Kāśikāvṛttī1:
dvi aṣṭanityetayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ.
dv
See More
dvi aṣṭanityetayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ.
dvādaśa. dvāviṃśatiḥ. dvātriṃśat. aṣṭādaśa. aṣṭāviṃśatiḥ. aṣṭātriṃśat.
dvyaṣṭanaḥ iti kim? pañcadaśa. saṅkhyāyām iti kim? dvaimāturaḥ. āṣṭamāturaḥ.
abahuvrīhyaśityoḥ iti kim? dvitrāḥ. tridaśāḥ. dvyaśītiḥ. prāk śatāditi
vaktavyam. iha mā bhūt, dviśatam. dvisahasram. aśṭaśatam. aṣṭasahasram.
Kāśikāvṛttī2:
dvyaṣṭanaḥ saṅkhyāyām abahuvrīhyaśītyoḥ 6.3.47 dvi aṣṭanityetayoḥ ākārādeśo bha
See More
dvyaṣṭanaḥ saṅkhyāyām abahuvrīhyaśītyoḥ 6.3.47 dvi aṣṭanityetayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ. dvādaśa. dvāviṃśatiḥ. dvātriṃśat. aṣṭādaśa. aṣṭāviṃśatiḥ. aṣṭātriṃśat. dvyaṣṭanaḥ iti kim? pañcadaśa. saṅkhyāyām iti kim? dvaimāturaḥ. āṣṭamāturaḥ. abahuvrīhyaśityoḥ iti kim? dvitrāḥ. tridaśāḥ. dvyaśītiḥ. prāk śatāditi vaktavyam. iha mā bhūt, dviśatam. dvisahasram. aśṭaśatam. aṣṭasahasram.
Nyāsa2:
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhraśītyoḥ. , 6.3.46 saṃkhyātānudeśo'tra na bhavati.
See More
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhraśītyoḥ. , 6.3.46 saṃkhyātānudeśo'tra na bhavati. yadi hi syādaṣṭano'śītau pratiṣedhaḥ syāt(), tathā ca tasya vaiyathryaṃ syāt(). pratiṣiddhe hrāttve savarṇadīrghatvena bhavitavyam. alpāctaratvāccāśītiśabdasya pūrvanipātekatrtavye paranipātena lakṣaṇavyabhicāracihnena sakhyātānudeśābhāvaḥ sūcitaḥ. "dvādaśa" iti. dvau ca daśa ceti dvandvaḥ. atha vā dvābhyāmadhikādaśeti samānādhikaraṇādhikāre śākapārthivādīnāmupasaṃkhyānamuttarapadalopaśca" (vā.83) ityuttarapadalopī tatpuruṣa samāsaḥ. evaṃ "dvāviṃśatiḥ" ityādāvapi veditavyam().
"dvaumāturaḥ" iti. dvayormātrorapatyamiti vigṛhra taddhitārthe samāsaḥ, tataḥ "māturutsaṃkhyāsambhadrapūrvāyāḥ" 4.1.115 ityaṇ(); ukāraścāntādeśaḥ. "dvitrāḥ" iti. dvau vā trayo veti vigṛhra "saṅkhyayāvyaya" 2.2.25 ityādinā bahuvrīhiḥ, "bahuvrīhau saṃkhyeye" (5.4.73) ityādinā ḍac? samāsāntaḥ, ṭilopaḥ. "dvidaśāḥ" iti. pūrvavaḍḍac(), bahuvrīhiḥ. dvirdaśeti vigrahaḥ. subarthe'yaṃ samāsaḥ. atra hi daśasambandhinyāvṛttirdaśaśabdena lakṣyamāṇā dviśabdena saṃkhyāyate. tena dvau daśakāvityayamartho veditavyaḥ. samāsaḥ subarthaṃ gamayituṃ samartha iti vṛttau suj? na prayujyate. "dvyaśītiḥ" iti. pūrvavaddvandvaḥ; uttarapadalopī vā tatpuruṣaḥ.
"prāk? śatāt()" ityādi. śatāt? prāgayā saṃkhyā tadvācinyuttarapade dvyaṣṭana āttvaṃ bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--"vibhāṣā catvariṃśata" 6.3.48 ityatra vakṣyamāṇavibhāṣāgrahaṇaṃ siṃhāvalokinatanyāyenehāpyupatiṣṭate, sā ca vyavasthitavibhāṣā. tena prāk? śatādyā saṃkhyā tadvācinyattarapade bhaviṣyati. śatādivācini tu na bhaviṣyati. evamuttarayorapi yogayoḥ prākśatāt? kāryaṃ bhavatīti veditavyam().
Laghusiddhāntakaumudī1:
ātsyāt. dvau ca daśa ca dvādaśa. aṣṭāviṃśatiḥ.. Sū #963
Laghusiddhāntakaumudī2:
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ 963, 6.3.46 ātsyāt. dvau ca daśa ca dvāda
See More
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ 963, 6.3.46 ātsyāt. dvau ca daśa ca dvādaśa. aṣṭāviṃśatiḥ॥
Bālamanoramā1:
dvyaṣṭanaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe–ātsyāditi. dviśabdasya
aṣṭanśabdasya c Sū #798
See More
dvyaṣṭanaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe–ātsyāditi. dviśabdasya
aṣṭanśabdasya ca saṅkhyāvācake uttarapade pare ātsyānna tu
bahuvrīhraśītyorityarthaḥ. dviśabdasyodāharati–dvādaśeti. dvau ca ekaśca
dvyekāḥ, dvyadhika ekaḥ dvyeka ityādau tu nāsti, `ekādinavāntānāṃ parasparaṃ
dvandvatatpuruṣau na staḥ' iti `cārthe iti sūtre bhāṣye dhvanitatvāditi
śabdenduśekhare sthitam. dvāviṃśatiriti. dvau ca viṃśatiśceti samāhāradvandvaḥ. `sa
napuṃsaka'miti klībatvaṃ tu na, kiṃtu lokāt strītvam. itaretarayogastu na,
anabhidhānāt. dvyadhikā viṃśatiriti tatpuruṣo vā. athā'ṣṭasyodāharati–aṣṭādaśeti.
aṣṭau ca daśa ceti dvandvaḥ. aṣṭādhikā daśeti vā. aṣṭāviṃśatiriti. aṣṭau ca
viśatiśceti samāhāradvandvaḥ. strītvaṃ lokāt. aṣṭādhikā viṃśatiriti vā.
dvitrā iti. dvau vā trayo veti vigrahaḥ. `saṅkhyāvyaye'ti bahuvrīhiḥ.
`bahuvrīhau saṃkhyeye ḍa'jiti ḍac. bahuvrīhitvādatra dviśabdasya āttvaṃ na.
dvyaśītiriti. dvau cāośītiśceti samāhāradvandvaḥ. strītvaṃ lokāt. dvyadhikā
aśītiriti vā. atrāśītiparakatvāddviśabdasyā''ttvaṃ na.
`dvyaṣṭanaḥ saṅkhyāyā'mityetacchataprabhṛtisaṅkhyāśabde pare na bhavatīti
vaktavyamityarthaḥ. dviśatamiti. dvau ca śataṃ ceti samāhāradvandvaḥ. dvyadhikaṃ
śatimiti vā. evaṃ dvisaharuāmityatrāpi.
Bālamanoramā2:
dvyaṣṭanaḥ saṅkhyāyāmabahuvrīhraśītyoḥ 798, 6.3.46 dvyaṣṭanaḥ. śeṣapūraṇena sūtr
See More
dvyaṣṭanaḥ saṅkhyāyāmabahuvrīhraśītyoḥ 798, 6.3.46 dvyaṣṭanaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe--ātsyāditi. dviśabdasya aṣṭanśabdasya ca saṅkhyāvācake uttarapade pare ātsyānna tu bahuvrīhraśītyorityarthaḥ. dviśabdasyodāharati--dvādaśeti. dvau ca ekaśca dvyekāḥ, dvyadhika ekaḥ dvyeka ityādau tu nāsti, "ekādinavāntānāṃ parasparaṃ dvandvatatpuruṣau na staḥ" iti "cārthe iti sūtre bhāṣye dhvanitatvāditi śabdenduśekhare sthitam. dvāviṃśatiriti. dvau ca viṃśatiśceti samāhāradvandvaḥ. "sa napuṃsaka"miti klībatvaṃ tu na, kiṃtu lokāt strītvam. itaretarayogastu na, anabhidhānāt. dvyadhikā viṃśatiriti tatpuruṣo vā. athā'ṣṭasyodāharati--aṣṭādaśeti. aṣṭau ca daśa ceti dvandvaḥ. aṣṭādhikā daśeti vā. aṣṭāviṃśatiriti. aṣṭau ca viśatiśceti samāhāradvandvaḥ. strītvaṃ lokāt. aṣṭādhikā viṃśatiriti vā. dvitrā iti. dvau vā trayo veti vigrahaḥ. "saṅkhyāvyaye"ti bahuvrīhiḥ. "bahuvrīhau saṃkhyeye ḍa"jiti ḍac. bahuvrīhitvādatra dviśabdasya āttvaṃ na. dvyaśītiriti. dvau cāośītiśceti samāhāradvandvaḥ. strītvaṃ lokāt. dvyadhikā aśītiriti vā. atrāśītiparakatvāddviśabdasyā''ttvaṃ na.prākśatāditi. "dvyaṣṭanaḥ saṅkhyāyā"mityetacchataprabhṛtisaṅkhyāśabde pare na bhavatīti vaktavyamityarthaḥ. dviśatamiti. dvau ca śataṃ ceti samāhāradvandvaḥ. dvyadhikaṃ śatimiti vā. evaṃ dvisaharuāmityatrāpi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents