Kāśikāvṛttī1:
manasaḥ uttarasyāḥ tṛtīyāyāḥ saṃjñāyām alug bhavati. manasādattā. manasaguptā.
m
See More
manasaḥ uttarasyāḥ tṛtīyāyāḥ saṃjñāyām alug bhavati. manasādattā. manasaguptā.
manasāsaṅgatā. saṃjñāyām iti kim? manodattā. manoguptā.
Kāśikāvṛttī2:
manasaḥ saṃjñāyām 6.3.4 manasaḥ uttarasyāḥ tṛtīyāyāḥ saṃjñāyām alug bhavati. ma
See More
manasaḥ saṃjñāyām 6.3.4 manasaḥ uttarasyāḥ tṛtīyāyāḥ saṃjñāyām alug bhavati. manasādattā. manasaguptā. manasāsaṅgatā. saṃjñāyām iti kim? manodattā. manoguptā.
Nyāsa2:
manasaḥ saṃjñāyām?. , 6.3.4
Bālamanoramā1:
manasaḥ saṃjñāyāṃ. manasastṛtīyāyā aluk syāduttarapade ityarthaḥ. manasāgupteti Sū #946
See More
manasaḥ saṃjñāyāṃ. manasastṛtīyāyā aluk syāduttarapade ityarthaḥ. manasāgupteti.
kasyāścitsaṃjñeyam. asaṃjñāyāṃ tu-manoguptā.
Bālamanoramā2:
manasaḥ saṃjñāyām 946, 6.3.4 manasaḥ saṃjñāyāṃ. manasastṛtīyāyā aluk syāduttarap
See More
manasaḥ saṃjñāyām 946, 6.3.4 manasaḥ saṃjñāyāṃ. manasastṛtīyāyā aluk syāduttarapade ityarthaḥ. manasāgupteti. kasyāścitsaṃjñeyam. asaṃjñāyāṃ tu-manoguptā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents