Kāśikāvṛttī1: idaṃ kim ityetayorīś kī ityetau yathāsaṅkhyam ādeśau bhavato dṛgdṛśavatuṣu. īdṛk See More
idaṃ kim ityetayorīś kī ityetau yathāsaṅkhyam ādeśau bhavato dṛgdṛśavatuṣu. īdṛk.
īdṛśaḥ. iyān. kīdṛk. kīdṛśaḥ. kiyān. kimiṃdaṃbhyāṃ vo ghaḥ 5-2-40 iti vatup.
dṛkṣe ceti vaktavyam. īdṛkṣaḥ. kīdṛkṣaḥ.
Kāśikāvṛttī2: idaṃ kimorīśkī 6.3.90 idaṃ kim ityetayorīś kī ityetau yathāsaṅkhyam ādeśau bhav See More
idaṃ kimorīśkī 6.3.90 idaṃ kim ityetayorīś kī ityetau yathāsaṅkhyam ādeśau bhavato dṛgdṛśavatuṣu. īdṛk. īdṛśaḥ. iyān. kīdṛk. kīdṛśaḥ. kiyān. kimiṃdaṃbhyāṃ vo ghaḥ 5.2.40 iti vatup. dṛkṣe ceti vaktavyam. īdṛkṣaḥ. kīdṛkṣaḥ.
Nyāsa2: idaṃkimorīśkī. , 6.3.89 śakāraḥ sarvādeśārthaḥ. idamiva paśyatīti "īdṛk? id See More
idaṃkimorīśkī. , 6.3.89 śakāraḥ sarvādeśārthaḥ. idamiva paśyatīti "īdṛk? idṛśaḥ". pūrvavat? kañkivanau. kimiva yaśyatīti "kīdṛk? kīdṛśaḥ". vyutpattimātrārtho vigrahaḥ kṛtaḥ. nātrāvayavārtho vigrahavākyopadarśito vidyate. tathā hīdṛg? īdṛśa ityanena tulya ityeṣo'rthaḥ samudāyādeva pratīyate. kīdṛk(), kīdṛśa ityatrāpi kena tulya iti. kiṃ parimāṇamasyeti "kayāna". idaṃ parimāṇamasyeti "iyān()". "kimidaṃbhyāṃ vo ghaḥ" 5.2.40 iti vatupo ghatvam(), tasyeyādeśe kṛte "yasyeti ca" 6.4.148 itīkāralopaḥ. nanu ca vatupo vakārasyeyādeśo'nena vidhīyate, na tu vatup? kimidaṃbhyāṃ vidhīyate? evaṃ manyate--vatubasmādādeśavacanādvijñāyate, na hranyadvatupo lakṣaṇamasti. na cāsato vatupo ghādeśaḥ śakyo vijñātumiti॥
Laghusiddhāntakaumudī1: dṛgdṛśavatuṣu idama īś kimaḥ kiḥ. kiyān. iyān.. Sū #1174
Laghusiddhāntakaumudī2: idaṃkimorīśkī 1174, 6.3.89 dṛgdṛśavatuṣu idama īś kimaḥ kiḥ. kiyān. iyān॥
Bālamanoramā1: idaṃkimorīśkī. `īś' `kī'ti dve pade. īdṛk īdṛśa iti. `idamiva dṛśyate Sū #1003 See More
idaṃkimorīśkī. `īś' `kī'ti dve pade. īdṛk īdṛśa iti. `idamiva dṛśyate'
ityarthe tyadādiṣu dṛśeḥ kvinkañau. īśaḥ śittvaṃ sarvādeśatvāya. vakṣyata iti.
taddhitaprakaraṇe iyānityudāharaṇaṃ vakṣyata ityarthaḥ.
idaṃkimorīśkī vaktavyau' iti śeṣaḥ.ā sarvanāmna iti. `ā' iti luptaprathamākam.
tādṛk tādṛśa iti. tadiva dṛśyata ityarthe `tyadādiṣu dṛśaḥ' iti kvinkañau. tado
dakārasya ātve savarṇadīrghaḥ. tāvāniti. tatparimāṇamasyeti vigrahe yattadetebhya' itiṃ
vatup. tādṛkṣa iti. tadiva dṛśyate iti vigrahaḥ. amūdṛgityatra prakriyāṃ darśayati-
-dīrgha iti. adasa āttve kṛte savarṇadīrghaḥ. tata ūttvamatve ityarthaḥ. `aḥ se'riti
vyākhyāne'pi akārema ākārasyāpi grahaṇādūttvamatve.
Bālamanoramā2: idaṅkimorīś?kī 1003, 6.3.89 idaṃkimorīśkī. "īś" "kī"ti dve p See More
idaṅkimorīś?kī 1003, 6.3.89 idaṃkimorīśkī. "īś" "kī"ti dve pade. īdṛk īdṛśa iti. "idamiva dṛśyate" ityarthe tyadādiṣu dṛśeḥ kvinkañau. īśaḥ śittvaṃ sarvādeśatvāya. vakṣyata iti. taddhitaprakaraṇe iyānityudāharaṇaṃ vakṣyata ityarthaḥ. dṛkṣe ceti. idaṃkimorīśkī vaktavyau" iti śeṣaḥ.ā sarvanāmna iti. "ā" iti luptaprathamākam. tādṛk tādṛśa iti. tadiva dṛśyata ityarthe "tyadādiṣu dṛśaḥ" iti kvinkañau. tado dakārasya ātve savarṇadīrghaḥ. tāvāniti. tatparimāṇamasyeti vigrahe yattadetebhya" itiṃ vatup. tādṛkṣa iti. tadiva dṛśyate iti vigrahaḥ. amūdṛgityatra prakriyāṃ darśayati--dīrgha iti. adasa āttve kṛte savarṇadīrghaḥ. tata ūttvamatve ityarthaḥ. "aḥ se"riti vyākhyāne'pi akārema ākārasyāpi grahaṇādūttvamatve.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents