc ca upadhālopaḥ prāpnoti,
chāndasatvāt sa tathā na kriyate. ajādau bapsati. kṅiti ityeva, aṃśūn babhasti.
Kāśikāvṛttī2:
ghasibhasor hali ca 6.4.100 ghasi bhasa ityetayoḥ chandasi upadhāyā lopo bhavat
See More
ghasibhasor hali ca 6.4.100 ghasi bhasa ityetayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ. sagdhiśca me sapītiśca me. babdhām te harī dhānāḥ. sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti ghaslādeśe upadhāyāḥ lope ca kṛte jhalo jhali 8.2.26 iti sakāralopaḥ. dhatvaṃ takārasya, jaśtvaṃ ghakārasya. tataḥ samānā gdhiḥ sagdhiḥ iti samāse kṛte samānasya sabhāvaḥ. babdhām iti bhaser loṭi tāmi ślau dvirvacane kṛte upadhālopasalopadhatvajaśtvāni kartavyāni. dvirvacanāt paratvān nityatvāc ca upadhālopaḥ prāpnoti, chāndasatvāt sa tathā na kriyate. ajādau bapsati. kṅiti ityeva, aṃśūn babhasti.
Nyāsa2:
ghasibhasorhali ca. , 6.4.100 "dhatvaṃ takārasya" iti. "jhaṣastat
See More
ghasibhasorhali ca. , 6.4.100 "dhatvaṃ takārasya" iti. "jhaṣastathordho'dhaḥ" 8.2.40 iti. "jaśtvaṃ dhakārasya" iti. "jhalāṃ jaś? jhaśi" 8.4.52 iti. "samāse kṛte" iti. "pūrvāparaprathama" 2.1.57 ityādinā. "samānasya sabhāvaḥ" iti. "samānasya cchandasi" 6.3.83 ityādinā.
yadi dvirvacanātpūrvamupadhālopaḥ kriyate, tadaikāctvābhāvāddvirvacanaṃ na prāpnoti? ityat āha--"chāndasatvāt()" ityādi. "bandhām()" iti. chāndasametat(). tatra "bahulaṃ chandasi" 2.4.39 iti vacanādbahulaṃ viṣayo bhavanti. tena yadyapi paratvānnityantāvacca dvirvacanāt? pūrvamupadhālopaḥ prapnoti, tathāpi sa tathā na kriyate. dvirvacanāt? pūrvaṃ na kriyata iti bhāvaḥ. "bapsati" iti. bhaseḥ parasya jheradādeśaḥ, śapaḥ śluḥ, "ślau" 6.1.10 iti dvirvacanam(), abhyāsakāryam(), upadhālope kṛte bhakārasya catrvam()--pakāraḥ. "basti" iti. tipi rūpam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents