Kāśikāvṛttī1:
uṣasaḥ uṣāsā ityayam ādeśo bhavati devatādvandve uttarapade. uṣāsāsūryam.
uṣāsān
Kāśikāvṛttī2:
uṣāsāuṣasaḥ 6.3.31 uṣasaḥ uṣāsā ityayam ādeśo bhavati devatādvandve uttarapade.
See More
uṣāsāuṣasaḥ 6.3.31 uṣasaḥ uṣāsā ityayam ādeśo bhavati devatādvandve uttarapade. uṣāsāsūryam. uṣāsānaktā.
Nyāsa2:
upāsoṣasaḥ. , 6.3.30 "ānaṅo'pavādaḥ" [nāstīdaṃ vākyaṃ kāśikāyām()] iti
See More
upāsoṣasaḥ. , 6.3.30 "ānaṅo'pavādaḥ" [nāstīdaṃ vākyaṃ kāśikāyām()] iti evamuttarāvapi yogau. uṣāsānaktam()" iti. uṣāṃśca naktañceti vigrahaḥ॥
Tattvabodhinī1:
uṣāsāsūryamiti. uṣāśca sūryaśca tayoḥ samāhāraḥ. mātarapitarau.
mātṛśabdasyā'ra Sū #793
See More
uṣāsāsūryamiti. uṣāśca sūryaśca tayoḥ samāhāraḥ. mātarapitarau.
mātṛśabdasyā'raṅādeśo nipātyate.
Tattvabodhinī2:
uṣāsoṣasaḥ 793, 6.3.30 uṣāsāsūryamiti. uṣāśca sūryaśca tayoḥ samāhāraḥ. mātarapi
See More
uṣāsoṣasaḥ 793, 6.3.30 uṣāsāsūryamiti. uṣāśca sūryaśca tayoḥ samāhāraḥ. mātarapitarau. mātṛśabdasyā'raṅādeśo nipātyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents