Kāśikāvṛttī1:
dvi antarityetābhyāṃ upasargāc ca uttarasya apityetasya īkārādeśo bhavati.
dvīpa
See More
dvi antarityetābhyāṃ upasargāc ca uttarasya apityetasya īkārādeśo bhavati.
dvīpam. antarīpam. upasargāt nīpam. vīpam. samīpam. samāpa ītve pratiśedho
vaktavyaḥ. samāpaṃ nāma devayajanam. apara āha ītvamanavarṇāditi vaktavyam. iha mā bhūt,
prāpam, parāpam. apśabdaṃ prati kriyayogābhāvātupasargagrahaṇaṃ
prādyupalakṣaṇārtham.
Kāśikāvṛttī2:
dvyantarupasargebhyo 'pa īt 6.3.97 dvi antarityetābhyāṃ upasargāc ca uttarasya
See More
dvyantarupasargebhyo 'pa īt 6.3.97 dvi antarityetābhyāṃ upasargāc ca uttarasya apityetasya īkārādeśo bhavati. dvīpam. antarīpam. upasargāt nīpam. vīpam. samīpam. samāpa ītve pratiśedho vaktavyaḥ. samāpaṃ nāma devayajanam. apara āha ītvamanavarṇāditi vaktavyam. iha mā bhūt, prāpam, parāpam. apśabdaṃ prati kriyayogābhāvātupasargagrahaṇaṃ prādyupalakṣaṇārtham.
Nyāsa2:
dvyantarupasargebhyo'pa īt?. , 6.3.96 "dvīpam()" iti. dvirgatā āpo'smi
See More
dvyantarupasargebhyo'pa īt?. , 6.3.96 "dvīpam()" iti. dvirgatā āpo'sminnityasvapadavigraho bahuvrīhiḥ. yathā--śobhanaṃ mukhamasyāḥ sumukhīti. "ṛkpūrabdhūḥ" 5.4.74 ityādinā'kāraḥ samāsāntaḥ. antargatā āpo'sminnityantarīpam(). saṅgatā vigatā nirgatā āpo'sminniti sapīpam(), vīpam(), nīpam().
"vaktavyam()" iti. vyākhyeyamityarthaḥ. uttaratrāpi vaktavayaśabdasyāyamevārthaḥ. vyākhyānaṃ tvihāpi pūrvavat? "vibhāṣodare" ityato vibhāṣāgrahaṇānuvṛttevryavasthitavibhāṣātvāllabhyate. anyadapi catra vyākhyānaṃ kariṣyāmaḥ.
"apśabdaṃ prati" ityādi. iha yaṃ prati kriyāyuktāḥ prādayastaṃ prati gatyupasargasaṃjñakā bhavantīti apśabdasaya tu kriyātvaṃ na sambhavati; dravyavacitvāt(). tasmāt? taṃ prati nāsti kasyacidupasargasaṃjñeti. kriyate cedamupasargagrahaṇam(). tatsāmathryādyatra prāderanyatropasaragatavaṃ dṛṣṭaṃ tadupalakṣaṇārthamupasargagrahaṇaṃ vijñāyate. yadyevam(), antaśabdasya grahaṇaṃ na katrtavyam(), yathaiva hi prādaya upasargagrahaṇena lakṣyante tathāntaḥśabdo'pi, tasyāṅkavidhiṇatvepūpasargatvaṃ dṛṣṭameva? evaṃ tahrrantagrrahaṇena jñāpyate--upasargagrahaṇopalakṣitamīttvamanityamiti. tena samāpam(), parāpam(), prāpamiti siddhaṃ bhavati॥
Bālamanoramā1:
dvyantarupa. kṛtasamāsāntasyeti. akārapratyayāntasyetyarthaḥ. ebhya iti. dvi
an Sū #928
See More
dvyantarupa. kṛtasamāsāntasyeti. akārapratyayāntasyetyarthaḥ. ebhya iti. dvi
antar upasarga-etebhya ityarthaḥ. apasyeti. akārapratyayāntasyā'pśabdasyetyarthaḥ.
ītsyāditi. `ādeḥ parasye'ti paribhāṣayā āderakārasyetyarthaḥ. dvayorgatā iti.
dvayoḥ pār?sayorgatā āpo yasminniti vigrahaḥ. vyadhikaraṇapado bahuvrīhiḥ.
akārapratyayaḥ,īttvaṃ, savarṇadīrghaśca. antarīpamiti. antargatā āpo yasminniti
vigrahaḥ. ptīpamiti. pratikūlā āpo yasminniti vigrahaḥ.
upasargātparatvādīttvam. samīpamiti. saṅgatā āpo yasminniti vigrahaḥ.
upasargātparasyodāharaṇāntaramidam. samāpo devayajanamiti. śrutireṣā. atra
upasargātparatvā'bhāvādīttvaṃ neti bhāvaḥ. devā ijyante yasminniti devayajanaṃ
yajñabhūmiḥ. `samāpa' iti puṃstvaṃ chāndasam. bhāṣye tu `samāpa īttvaṃ ne'tyuktvā
samāpaṃ nāma devayajanamityudāhmatam. tatra samāpaśabdo devayajanaviśeṣavācyeva vivakṣitaḥ,
`samīpasamṛddhī'ti nirdeśāt, `samīpa'miti bhāṣye udāharaṇācca. svaviti. śobhanā āpo
yasyeti vigrahaḥ. `na pūjanā'diti samāsāntaniṣedhaḥ. akṛtasamāsāntatvādīttvaṃ na.
svapī iti. prathama#ādvivacanamidam. avarṇāntādveti.
avarṇāntādupasargātparasyā'pasya īttvaṃ vā vaktavyamityarthaḥ. prepaṃ prāpamiti.
pragatā āpo yasyeti vigrahaḥ. parepaṃ parāpamiti. parāgatā āpo yasyeti vigrahaḥ.
Bālamanoramā2:
dvyantarupasargebhyo'pa īt 928, 6.3.96 dvyantarupa. kṛtasamāsāntasyeti. akārapra
See More
dvyantarupasargebhyo'pa īt 928, 6.3.96 dvyantarupa. kṛtasamāsāntasyeti. akārapratyayāntasyetyarthaḥ. ebhya iti. dvi antar upasarga-etebhya ityarthaḥ. apasyeti. akārapratyayāntasyā'pśabdasyetyarthaḥ. ītsyāditi. "ādeḥ parasye"ti paribhāṣayā āderakārasyetyarthaḥ. dvayorgatā iti. dvayoḥ pār()sayorgatā āpo yasminniti vigrahaḥ. vyadhikaraṇapado bahuvrīhiḥ. akārapratyayaḥ,īttvaṃ, savarṇadīrghaśca. antarīpamiti. antargatā āpo yasminniti vigrahaḥ. ptīpamiti. pratikūlā āpo yasminniti vigrahaḥ. upasargātparatvādīttvam. samīpamiti. saṅgatā āpo yasminniti vigrahaḥ. upasargātparasyodāharaṇāntaramidam. samāpo devayajanamiti. śrutireṣā. atra upasargātparatvā'bhāvādīttvaṃ neti bhāvaḥ. devā ijyante yasminniti devayajanaṃ yajñabhūmiḥ. "samāpa" iti puṃstvaṃ chāndasam. bhāṣye tu "samāpa īttvaṃ ne"tyuktvā samāpaṃ nāma devayajanamityudāhmatam. tatra samāpaśabdo devayajanaviśeṣavācyeva vivakṣitaḥ, "samīpasamṛddhī"ti nirdeśāt, "samīpa"miti bhāṣye udāharaṇācca. svaviti. śobhanā āpo yasyeti vigrahaḥ. "na pūjanā"diti samāsāntaniṣedhaḥ. akṛtasamāsāntatvādīttvaṃ na. svapī iti. prathama#ādvivacanamidam. avarṇāntādveti. avarṇāntādupasargātparasyā'pasya īttvaṃ vā vaktavyamityarthaḥ. prepaṃ prāpamiti. pragatā āpo yasyeti vigrahaḥ. parepaṃ parāpamiti. parāgatā āpo yasyeti vigrahaḥ.
Tattvabodhinī1:
kṛtasamāsāntasyeti. `yena vidhi'riti sūtre `āpastiṣṭanti svāpastiṣṭhantī Sū #804
See More
kṛtasamāsāntasyeti. `yena vidhi'riti sūtre `āpastiṣṭanti svāpastiṣṭhantī'ti
bhāṣyāditi bhāvaḥ. antarīpamityādi. antargatāḥ, pratikūlāḥ, saṅgatāścapo
asminniti vigrahaḥ. upasargagrahaṇaṃ prāderupalakṣaṇārtham. samāpa iti.
anupasargatvānnetvamiti bhāvaḥ. bhāṣye tu `samāpa ītvapratiṣedho
vaktavyaḥ'ityuktam. sa ca devayajanarūpaviśeṣārthaparaḥ `samīpasamṛddhī'ti nirdeśāt,
`samīpe'miti bhāṣyodāharaṇācceti jñeyam. devayajanamiti. devā ijyante asminniti
vyutpattyā yajñabhūmiḥ. svabiti. `na pūjanā'diti
samāsāntā'bhāvaḥ.\r\navarṇāntādvā. avarṇāntādveti. `vdyanta'riti sūtre
`ītvamanavarṇā'diti vaktavyam. iha mābhūt `prāpaṃ parāpa'miti bhāṣyokteḥ,
`gatiśce'ti sūtre `prepaṃ parepa'miti bhāṣyokteśceti bhāvaḥ.
Tattvabodhinī2:
vdyantarūpasargebhyo'pa īt 804, 6.3.96 kṛtasamāsāntasyeti. "yena vidhi"
See More
vdyantarūpasargebhyo'pa īt 804, 6.3.96 kṛtasamāsāntasyeti. "yena vidhi"riti sūtre "āpastiṣṭanti svāpastiṣṭhantī"ti bhāṣyāditi bhāvaḥ. antarīpamityādi. antargatāḥ, pratikūlāḥ, saṅgatāścapo asminniti vigrahaḥ. upasargagrahaṇaṃ prāderupalakṣaṇārtham. samāpa iti. anupasargatvānnetvamiti bhāvaḥ. bhāṣye tu "samāpa ītvapratiṣedho vaktavyaḥ"ityuktam. sa ca devayajanarūpaviśeṣārthaparaḥ "samīpasamṛddhī"ti nirdeśāt, "samīpe"miti bhāṣyodāharaṇācceti jñeyam. devayajanamiti. devā ijyante asminniti vyutpattyā yajñabhūmiḥ. svabiti. "na pūjanā"diti samāsāntā'bhāvaḥ.avarṇāntādvā. avarṇāntādveti. "vdyanta"riti sūtre "ītvamanavarṇā"diti vaktavyam. iha mābhūt "prāpaṃ parāpa"miti bhāṣyokteḥ, "gatiśce"ti sūtre "prepaṃ parepa"miti bhāṣyokteśceti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents