Kāśikāvṛttī1: dṛk dṛśa vatu ityeteṣu parataḥ samānasya sa ityayam ādeśo bhavati. sadṛk. sadṛśa See More
dṛk dṛśa vatu ityeteṣu parataḥ samānasya sa ityayam ādeśo bhavati. sadṛk. sadṛśaḥ.
tyadādiṣu dṛśo 'nālocane kañca 3-2-60 ityatra samānānyayośceti vaktavyam iti
kañkvinau pratyayau kriyete. dṛkṣe ceti vaktavyam. sadṛkṣaḥ. dṛśeḥ kṣapratyayo
'pi tatra eva vaktavyaḥ. vatugrahaṇam uttarārtham.
Kāśikāvṛttī2: dṛgdṛśavatuṣu 6.3.89 dṛk dṛśa vatu ityeteṣu parataḥ samānasya sa ityayam ādeśo See More
dṛgdṛśavatuṣu 6.3.89 dṛk dṛśa vatu ityeteṣu parataḥ samānasya sa ityayam ādeśo bhavati. sadṛk. sadṛśaḥ. tyadādiṣu dṛśo 'nālocane kañca 3.2.60 ityatra samānānyayośceti vaktavyam iti kañkvinau pratyayau kriyete. dṛkṣe ceti vaktavyam. sadṛkṣaḥ. dṛśeḥ kṣapratyayo 'pi tatra eva vaktavyaḥ. vatugrahaṇam uttarārtham.
Nyāsa2: dṛgdṛśavatuṣu. , 6.3.88 samānamātmānaṃ paśyatīti sadṛk(), upapadasamāsaḥ, " See More
dṛgdṛśavatuṣu. , 6.3.88 samānamātmānaṃ paśyatīti sadṛk(), upapadasamāsaḥ, "kvinpratyayasya kuḥ" 8.2.62 iti kutvam(). kathaṃ punariha kañkvinau, yāvatā tyadādiṣūpapadeṣu tau vihitau, na ca samānaśabdastyadādiṣu paṭha()te? ityata āha--"tyadādiṣu" ityādi.
"vṛkṣe ceti vaktavyam()" iti. dṛkṣaśabde cottarapade samānasya sabhāvo bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()---pūrvakādyogavibhāgād? dṛkṣi'pi bhaviṣyatīti. ata eva tatra 6.3.83 vṛtti kṛtoktam()--evamādayaḥ siddhā bhavantīti.
kena punaratara dṛśeḥ ksapratyayo vihito yena dṛkṣaśabda uttarapadaṃ bhavati? ityata āha--"dṛśeḥ ksapratyayo'pi" ityādi. "tatraiva" iti. "tyadādiṣu" 3.2.60 ityādau sūtre. atha vatugrahaṇaṃ kimartham(), yāvatā samānaśabdāduttaro vatup? na sambhavatyeva, sa hi "yattadetebhyaḥ parimāṇe vatup()" (5.2.39) iti yadādibhya eva vihataḥ? ityāha--"vatubgrahaṇamuttarārtham()" iti॥
Bālamanoramā1: dṛgdṛṣavatuṣu. `samānasya sa' iti śeṣaḥ. sadṛk sadṛśa iti. samāno dṛśyate Sū #1002 See More
dṛgdṛṣavatuṣu. `samānasya sa' iti śeṣaḥ. sadṛk sadṛśa iti. samāno dṛśyate ityarthe
`samānā'nyayośce'ti dṛśeḥ kvin, kañ ca.
śeṣaḥ. sadṛkṣa iti. kso'pi iti dṛśeḥ ksaḥ. vaturuttarārtha iti. yattadetebhyaḥ
parimāṇe vatupaḥ samānaśabdādasaṃbhavāditi bhāvaḥ.
Bālamanoramā2: dṛgdṛśavatuṣu 1002, 6.3.88 dṛgdṛṣavatuṣu. "samānasya sa" iti śeṣaḥ. sa See More
dṛgdṛśavatuṣu 1002, 6.3.88 dṛgdṛṣavatuṣu. "samānasya sa" iti śeṣaḥ. sadṛk sadṛśa iti. samāno dṛśyate ityarthe "samānā'nyayośce"ti dṛśeḥ kvin, kañ ca.dṛkṣeceti. "samānasya satva"miti śeṣaḥ. sadṛkṣa iti. kso'pi iti dṛśeḥ ksaḥ. vaturuttarārtha iti. yattadetebhyaḥ parimāṇe vatupaḥ samānaśabdādasaṃbhavāditi bhāvaḥ.
Tattvabodhinī1: sadṛksadṛśa iti. `samānānyayośceti vaktavya'miti dṛśeḥ kvinkañau. dīrgha i Sū #852 See More
sadṛksadṛśa iti. `samānānyayośceti vaktavya'miti dṛśeḥ kvinkañau. dīrgha iti.
adasa ātve kṛte savarṇadīrgha ityarthaḥ. etacca pūrvottarodāharaṇā'nvayi.
Tattvabodhinī2: dṛgdṛśavatuṣu 852, 6.3.88 sadṛksadṛśa iti. "samānānyayośceti vaktavya" See More
dṛgdṛśavatuṣu 852, 6.3.88 sadṛksadṛśa iti. "samānānyayośceti vaktavya"miti dṛśeḥ kvinkañau. dīrgha iti. adasa ātve kṛte savarṇadīrgha ityarthaḥ. etacca pūrvottarodāharaṇā'nvayi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents