Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्व्यन्तरुपसर्गेभ्योऽप ईत्‌ dvyantarupasargebhyo'pa īt‌
Individual Word Components: d‍vyantarupasargebhyaḥ apaḥ īt
Sūtra with anuvṛtti words: d‍vyantarupasargebhyaḥ apaḥ īt uttarapade (6.3.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

After ((dvi)), ((antar)) and Prepositions, long ((ī)) is the substitute of ((ap))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme long ī(T) replaces [the initial phoneme 1.1.54 of the nominal stem 4.1.1] °-áp- `water' [after 1.1.67 first members in a compound] dví-° `two', antár-° `within', and preverbs. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:samāpaḥ īttvapratiṣedhaḥ |*
2/7:samāpaḥ īttvapratiṣedhaḥ vaktavyaḥ |
3/7:samāpam nāma devayajanam |
4/7:aparaḥ āha : īttvam anavarṇāt iti vaktavyam |
5/7:samīpam , antarīpam |
See More


Kielhorn/Abhyankar (III,173.2-5) Rohatak (IV,651)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dvi antarityetābhyāṃ upasargāc ca uttarasya apityetasya īkārādeśo bhavati. dpa   See More

Kāśikāvṛttī2: dvyantarupasargebhyo 'pa īt 6.3.97 dvi antarityetābhyāṃ upasargāc ca uttarasya    See More

Nyāsa2: dvyantarupasargebhyo'pa īt?. , 6.3.96 "dvīpam()" iti. dvirga āpo'smi   See More

Bālamanoramā1: dvyantarupa. kṛtasamāsāntasyeti. akārapratyayāntasyetyarthaḥ. ebhya iti. dvi an Sū #928   See More

Bālamanoramā2: dvyantarupasargebhyo'pa īt 928, 6.3.96 dvyantarupa. kṛtasamāsāntasyeti. akārapra   See More

Tattvabodhinī1: kṛtasamāsāntasyeti. `yena vidhi'riti sūtre `āpastiṣṭanti svāpastiṣṭhan&# Sū #804   See More

Tattvabodhinī2: vdyantarūpasargebhyo'pa īt 804, 6.3.96 kṛtasamāsāntasyeti. "yena vidhi&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions