Kāśikāvṛttī1: hima kāṣin hati ityeteṣu pādaśabdasya padityayam ādeśo bhavati. hima paddhimam. See More
hima kāṣin hati ityeteṣu pādaśabdasya padityayam ādeśo bhavati. hima paddhimam. kāṣin
atha patkāṣiṇo yanti. hati paddhatiḥ.
Kāśikāvṛttī2: himakāṣihatisu ca 6.3.54 hima kāṣin hati ityeteṣu pādaśabdasya padityayam ādeśo See More
himakāṣihatisu ca 6.3.54 hima kāṣin hati ityeteṣu pādaśabdasya padityayam ādeśo bhavati. hima paddhimam. kāṣin atha patkāṣiṇo yanti. hati paddhatiḥ.
Nyāsa2: himakāṣihatiṣu ca. , 6.3.53 "paddhimam()" iti. ṣaṣṭhīsamāsaḥ. "pa See More
himakāṣihatiṣu ca. , 6.3.53 "paddhimam()" iti. ṣaṣṭhīsamāsaḥ. "patkāṣiṇaḥ" iti. "supyajātau ṇinistācchīlye" 3.2.78 iti ṇiniḥ, upapadasamāsaḥ. "paddhatiḥ" iti. pādābhyāṃ hanyata iti paddhatiḥ. ktinnantena hatiśabdena "kartṛkaraṇe kṛtā bahulam()" 2.1.31 iti samāsaḥ॥
Bālamanoramā1: himakāṣi. eṣu pareṣu pādasya patsyādityarthaḥ. paddhimamiti. pādasya himamiti
v Sū #977 See More
himakāṣi. eṣu pareṣu pādasya patsyādityarthaḥ. paddhimamiti. pādasya himamiti
vigrahaḥ. patkāṣīti. pādau pādābhyāṃ vā kaṣatītyarthaḥ. `supyajātau' iti ṇiniḥ.
paddhatiriti. hanyate iti hatiḥ. karmaṇi ktin. pādābhyāṃ hatiriti vigrahaḥ.
`kartṛkaraṇe kṛte'ti samāsaḥ.
Bālamanoramā2: himakāṣihatiṣu ca 977, 6.3.53 himakāṣi. eṣu pareṣu pādasya patsyādityarthaḥ. pad See More
himakāṣihatiṣu ca 977, 6.3.53 himakāṣi. eṣu pareṣu pādasya patsyādityarthaḥ. paddhimamiti. pādasya himamiti vigrahaḥ. patkāṣīti. pādau pādābhyāṃ vā kaṣatītyarthaḥ. "supyajātau" iti ṇiniḥ. paddhatiriti. hanyate iti hatiḥ. karmaṇi ktin. pādābhyāṃ hatiriti vigrahaḥ. "kartṛkaraṇe kṛte"ti samāsaḥ.
Tattvabodhinī1: patkāṣīti. `supyajātā'viti ṇiniḥ. paddhitiriti. karmaṇi ktin. Sū #833
Tattvabodhinī2: himakāṣihatiṣu ca 833, 6.3.53 patkāṣīti. "supyajātā"viti ṇiniḥ. paddhi See More
himakāṣihatiṣu ca 833, 6.3.53 patkāṣīti. "supyajātā"viti ṇiniḥ. paddhitiriti. karmaṇi ktin.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents