Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दृग्दृशवतुषु dṛgdṛśavatuṣu
Individual Word Components: dṛgdṛśavatuṣu
Sūtra with anuvṛtti words: dṛgdṛśavatuṣu uttarapade (6.3.1), saḥ (6.3.78)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((sa)) is substituted for ((samāna)), before ((dṛk)), ((dṛśa)) and the affix ((vat))|| Source: Aṣṭādhyāyī 2.0

[The substitute element sá 78 replaces the whole of 1.1.55 samāná- 84 before 1.1.66 the final members of a compound 1] °dŕś-, °-dŕśa- `perceiver' and [the affix 3.1.1] °-vatU(P). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.78, 6.3.84

Mahābhāṣya: With kind permission: Dr. George Cardona

1/2:dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam | dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam kartavyam |*
2/2:sadṛkṣāsaḥ pratisadṛkṣāsaḥ |
Kielhorn/Abhyankar (III,171.21-22) Rohatak (IV,649)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dṛk dṛśa vatu ityeteṣu parataḥ samānasya sa ityayam ādeśo bhavati. sadṛk. sadṛśa   See More

Kāśikāvṛttī2: dṛgdṛśavatuṣu 6.3.89 dṛk dṛśa vatu ityeteṣu parataḥ samānasya sa ityayam ādo    See More

Nyāsa2: dṛgdṛśavatuṣu. , 6.3.88 samānamātmānaṃ paśyatīti sadṛk(), upapadasamāsaḥ, "   See More

Bālamanoramā1: dṛgdṛṣavatuṣu. `samānasya sa' iti śeṣaḥ. sadṛk sadṛśa iti. samāno dṛśyate Sū #1002   See More

Bālamanoramā2: dṛgdṛśavatuṣu 1002, 6.3.88 dṛgdṛṣavatuṣu. "samānasya sa" iti śeṣaḥ. sa   See More

Tattvabodhinī1: sadṛksadṛśa iti. `samānānyayośceti vaktavya'miti dṛśeḥ kvinkañau. rgha i Sū #852   See More

Tattvabodhinī2: dṛgdṛśavatuṣu 852, 6.3.88 sadṛksadṛśa iti. "samānānyayośceti vaktavya"   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions