Kāśikāvṛttī1: tirasityetasya tiri ityayam ādeśo bhavati añcāu vapratyayānte uttarapade 'lope, See More
tirasityetasya tiri ityayam ādeśo bhavati añcāu vapratyayānte uttarapade 'lope, yadā
asya lopo na bhavati. tiryak, tiryañcau, tiryañcaḥ. alope iti kim? tiraścā.
tiraśce. acaḥ ityakāralopaḥ.
Kāśikāvṛttī2: tirasas tiryalope 6.3.94 tirasityetasya tiri ityayam ādeśo bhavati añcāu vaprat See More
tirasas tiryalope 6.3.94 tirasityetasya tiri ityayam ādeśo bhavati añcāu vapratyayānte uttarapade 'lope, yadā asya lopo na bhavati. tiryak, tiryañcau, tiryañcaḥ. alope iti kim? tiraścā. tiraśce. acaḥ ityakāralopaḥ.
Nyāsa2: tirasastiryalope. , 6.3.93
Laghusiddhāntakaumudī1: aluptākāre'ñcatau vapratyayānte tirasastiryādeśaḥ. tiryaṅ. tiryañcau.
tiraścaḥ. Sū #342 See More
aluptākāre'ñcatau vapratyayānte tirasastiryādeśaḥ. tiryaṅ. tiryañcau.
tiraścaḥ. tiryagbhyām.. ,
Laghusiddhāntakaumudī2: tirasastiryalope 342, 6.3.93 aluptākāre'ñcatau vapratyayānte tirasastiryādeśaḥ. See More
tirasastiryalope 342, 6.3.93 aluptākāre'ñcatau vapratyayānte tirasastiryādeśaḥ. tiryaṅ. tiryañcau. tiraścaḥ. tiryagbhyām॥ ,
Bālamanoramā1: tirasastiryalope. `tiri' iti luptaprathamākam. ``añcatāvapratyaye039; ity See More
tirasastiryalope. `tiri' iti luptaprathamākam. ``añcatāvapratyaye' ityanuvartate. na
vidyate `acaḥ' ityallopo yasya sa `alopaḥ', tasminniti vigrahaḥ. tadāha–
aluptetyādinā. tiryaṅiti. tiraḥ-añcatīti vigrahe kvinnādi. tirasastiryādeśe
yaṇ. tiraśca iti. śasādāvaci `acaḥ' ityallopasattvānnatiryādeśaḥ. sasya ścutvena śa
iti bhāvaḥ.
Bālamanoramā2: tirasastiryalope , 6.3.93 tirasastiryalope. "tiri" iti luptaprathamāka See More
tirasastiryalope , 6.3.93 tirasastiryalope. "tiri" iti luptaprathamākam. ""añcatāvapratyaye" ityanuvartate. na vidyate "acaḥ" ityallopo yasya sa "alopaḥ", tasminniti vigrahaḥ. tadāha--aluptetyādinā. tiryaṅiti. tiraḥ-añcatīti vigrahe kvinnādi. tirasastiryādeśe yaṇ. tiraśca iti. śasādāvaci "acaḥ" ityallopasattvānnatiryādeśaḥ. sasya ścutvena śa iti bhāvaḥ.
Tattvabodhinī1: tirasaḥ. na vidyate lopo yasya saḥ `alopa'iti bahuvrīhiḥ.
añcatāvityanuvat Sū #375 See More
tirasaḥ. na vidyate lopo yasya saḥ `alopa'iti bahuvrīhiḥ.
añcatāvityanuvatrtamānamanyapadārthaḥ. avayavadvārakaśca lopaḥ samudāye upacaryata
ityabhipretyāha—aluptākāra ityādi. `akāralope satī'ti noktaṃ, vyākhyānāt.
apratyayānte kim?, `tiro'ñcana'mityādau mā bhūt. tiraśca ithi.
luptā'kāratvāttiryādeśā'bhāve sasya śrutvena śaḥ. na cā'llopasya
sthānivattvāt. ścutvaṃ na syāditi vācyam, pūrvatrāsiddhe
tadabhāvātpadāntavidhitvācca.
Tattvabodhinī2: tirasastiryalope 375, 6.3.93 tirasaḥ. na vidyate lopo yasya saḥ "alopa" See More
tirasastiryalope 375, 6.3.93 tirasaḥ. na vidyate lopo yasya saḥ "alopa"iti bahuvrīhiḥ. añcatāvityanuvatrtamānamanyapadārthaḥ. avayavadvārakaśca lopaḥ samudāye upacaryata ityabhipretyāha---aluptākāra ityādi. "akāralope satī"ti noktaṃ, vyākhyānāt. apratyayānte kim(), "tiro'ñcana"mityādau mā bhūt. tiraśca ithi. luptā'kāratvāttiryādeśā'bhāve sasya śrutvena śaḥ. na cā'llopasya sthānivattvāt. ścutvaṃ na syāditi vācyam, pūrvatrāsiddhe tadabhāvātpadāntavidhitvācca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents