Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ
Individual Word Components: d‍vyaṣṭanaḥ saṃkhyāyām abahuvrīhyaśītyoḥ
Sūtra with anuvṛtti words: d‍vyaṣṭanaḥ saṃkhyāyām abahuvrīhyaśītyoḥ uttarapade (6.3.1), āt (6.3.46)
Compounds2: dvau ca aṣṭa ca dvyaṣṭa, tasya, ॰, samāhāradvandvaḥ।
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ā)) is substituted for the final of ((dvi)) and ((aṣṭan)) when another Numeral follows, but not in a Bahuvrûhi or before ((aśīti))|| Source: Aṣṭādhyāyī 2.0

[The substitute long vowel ā(T) 46 replaces the final phoneme 1.1.52] of dví-° `two' and aṣṭán-° `eight' [before 1.1.66 a final member 1] consisting of a numeral (saṁ-khyā-y-ām), excluding a Bahuvrīhí compound or [before 1.1.66] °-aśītí- `eighty'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Dvi, aṣṭan, ityetayoḥ ākārādeśaḥ bhavati, saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.46

Mahābhāṣya: With kind permission: Dr. George Cardona

1/1:prāk śatāt iti vaktavyam iha mā bhūt | dviśatam , dvisahasram , aṣtaśatam , aṣṭasahasram |
Kielhorn/Abhyankar (III,161.17-18) Rohatak (IV,629)


Commentaries:

Kāśikāvṛttī1: dvi aṣṭanityetayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ. dv   See More

Kāśikāvṛttī2: dvyaṣṭanaḥ saṅkhyāyām abahuvrīhyaśītyoḥ 6.3.47 dvi aṣṭanityetayoḥ ākādeśo bha   See More

Nyāsa2: dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhraśītyoḥ. , 6.3.46 saṃkhyātānudeśo'tra na bhavati.   See More

Laghusiddhāntakaumudī1: ātsyāt. dvau ca daśa ca dvādaśa. aṣṭāviṃśatiḥ.. Sū #963

Laghusiddhāntakaumudī2: dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ 963, 6.3.46 ātsyāt. dvau ca daśa ca dda   See More

Bālamanoramā1: dvyaṣṭanaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe–ātsyāditi. dviśabdasya aṣṭanśabdasya c Sū #798   See More

Bālamanoramā2: dvyaṣṭanaḥ saṅkhyāyāmabahuvrīhraśītyoḥ 798, 6.3.46 dvyaṣṭanaḥ. śeṣapūraṇena tr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

dvādaśa, dvāviṃśatiḥ, dvātriṃśat aṣṭādaśa, aṣṭāviṃśatiḥ, aṣṭātriśat


Research Papers and Publications


Discussion and Questions