Kāśikāvṛttī1:
pitarāmātarā iti chandasi nipātyate. ā mā gantāṃ pitarāmātarā ca. pūrvapadasya a
See More
pitarāmātarā iti chandasi nipātyate. ā mā gantāṃ pitarāmātarā ca. pūrvapadasya arāṅādeśo
nipātyate. uttarapade tu supāṃ suluk pūrvasavarṇā'āccheyāḍāḍyāyājālaḥ 7-1-39
iti ākārādeśaḥ. tatra ṛto ṅisarvanāmasthānayoḥ 7-3-110 iti guṇaḥ. chandasi iti kim?
mātāpitarau.
Kāśikāvṛttī2:
pitarāmātarā ca cchandasi 6.3.33 pitarāmātarā iti chandasi nipātyate. ā mā gant
See More
pitarāmātarā ca cchandasi 6.3.33 pitarāmātarā iti chandasi nipātyate. ā mā gantāṃ pitarāmātarā ca. pūrvapadasya arāṅādeśo nipātyate. uttarapade tu supāṃ suluk pūrvasavarṇā'āccheyāḍāḍyāyājālaḥ 7.1.39 iti ākārādeśaḥ. tatra ṛto ṅisarvanāmasthānayoḥ 7.3.110 iti guṇaḥ. chandasi iti kim? mātāpitarau.
Nyāsa2:
pitarāmātarā ca cchandasi. , 6.3.32
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents