Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु aṣaṣṭhyatṛtīyāsthasyānyasya dugāśirāśā''sthā''sthitotsukotikārakarāgaccheṣu
Individual Word Components: aṣaṣṭhyatṛtīyāsthasya anyasya duk āśīrāśā''sthā''sthitotsukotikārakarāgaccheṣu
Sūtra with anuvṛtti words: aṣaṣṭhyatṛtīyāsthasya anyasya duk āśīrāśā''sthā''sthitotsukotikārakarāgaccheṣu uttarapade (6.3.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((anya)), when not used in the Genitive or the Instrumental, gets the augment ((duk)) (((d))), before ((āśis)), ((āśā)), ((āsthā)), ((āsthita)), ((utsuka)), ((ūti)), ((kāraka)) and ((rāga)), as well as before the affix ((cha)) (((īya))). Source: Aṣṭādhyāyī 2.0

The final increment du̱K is inserted [after the nominal stem] anyá-° `another, other, else' not [ending in 1.1.72] the sixth or third sUP triplets [before 1.1.66 final members of a compound 1] °-āśís- `benediction', °-āśā- `hope', ā-sthā `regard', °-ā-sthi-tá- `occupied', °-ut-su-ká- `eager', °-ū-tí- `assistance, aid, help', °-kār-aka- `agent, doer', °-rāgá- `passion' and [the affix 3.1.1] cha (4.2.138). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:aṣaṣṭhyatṛtīyasthasya iti ucyate |
2/5:tatra idam na sidhyati |
3/5:anyasya idam anyadīyam |
4/5:anyasya kārakam anyatkārakam |
5/5:evam tarhi aviśeṣeṇa anyasya duk chakārakayoḥ iti uktvā tataḥ vakṣyāmi aṣaṣṭhyatṛtīyasthasya āśīrāśāsthāsthitotsukotirāgeṣu iti |
See More


Kielhorn/Abhyankar (III,173.11-13) Rohatak (IV,651)


Commentaries:

Kāśikāvṛttī1: aṣaṣthīsthasya atṛtīyāsthasya ca anyaśabdasya dugāgamo bhavati āśisāśā āst āst   See More

Kāśikāvṛttī2: aṣaṣthyatṛtīyāsthasya anayasya dugāśīrāśā'asthā'asthitautsukauutikārakarāgaccheṣ   See More

Nyāsa2: aṣaṣṭha�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsakotikārakarāgaccheṣu. , 6.3.9   See More

Bālamanoramā1: aṣaṭha\ufffdtṛtīyāsthasya. aṣaṣṭha\ufffdāmatṛtīyāyāṃ ca paratastiṣṭhati aṣaṣṭ Sū #1010   See More

Bālamanoramā2: aṣaṣṭha�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu 1010, 6.   See More

Tattvabodhinī1: aṣaṣṭha\ufffd. anyadāśīrityādayaḥ karmadhārayāḥ. nāyaṃ niṣedha iti. etacca `aṣa Sū #857   See More

Tattvabodhinī2: aṣaṣṭa�tṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu 857, 6.3.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions