Kāśikāvṛttī1:
aṣaṣthīsthasya atṛtīyāsthasya ca anyaśabdasya dugāgamo bhavati āśisāśā āsthā āst
See More
aṣaṣthīsthasya atṛtīyāsthasya ca anyaśabdasya dugāgamo bhavati āśisāśā āsthā āsthita
utsuka ūti kāraka rāga cha ityeteṣu parataḥ. anyā āśīḥ anyadāśīḥ. anyā āśā anyadāśā.
anyā āsthā anyadāsthā. anya āsthitaḥ anyadāsthitaḥ. anya utsukaḥ anyadutsukaḥ.
anyā ūtiḥ anyadūtiḥ. anyaḥ kārakaḥ anyatkārakaḥ. anyaḥ rāgaḥ anyadrāgaḥ.
anyasmin bhavaḥ anyadīyaḥ. gahādiṣvanyaśabdo draṣṭavyaḥ. aṣaṣṭhyatṛtīyāsthasya iti
kim? anyasya āśīḥ anyāśīḥ. anyena āsthitaḥ anyāsthitaḥ. dugāgamo 'viśeṣeṇa
vaktavyaḥ kārakacchayoḥ. ṣaṣṭhītṛtīyayor neṣṭa āśīrādiṣu saptasu. anyasya kārakam
anyatkārakam. anyasya idam anyadīyam. asya ca dvirnañgrahaṇaṃ liṅgam.
Kāśikāvṛttī2:
aṣaṣthyatṛtīyāsthasya anayasya dugāśīrāśā'asthā'asthitautsukauutikārakarāgaccheṣ
See More
aṣaṣthyatṛtīyāsthasya anayasya dugāśīrāśā'asthā'asthitautsukauutikārakarāgaccheṣu 6.3.99 aṣaṣthīsthasya atṛtīyāsthasya ca anyaśabdasya dugāgamo bhavati āśisāśā āsthā āsthita utsuka ūti kāraka rāga cha ityeteṣu parataḥ. anyā āśīḥ anyadāśīḥ. anyā āśā anyadāśā. anyā āsthā anyadāsthā. anya āsthitaḥ anyadāsthitaḥ. anya utsukaḥ anyadutsukaḥ. anyā ūtiḥ anyadūtiḥ. anyaḥ kārakaḥ anyatkārakaḥ. anyaḥ rāgaḥ anyadrāgaḥ. anyasmin bhavaḥ anyadīyaḥ. gahādiṣvanyaśabdo draṣṭavyaḥ. aṣaṣṭhyatṛtīyāsthasya iti kim? anyasya āśīḥ anyāśīḥ. anyena āsthitaḥ anyāsthitaḥ. dugāgamo 'viśeṣeṇa vaktavyaḥ kārakacchayoḥ. ṣaṣṭhītṛtīyayor neṣṭa āśīrādiṣu saptasu. anyasya kārakam anyatkārakam. anyasya idam anyadīyam. asya ca dvirnañgrahaṇaṃ liṅgam.
Nyāsa2:
aṣaṣṭha�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsakotikārakarāgaccheṣu. , 6.3.9
See More
aṣaṣṭha�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsakotikārakarāgaccheṣu. , 6.3.98 "anyāśīranyadāśīḥ" ityādi. vigrahaviśeṣeṇa sarvatra viśeṣaṇasamāsaṃ darśayati "anyenāsthito'nyadasthitaḥ" iti. "kartṛkaraṇe kṛtā bahulam()" 2.1.31 iti samāsaḥ.
"dṛgāgamo'viśeṣeṇa" ityādi. kārakaśabde chapratyaye parato'viśeṣeṇa sāmānyena dugāgamaḥ katrtavyaḥ. anyeṣvāśīrādiṣu saptasūttarapadeṣu ṣaṣṭhītṛtīyāsthayorneṣṭo nābhimataḥ.
kiṃ punarasyārthasya liṅgaṃ yato'yamavasīyate? ityata āha--"asya ca" ityādi. aṣaṣṭhītṛtīyāsthasyetyevaṃ siddhe dvirnañupādānamasya pratiṣedhasyānityatve liṅgam(). tena kvacit? ṣaṣṭhītṛtīyāsthasyāpi samāse dugāgamo bhavatyeva॥
Bālamanoramā1:
aṣaṭha\ufffdtṛtīyāsthasya. aṣaṣṭha\ufffdāmatṛtīyāyāṃ ca paratastiṣṭhatīti
aṣaṣṭ Sū #1010
See More
aṣaṭha\ufffdtṛtīyāsthasya. aṣaṣṭha\ufffdāmatṛtīyāyāṃ ca paratastiṣṭhatīti
aṣaṣṭha\ufffdtṛtīyāsthaḥ, tasya. aṣaṣṭhītṛtīyāntasyetyarthaḥ.
`aṣaṣṭhītṛtīyāsthasye'tyeva siddhe nañdvayopādānaṃ spaṣṭārthaṃm. āśīrādiṣviti.
āśīḥ, āśā, āsthā, āsthita, utsuka, ūti, kāraka, rāga, cha-ityeteṣu ityarthaḥ. duki
kakāra it. ukāra uccāraṇārthaḥ. kittvādantāvayavaḥ. anyadāśīrityādayaḥ karmadhārayāḥ.
nāyaṃ niṣedha iti. `aṣaṣṭha\ufffdtṛtīyāsthasye'ti niṣedhaḥ kārakacchayornāstītyarthaḥ.
bhāṣyoktamidam.
Bālamanoramā2:
aṣaṣṭha�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu 1010, 6.
See More
aṣaṣṭha�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu 1010, 6.3.98 aṣaṭha()tṛtīyāsthasya. aṣaṣṭha()āmatṛtīyāyāṃ ca paratastiṣṭhatīti aṣaṣṭha()tṛtīyāsthaḥ, tasya. aṣaṣṭhītṛtīyāntasyetyarthaḥ. "aṣaṣṭhītṛtīyāsthasye"tyeva siddhe nañdvayopādānaṃ spaṣṭārthaṃm. āśīrādiṣviti. āśīḥ, āśā, āsthā, āsthita, utsuka, ūti, kāraka, rāga, cha-ityeteṣu ityarthaḥ. duki kakāra it. ukāra uccāraṇārthaḥ. kittvādantāvayavaḥ. anyadāśīrityādayaḥ karmadhārayāḥ. nāyaṃ niṣedha iti. "aṣaṣṭha()tṛtīyāsthasye"ti niṣedhaḥ kārakacchayornāstītyarthaḥ. bhāṣyoktamidam.
Tattvabodhinī1:
aṣaṣṭha\ufffd. anyadāśīrityādayaḥ karmadhārayāḥ.
nāyaṃ niṣedha iti. etacca `aṣa Sū #857
See More
aṣaṣṭha\ufffd. anyadāśīrityādayaḥ karmadhārayāḥ.
nāyaṃ niṣedha iti. etacca `aṣaṣṭhī tṛtīyāsthasye'tyeva siddhe
niṣedhā'nityatvajñāpanārthāddvirnaña upādānāllabhyata ityāhuḥ.
ceti. anajādyarthamidaṃ vārtikaṃ, `kattryādibhyo ḍhakañi'ti nirdeśenaiva
siddham.
Tattvabodhinī2:
aṣaṣṭa�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu 857, 6.3.
See More
aṣaṣṭa�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu 857, 6.3.98 aṣaṣṭha(). anyadāśīrityādayaḥ karmadhārayāḥ.kārake che ca nāyaṃ niṣedhaḥ. nāyaṃ niṣedha iti. etacca "aṣaṣṭhī tṛtīyāsthasye"tyeva siddhe niṣedhā'nityatvajñāpanārthāddvirnaña upādānāllabhyata ityāhuḥ.trau ca. trau ceti. anajādyarthamidaṃ vārtikaṃ, "kattryādibhyo ḍhakañi"ti nirdeśenaiva siddham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents