Kāśikāvṛttī1:
soma varuṇa ityetayoḥ devatādvandve agneḥ īkārādeśo bhavati. agnīṣomau. agnīvaru
See More
soma varuṇa ityetayoḥ devatādvandve agneḥ īkārādeśo bhavati. agnīṣomau. agnīvaruṇau.
agneḥ stutstomasomāḥ 8-3-82 iti ṣatvam.
Kāśikāvṛttī2:
īdagneḥ somavaruṇayoḥ 6.3.27 soma varuṇa ityetayoḥ devatādvandve agneḥ īkārādeś
See More
īdagneḥ somavaruṇayoḥ 6.3.27 soma varuṇa ityetayoḥ devatādvandve agneḥ īkārādeśo bhavati. agnīṣomau. agnīvaruṇau. agneḥ stutstomasomāḥ 8.3.82 iti ṣatvam.
Nyāsa2:
īdagneḥ somavaruṇayoḥ. , 6.3.26 ānaṅādeśāpavādo'yamīkāro vidhīyate. takāra uccār
See More
īdagneḥ somavaruṇayoḥ. , 6.3.26 ānaṅādeśāpavādo'yamīkāro vidhīyate. takāra uccāraṇārthaḥ॥
Bālamanoramā1:
īdagneḥ. ityeveti. `devatādvandve' ityanuvartata evetyarthaḥ. somaśabde
va Sū #913
See More
īdagneḥ. ityeveti. `devatādvandve' ityanuvartata evetyarthaḥ. somaśabde
varuṇaśabde ca uttarapade pare agnerīdādeśaḥ syāddevatādvandve ityarthaḥ.
ānaṅo'pavādaḥ.
Bālamanoramā2:
īdagneḥ somavaruṇayoḥ 913, 6.3.26 īdagneḥ. ityeveti. "devatādvandve" i
See More
īdagneḥ somavaruṇayoḥ 913, 6.3.26 īdagneḥ. ityeveti. "devatādvandve" ityanuvartata evetyarthaḥ. somaśabde varuṇaśabde ca uttarapade pare agnerīdādeśaḥ syāddevatādvandve ityarthaḥ. ānaṅo'pavādaḥ.
Tattvabodhinī1:
īdagneḥ. ānaṅo'pavādo'yam. devatādvandva ityeveti. idaṃ ca vṛttiganthe
sthitam. Sū #789
See More
īdagneḥ. ānaṅo'pavādo'yam. devatādvandva ityeveti. idaṃ ca vṛttiganthe
sthitam. jyatirlatayoradevatādvandve'pi
`agnīṣomaupraṇeṣyāmi'ityā\ufffdālāyanaprayogastvārṣatvātsādhuḥ. yadvā māstu
tadanuvṛttiḥ, adnisomau māṇavakāvityatra `abhivyaktapadārthā ye svatantrā
lokaviśrutāḥ'iti nyāyenā'doṣatvāt.
Tattvabodhinī2:
īdagneḥ somavaruṇayoḥ 789, 6.3.26 īdagneḥ. ānaṅo'pavādo'yam. devatādvandva ityev
See More
īdagneḥ somavaruṇayoḥ 789, 6.3.26 īdagneḥ. ānaṅo'pavādo'yam. devatādvandva ityeveti. idaṃ ca vṛttiganthe sthitam. jyatirlatayoradevatādvandve'pi "agnīṣomaupraṇeṣyāmi"ityā()ālāyanaprayogastvārṣatvātsādhuḥ. yadvā māstu tadanuvṛttiḥ, adnisomau māṇavakāvityatra "abhivyaktapadārthā ye svatantrā lokaviśrutāḥ"iti nyāyenā'doṣatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents